Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

bhusuṇḍopākhyāne cirajīvitahetukathanaṃ nāma sargaḥ |
aṣṭāviṃśaḥ sargaḥ |
bhusuṇḍaḥ |
etatte kathitaṃ brahmanyathāsmi yadihāsmi vā |
tvadājñāmātrasiddhyarthaṃ dhārṣṭyena jñānapāraga || 1 ||
[Analyze grammar]

vasiṣṭhaḥ |
aho nu citraṃ bhagavanbhavatā bhūṣaṇaṃ śruteḥ |
ātmodantaḥ prakathitaḥ paraṃ vismayakāraṇam || 2 ||
[Analyze grammar]

dhanyāste ye mahātmānamatyantaṃ cirajīvitam |
bhavantaṃ paripṛcchanti dvitīyamiva padmajam || 3 ||
[Analyze grammar]

vayamadya bhṛśaṃ dhanyāḥ svātmodantamakhaṇḍitam |
yathāvatpāvanaṃ buddheḥ sarvaṃ kathitavānasi || 4 ||
[Analyze grammar]

prabhrāntaṃ dikṣu sarvāsu dṛṣṭā vibudhabhūmayaḥ |
bhavāniva jagatyasminna mahānavalokitaḥ || 5 ||
[Analyze grammar]

kathañcitprāpyate kaccidbhrāntveha hi mahājanaḥ |
na bhavāniva bhavyātmā sulabho jagati kvacit || 6 ||
[Analyze grammar]

vaṃśakhaṇḍe hi kasmiṃścijjāyate mauktikaṃ yathā |
jagatkhaṇḍe hi kasmiṃścijjāyate tvādṛśastathā || 7 ||
[Analyze grammar]

mayā tu sumahatkāryamadya sampāditaṃ śubham |
puṇyadeho vimuktātmā yadbhavānavalokitaḥ || 8 ||
[Analyze grammar]

tadastu tava kalyāṇaṃ praviśātmaguhāṃ śubhām |
madhyāhnasamayo'yaṃ me vrajāmi suramandiram || 9 ||
[Analyze grammar]

ityākarṇya bhusuṇḍo'sau jagrāhotthāya pādapāt |
saṅkalpitābhyāṃ hastābhyāṃ supātraṃ hemapallavam || 10 ||
[Analyze grammar]

kalpavṛkṣalatāpuṣpakesareṇa himatviṣā |
tatpātraṃ mauktikārgheṇa pūrayāmāsa pūrṇadhīḥ || 11 ||
[Analyze grammar]

tenārghyapādyapātreṇa trinetramiva māmasau |
āpādamastakaṃ bhaktyā pūjayāmāsa pūrvajaḥ || 12 ||
[Analyze grammar]

anuvrajyākadarthena khagendrālamiti bruvan |
viṣṭarādahamutthāya tataḥ khagavadāplutaḥ || 13 ||
[Analyze grammar]

vyomni yojanamātreṇa madanuvrajyayā gataḥ |
karaṃ kareṇāvaṣṭabhya balātsaṃrodhitaḥ khagaḥ || 14 ||
[Analyze grammar]

mayi yāte tato dīrghe gaganādhvanyadṛśyatām |
nivṛtto'sau vihaṅgeśo dustyajā saṅgatiḥ satām || 15 ||
[Analyze grammar]

anyo'nyaṃ mayi tasmiṃśca taraṅgaka ivāmbudhau |
vyomanyadṛśyatāṃ yāte gataḥ smṛtyā munīnaham || 16 ||
[Analyze grammar]

saptarṣimaṇḍalaṃ prāpya jāyayā paripūjitaḥ |
vismayotphullahṛdayastato'haṃ rāghavāvasam || 17 ||
[Analyze grammar]

bhusuṇḍo bhavyatuṇḍo'sau tasmin kalpalatālaye |
samaśśāntamanā mānyaḥ svasamādhānavānabhūt || 18 ||
[Analyze grammar]

jīvatyadyāpi matimāṃstasminneva latādale |
tatraiva saṃsthito merostathaiva kanakadrume || 19 ||
[Analyze grammar]

yāte kṛtayugasyādau purā varṣaśatadvaye |
saṅgato'haṃ bhusuṇḍena merau śṛṅgadrume'bhavam || 20 ||
[Analyze grammar]

adya rāma kṛte kṣīṇe tretā samparivartate |
madhye tretāyugasyāsya jātastvaṃ ripusūdana || 21 ||
[Analyze grammar]

punaradyāṣṭamaṃ varṣaṃ tatraivopari bhūbhṛtaḥ |
milito'bhūdbhusuṇḍo'sau tathaivājararūpavān || 22 ||
[Analyze grammar]

itīdaṃ kathitaṃ citraṃ bhusuṇḍodantamuttamam |
śrutvā vicārya caivāntaryad yuktaṃ tatsamācara || 23 ||
[Analyze grammar]

iti sumunibhusuṇḍasaṅkathāṃ yo vimalamatiḥ pravicārayiṣyatīha |
bhavabhayabahalāṃ kusaṃsṛtiṃ sa prasabhamasatsaritaṃ tariṣyatīti || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 28

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: