Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

bhusuṇḍopākhyānaṃ samāptam |
ekonatriṃśaḥ sargaḥ |
vasiṣṭhaḥ |
evaṃ bhusuṇḍavṛttāntaḥ kathitaste mayānagha |
anayā prajñayā tīrṇo bhusuṇḍo mohasaṅkaṭāt || 1 ||
[Analyze grammar]

etāṃ dṛṣṭimavaṣṭabhya svaprāṇābhyāsapūrvikām |
bhusuṇḍavanmahābāho bhava tīrṇabhavārṇavaḥ || 2 ||
[Analyze grammar]

yathā jñānena yogena santatābhyāsajanmanā |
bhusuṇḍo'vāptavānprāpyaṃ tathā sādhaya tatpadam || 3 ||
[Analyze grammar]

asaktabuddhayaḥ santo bhusuṇḍavadavasthitim |
prāpnuvanti pare tattve prāṇāpānāvalokinaḥ || 4 ||
[Analyze grammar]

etā vicitrā bhavatā śrutā vijñānadṛṣṭayaḥ |
idānīṃ dhiyamālambya yathecchasi tathā kuru || 5 ||
[Analyze grammar]

rāmaḥ |
bhagavanbhavatā bhūmibhāsvatā jñānaraśmibhiḥ |
hārdamuddāmadaurātmyaṃ pramṛṣṭamakhilaṃ tamaḥ || 6 ||
[Analyze grammar]

prabuddhāḥ smaḥ prahṛṣṭāḥ smaḥ praviṣṭāḥ smaḥ svamāspadam |
sthitāḥ smo jñātavijñeyā bhavanto hyaparā iva || 7 ||
[Analyze grammar]

aho bhusuṇḍacaritaṃ paraṃ vismayakārakam |
bhagavanbhavatā proktamuttamārthāvabodhadam || 8 ||
[Analyze grammar]

bhusuṇḍacarite brahmannetasminyattvayā vibho |
taccharīragṛhaṃ proktaṃ māṃsacarmāsthinirmitam || 9 ||
[Analyze grammar]

tatkena nāma racitaṃ kuto vā tatsamutthitam |
kathaṃ vā sthitimāyātaṃ ko vā tatrāvatiṣṭhate || 10 ||
[Analyze grammar]

vasiṣṭhaḥ |
paramārthāvabodhāya doṣāpākaraṇāya ca |
śṛṇu rāghava tattvena vakṣyamāṇamidaṃ mayā || 11 ||
[Analyze grammar]

asthisthūṇaṃ navadvāraṃ raktamāṃsāvalepanam |
śarīrasadanaṃ rāma na kenacididaṃ kṛtam || 12 ||
[Analyze grammar]

ābhāsamātramevedamitthamevāvabhāsate |
dvicandravibhramākāraṃ sadasacca vyavasthitam || 13 ||
[Analyze grammar]

dvicandravibhramavidhau dvicandratvaṃ sadeva hi |
vastutaścaika evenduḥ sthitirdehe tathaiva hi || 14 ||
[Analyze grammar]

dehapratyayakāle hi deho'yaṃ sanvyavasthitaḥ |
asanneva vastutaḥ sa proktaḥ sadasadātmakaḥ || 15 ||
[Analyze grammar]

svapnaḥ svapnavidhau satyastvanyadā sa mudhaiva hi |
budbudo budbudavidhau satyo mithyaiva cānyadā || 16 ||
[Analyze grammar]

deho dehāvadhau satyo'pyasatya itarāvadhau |
pratibhāsāvadhau tāpe jalaṃ sadasadanyadā || 17 ||
[Analyze grammar]

pratibhāsāvadhau dehaḥ sannasaṃstvanyadā smṛtaḥ |
ābhāsamātramevedamitthaṃ samprati bhāsate || 18 ||
[Analyze grammar]

ayaṃ nāmāhamityantargṛhītamananaṃ sthitam || 19 ||
[Analyze grammar]

māṃsāsthimayanirmāṇaṃ deho nānyaditi bhramam |
tyaja saṅkalpanirmāṇā dehāḥ santi sahasraśaḥ || 20 ||
[Analyze grammar]

varatalpagato yena svapne dehena diktaṭam |
paribhramasi he rāma sa dehaste kva saṃsthitaḥ || 21 ||
[Analyze grammar]

jāgarāyāṃ manorājye yena svargapurāntaram |
paribhramasi meruṃ vā sa dehaste kva saṃsthitaḥ || 22 ||
[Analyze grammar]

svapneṣvapi ca yaḥ svapnastatra yena mahītaṭān |
paribhramasi he rāma sa dehaste kva saṃsthitaḥ || 23 ||
[Analyze grammar]

gatairdehairmanorājye mahāvibhavabhūmiṣu |
paribhramasi yeneha sa dehaste kva saṃsthitaḥ || 24 ||
[Analyze grammar]

manorājye manorājye vicitrā yā jagatkriyāḥ |
prakaroṣi mahābāho yairdehaiste kva saṃsthitāḥ || 25 ||
[Analyze grammar]

vilāsinyānurāgiṇyā yena saṅkalpakāntayā |
nirvṛtiṃ yāsi dehena sa dehaste kva saṃsthitaḥ || 26 ||
[Analyze grammar]

ete rāma yathā dehā mānasaspandasanmayāḥ |
tathaiva tādṛgārambho deho'yaṃ mānasaḥ smṛtaḥ || 27 ||
[Analyze grammar]

idaṃ dhanamayaṃ deho deśo'yamiti yo bhramaḥ |
tatsarvaṃ cittavīryasya saṅkalpasya vijṛmbhitam || 28 ||
[Analyze grammar]

dīrghaṃ svapnamimaṃ viddhi dīrghaṃ vā cittavibhramam |
dīrghaṃ vāpi manorājyaṃ saṃsāraṃ raghunandana || 29 ||
[Analyze grammar]

prabodhameṣyasi yadā paramātmecchayā svayā |
drakṣyasi tvaṃ tadā samyagidamūrdhvādadho yathā || 30 ||
[Analyze grammar]

svapnasaṅkalpakalane yathānyeva jagatsthitiḥ |
tathaiveyaṃ hi saṅkalpakalanā kācideva ha || 31 ||
[Analyze grammar]

yathā pūrvaṃ mayotpattiḥ proktā kamalajanmanaḥ |
manasaḥ svayamevāntaḥ saṅkalpakalanodbhavā || 32 ||
[Analyze grammar]

vicitraracanopetamanantaśatavibhramam |
saṅkalpakalanāmātraṃ tathedamavabhāsate || 33 ||
[Analyze grammar]

yathā kalita ābhāso manaso'bjajatāgatau |
dehavaccintito dehaḥ sthito'nyastadvadeva hi || 34 ||
[Analyze grammar]

prākpravāhacirābhyasto vāsanāvilayena yaḥ |
tathaiva dṛśyate dehastadākṛtyudayena saḥ || 35 ||
[Analyze grammar]

pauruṣeṇa prayatnena saṅkalpo hyayameva cet |
anyathā bhāvyate rāma bhūyate tadihānyathā || 36 ||
[Analyze grammar]

ayaṃ so'haṃ mamāyaṃ ca saṃsāra iti bhāvite |
satyo'yaṃ bhāsate rāma bhāvanādārḍhyasambhavaḥ || 37 ||
[Analyze grammar]

bhāvitaṃ tīvravegena yadevāśu tadeva ca |
sarvatra dṛśyate rāma kāntevātyantavallabhā || 38 ||
[Analyze grammar]

aharvyāpṛtirabhyastā yathā svapne'pi dṛśyate |
tathā sambhāvanābhyastaḥ saṃsāro'pyavalokyate || 39 ||
[Analyze grammar]

yathā svapnāvadhau kṣipramaharvadavabhāsate |
tathedaṃ sarvakālasthamapi saṃlakṣyate ciram || 40 ||
[Analyze grammar]

vyomanyeva yathā tāpasantapte dṛśyate sarit |
dharāpyavidyamānaiva saṅkalpāddṛśyate tathā || 41 ||
[Analyze grammar]

dṛśyate dṛṣṭivairūpyād yathā vyomani piñchikā |
tathaiveyaṃ jagallakṣmīrdurjñānādeva bhāsate || 42 ||
[Analyze grammar]

bhīrurapyeti na yathā svasaṅkalpeṣu sambhramam |
svasaṅkalpe'pi saṃsāre na tathaiti bhayaṃ sudhīḥ || 43 ||
[Analyze grammar]

sva eva hi svabhāvo'yamitthaṃ samprati bhāsate |
saṃsārasaraṇisthityā kasmātko'tra vibhāti kim || 44 ||
[Analyze grammar]

sa eva kiñcitsaṃśodhyaśśuddhyā vimalatāṃ gate |
tasminna dṛśyate rāma moho'yaṃ jāgataścalaḥ || 45 ||
[Analyze grammar]

samyagālokamātreṇa svabhāvaśśuddhimṛcchati |
na gṛhṇāti malaṃ bhūyastāmratāmiva kāñcanam || 46 ||
[Analyze grammar]

ābhāsamātramevaitanna sannāsajjagattrayam |
ityanyakalanātyāgaṃ samyagālokanaṃ viduḥ || 47 ||
[Analyze grammar]

maraṇaṃ jīvitaṃ svargo jñānamajñānameva ca |
cidābhāsādṛte nāstītyekatā samyagīkṣaṇam || 48 ||
[Analyze grammar]

tvamahantādisaṃsāramidametā diśo daśa |
sarvaṃ svābhāsameveti samyagālokanaṃ viduḥ || 49 ||
[Analyze grammar]

sadasanmayasaṃsāre yathābhūtārthadarśanāt |
nāstameti na codeti samyagālokanānmanaḥ || 50 ||
[Analyze grammar]

nirṇīya sarvabhāvānāmasattvaṃ sattvameva vā |
niṣkāmaṃ śāntimabhyeti samyagālokanānmanaḥ || 51 ||
[Analyze grammar]

na nindati na ca stauti na hṛṣyati na śocati |
śītalaṃ satyatāmeti samyagālokanānmanaḥ || 52 ||
[Analyze grammar]

avaśyameva martavyaṃ sarvaireva hi bandhubhiḥ |
iti bandhuviyogeṣu kiṃ vṛthā paritapyase || 53 ||
[Analyze grammar]

avaśyameva ca mayā martavyamiti niścaye |
ityātmamaraṇaprāptau kiṃ mudhā paritapyase || 54 ||
[Analyze grammar]

avaśyameva jātena kiñcitsvavibhavādikam |
prāptavyaṃ puruṣeṇeti harṣasyāvasaro hi kaḥ || 55 ||
[Analyze grammar]

sarvasyaiva hi saṃsāre narasya vyavahāriṇaḥ |
anarthāya bhavatyāpacchokasyāvasaro hi kaḥ || 56 ||
[Analyze grammar]

bruḍatyudeti sphurati budbudaugha ivārṇave |
idaṃ hi janatājālaṃ kimatra paridevanā || 57 ||
[Analyze grammar]

satsadeva sadaivaitadasadevāsadeva hi |
kriyāvaicitryamātre tu kimasminparidevanā || 58 ||
[Analyze grammar]

nāhamasmi na cābhūvaṃ na bhaviṣyāmi cādhunā |
deho'haṃ cittadoṣo'yaṃ kimanyatparidevyate || 59 ||
[Analyze grammar]

dehāccedanya evāhaṃ cidābhāsastadaṅga he |
kau tau me sadasadbhāvau yanniṣṭhaṃ paritapyate || 60 ||
[Analyze grammar]

iti niścayavattvantaḥ samyagjñānānmano muneḥ |
nāstameti na codeti na cāntaḥ paritapyate || 61 ||
[Analyze grammar]

paratāmeva tāṃ so'ntaranuttarapadasthitām |
ādatte tittirirmṛdvīṃ tṛṇakoṭimivāmalām || 62 ||
[Analyze grammar]

etadarthamasatye'sminnāsthā kāryā manāgapi |
surajjveva balīvardo badhyate janturāsthayā || 63 ||
[Analyze grammar]

asatsvapnaṃ dṛḍhamidamiti nirṇīya buddhitaḥ |
āsthārahitayā dṛṣṭyā vihartavyamihānagha || 64 ||
[Analyze grammar]

kartavyameva kartavyaṃ yasya na pratibhāsate |
so'ntaśśītalatāmeti dinānte bhuvanaṃ yathā || 65 ||
[Analyze grammar]

pravibhāgaṃ parityajya padārthapaṭalavraje |
ābhāsamātrasāmānyamidamālokayānagha || 66 ||
[Analyze grammar]

ābhāsamātrakaṃ rāma cintāmarśakalaṅkitam |
tatastadapi santyajya nirābhāso bhavottamaḥ || 67 ||
[Analyze grammar]

cidākāśamayo nityaḥ sarvagaḥ sarvavarjitaḥ |
ābhāsasya parityāge bhavasyekāntanirmalaḥ || 68 ||
[Analyze grammar]

nāhamasmi na me bhogāḥ satyā ityabhibhāvite |
nedamāḍambaraṃ vyarthamanarthāyāvabhāsate || 69 ||
[Analyze grammar]

ahameva hi vā sarvaṃ cidityevābhibhāvite |
nedamāḍambaraṃ vyarthamanarthāyāvabhāsate || 70 ||
[Analyze grammar]

darśanadvayamapyetatsatyamatyantasiddhidam |
yadekametayorvetsi ramyaṃ tad rāma saṃśraya || 71 ||
[Analyze grammar]

dvābhyāmevātha vai tābhyāṃ darśanābhyāmihānagha |
viharan kuru kalyāṇaṃ rāgadveṣaparikṣayāt || 72 ||
[Analyze grammar]

yatkiñciducitaṃ loke yannabhasyatha yatpare |
tatsarvaṃ prāpyate rāma rāgadveṣaparikṣayāt || 73 ||
[Analyze grammar]

rāgāhihitayā buddhyā yādṛg rāma viceṣṭyate |
tattadeva prayātyāśu mūḍhānāṃ viparītatām || 74 ||
[Analyze grammar]

dveṣadoṣoparuddhāsu na guṇāścittavṛttiṣu |
padaṃ kurvanti dagdhāsu sthalīṣu hariṇā iva || 75 ||
[Analyze grammar]

rāgo dveṣaśca sarpau dvau na nilīnau manobile |
yasya kalpatarostasmātkiṃ nāmāṅga na labhyate || 76 ||
[Analyze grammar]

ye hi prājñāḥ suniyatā vidagdhāśśāstraśālinaḥ |
rāgadveṣamayāste cejjambukāstaddhigastu tān || 77 ||
[Analyze grammar]

maddhanaṃ bhuktamanyena dhanaṃ bhuktaṃ mayānyataḥ |
itthaṃ saṃvyavahārehā ko rāgadveṣayoḥ kramaḥ || 78 ||
[Analyze grammar]

dhanāni bandhavo mitraṃ punarāyānti yānti ca |
kimeteṣu naraḥ prājño rajyate vā virajyate || 79 ||
[Analyze grammar]

bhāvābhāvabhavābhogā māyeyaṃ pārameśvarī |
saṃsāraracanāsarpī prasaktaṃ pradahatyalam || 80 ||
[Analyze grammar]

na dhanaṃ na jano nāsmi satyaṃ rāghava vastutaḥ |
mithyaiva mithyāvalitamitīdaṃ parilakṣyate || 81 ||
[Analyze grammar]

ādyantayoḥ sarvamasanmadhye'pyasthiramādhimat |
kva badhnātu dhṛtiṃ dhīro hyanyakalpitakhadrume || 82 ||
[Analyze grammar]

ekena kalpitā khe strī bhuṅkte tāṃ dūrago'paraḥ |
itīyamaṅga saṃsāraracanā netaraḥ kramaḥ || 83 ||
[Analyze grammar]

ihājavañjavībhāvamimamākulamātatam |
gandharvapuranirmāṇavināśena samaṃ viduḥ || 84 ||
[Analyze grammar]

svapnasaṅkalpapuravadasadevedamutthitam |
kāladairghyadhiyā jātapratyayaṃ jātamadya vaḥ || 85 ||
[Analyze grammar]

nāsi nāyaṃ paṭo nārtho vidyate bhittibhāgavān |
saṅkalpakalanaiveyamabhyāsātpuṣṭatāṃ gatā || 86 ||
[Analyze grammar]

suṣuptasaṃsthito nityaṃ vitate śāśvate pade |
na kaścideva parame bhavānātmani saṃsthitaḥ || 87 ||
[Analyze grammar]

sarvaṃ tatrastha evedaṃ suṣuptapadavicyutaḥ |
paripaśyasi saṃsāradīrghasvapnamurubhramam || 88 ||
[Analyze grammar]

ajñānanidrāsughanasvasvabhāvānmanākcyutaḥ |
saṃsārasvapnasambhrānto bhavānayamiha sthitaḥ || 89 ||
[Analyze grammar]

tadetāṃ vitatāṃ nidrāṃ ghanājñānamayātmikām |
tyajālakṣmīmiva prāptanidhānaḥ puruṣottama || 90 ||
[Analyze grammar]

prabodhamehi paśyācchamātmānamuditaṃ sadā |
nirvikalpacidābhāsaṃ prātaḥ padmo raviṃ yathā || 91 ||
[Analyze grammar]

prabudhyasva prabudhyasva punaḥ punarayaṃ mayā |
prabodhyase mahābāho paśyātmārkamanāmayam || 92 ||
[Analyze grammar]

mayaitenātiśītena vṛṣṭena jñānavāriṇā |
suśabdaśālinā rāma ghanenevāsi bodhitaḥ || 93 ||
[Analyze grammar]

bodhamāsādaya paraṃ prabuddho'syeva rāghava |
satyamālokayālīkaṃ tyaktvemaṃ jāgataṃ bhramam || 94 ||
[Analyze grammar]

na te janma na te duḥkhaṃ na doṣaste na te bhramaḥ |
sarvasaṅkalpamuktastvaṃ svātmanātmani saṃsthitaḥ || 95 ||
[Analyze grammar]

parigalitavikalpadoṣajālaḥ samasitasārasuṣuptasomyavṛttiḥ |
ativitatamidaṃ ca somyarūpaṃ samupaśamātmani tiṣṭha he mahātman || 96 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 29

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: