Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

paramārthayogopadeśo nāma sargaḥ |
triṃśaḥ sargaḥ |
vālmīkiḥ |
ityākarṇayati svacchasamacetasi rāghave |
viśrānte svātmani svairaṃ paramānandamāgate || 1 ||
[Analyze grammar]

tatrastheṣu ca sarveṣu teṣūpaśamaśāliṣu |
aparikṣubdhacitteṣu sthiteṣvabhyuditātmasu || 2 ||
[Analyze grammar]

saṃśāntasakalaspandaśabdasaṃvyavahāriṇi |
sabhābhoge sthite somye rātrāviva mahītale || 3 ||
[Analyze grammar]

pramūkamugdhaghaṇṭāsu niṣaṇṇāsu nabhastale |
śṛṇvantīṣviva śuddhāsu patākāsu vaco muneḥ || 4 ||
[Analyze grammar]

śāntasañcārasaṅkrāntaniścalāsyeṣu pakṣiṣu |
svapatsvantaḥpurāṇāṃ ca pañjareṣvālayeṣu ca || 5 ||
[Analyze grammar]

vicārayatsu tattvārthaṃ buddhyā prāptavikāsayā |
sutattvajñeṣu sabhyeṣu sahajānandaśāliṣu || 6 ||
[Analyze grammar]

paropaśamaśālinyā tayā sadvākyamālayā |
vinayāvanatistheṣu krīḍāmarkaṭakeṣvapi || 7 ||
[Analyze grammar]

rāghavasyātmaviśrāntisthityarthaṃ vacanaughataḥ |
virarāma munirvāri sasetvātmarayādiva || 8 ||
[Analyze grammar]

atha yāte muhūrtārdhe rāghave pratibodhite |
punarāha tamevārthaṃ vasiṣṭho vadatāṃ varaḥ || 9 ||
[Analyze grammar]

vasiṣṭhaḥ |
rāma samyakprabuddho'si svātmānamasi labdhavān |
etamevāvalambyāntastiṣṭha meha madaṃ kṛthāḥ || 10 ||
[Analyze grammar]

idaṃ saṃsāracakraṃ hi nābhau saṅkalpamātrake |
saṃrodhitāyāṃ vahanād raghunandana rudhyate || 11 ||
[Analyze grammar]

bodhitāyāṃ manonābhyāmidaṃ saṃsāracakrakam |
prayatnād rodhitamapi pravahatyeva vegataḥ || 12 ||
[Analyze grammar]

paraṃ pauruṣamāśritya balaṃ prajñāṃ ca yuktitaḥ |
nābhiṃ saṃsāracakrasya cittameva nirodhayet || 13 ||
[Analyze grammar]

prajñāsaujanyayuktena śāstrasaṃvalitena ca |
pauruṣeṇa na yatprāptaṃ na tatkvacana labhyate || 14 ||
[Analyze grammar]

daivaikaparatāṃ tyaktvā bālabodhopakalpitām |
nijaṃ prayatnamāśritya cittamādau nirodhayet || 15 ||
[Analyze grammar]

ā viriñcātpravṛttena bhrameṇājñānarūpiṇā |
asadeva sadābhāsamidamālakṣyate'nagha || 16 ||
[Analyze grammar]

ajñānabhramavistāramithyaikākṛtayo'nagha |
ime dehā bhramantīha sarva evāsadutthitāḥ || 17 ||
[Analyze grammar]

saṅkalpapuruṣasyeva dehasyārthe kadācana |
sukhaduḥkhavikāritvaṃ na kāryaṃ rāma dhīmatā || 18 ||
[Analyze grammar]

duḥkhamlānamukhakledī prasannātkledavarjitāt |
api citranarāddehanarastucchataraḥ smṛtaḥ || 19 ||
[Analyze grammar]

ādhivyādhiparimlāne svayaṃ kledini nāśini |
na tathā sthiratā dehe citrapuṃsi yathā kila || 20 ||
[Analyze grammar]

vināśito hi citrastho deho naśyati nānyathā |
avaśyanāśo nāśātmā svayaṃ deho vinaśyati || 21 ||
[Analyze grammar]

pālitaḥ susthirāṃ śobhāmādatte citramānavaḥ |
dehastu pālito'pyuccairnaśyatyeva na vardhate || 22 ||
[Analyze grammar]

tena śreṣṭhaścitradeho nāyaṃ saṅkalpadehakaḥ |
ye guṇāścitradehe hi na te saṅkalpadehake || 23 ||
[Analyze grammar]

citradehādapi jaḍād yo'yaṃ tucchataraḥ kila |
tasminmāṃsamaye dehe kevāsthā bhavato'nagha || 24 ||
[Analyze grammar]

dīrghasaṅkalpadeho'yamasmin kvāsthā mahāmate |
svalpasaṅkalpajāddehādapi tucchataro hyayam || 25 ||
[Analyze grammar]

svalpasaṅkalpajo dīrghaiḥ sukhaduḥkhairna gṛhyate |
dīrghasaṅkalpajaścāyaṃ dīrghaduḥkhena duḥkhitaḥ || 26 ||
[Analyze grammar]

deho hi saṅkalpamayo nāyamasti na nāsti ca |
kiṃ vyarthametadarthaṃ hi mūḍho'yaṃ kleśabhāgjanaḥ || 27 ||
[Analyze grammar]

yathā citramaye puṃsi kṣate kṣīṇe na vaḥ kṣatiḥ |
yathā saṅkalpapuruṣe kṣate kṣīṇe na vaḥ kṣatiḥ || 28 ||
[Analyze grammar]

yathā manorājyamaye kṣate kṣīṇe na vaḥ kṣatiḥ |
yathā dvitīye śaśini kṣate kṣīṇe na vaḥ kṣatiḥ || 29 ||
[Analyze grammar]

yathā svapnasamārambhe kṣate kṣīṇe na vaḥ kṣatiḥ |
yathā ghanātapajale kṣate kṣīṇe na vaḥ kṣatiḥ || 30 ||
[Analyze grammar]

saṅkalpamātrakalite prakṛtyaiva vināśini |
tathā śarīrayantre'smin kṣate kṣīṇe na vaḥ kṣatiḥ || 31 ||
[Analyze grammar]

dīrghasvapnamaye hyasmiṃścirasaṅkalpakalpite |
bhūṣite dūṣite dehe na hi kiñciccitaḥ kṣatam || 32 ||
[Analyze grammar]

na cidastamupāyāti nātmā calati rāghava |
na brahma vikṛtiṃ yāti kiṃ vo dehakṣaye kṣatam || 33 ||
[Analyze grammar]

bhramaccakroparistho hi tyaktacakro'pi cakravat |
yathā paśyati dikcakraṃ bhramadatyantamohitaḥ || 34 ||
[Analyze grammar]

akasmādeva rūḍhena mithyājñānena valgatā |
abhyastena tathaivedaṃ dṛśyate dehacakrakam || 35 ||
[Analyze grammar]

bhramitaṃ ca bhramadrūpaṃ patadrūpaṃ ca pātitam |
hataṃ ca hanyamānaṃ ca vapurdurvāsanāvaśāt || 36 ||
[Analyze grammar]

ajñānajaṃ bhramaṃ tyaktvā satyāṃ dṛṣṭimavekṣya ca |
dhīratāmalamālambya ghanaṃ bhramamidaṃ tyajet || 37 ||
[Analyze grammar]

saṅkalpena kṛto deho mithyājñānena sanna san |
asatyena kṛtaṃ yatsyānna tatsatyaṃ kadācana || 38 ||
[Analyze grammar]

asadabhyutthito deho rajjvāmiva bhujaṅgamaḥ |
asatyāmeva cemāṃ ca karoti ca jagatkriyām || 39 ||
[Analyze grammar]

jaḍena rāma kriyate yattanna kṛtamucyate |
kurvannapi tato deho na kartā kvacideva hi || 40 ||
[Analyze grammar]

nirīho hi jaḍo deho nātmano'styabhivāñchitam |
kartā na kaścidevāto draṣṭā kevalamasyajaḥ || 41 ||
[Analyze grammar]

yathā dīpo nivātasthaḥ svātmanyeva hi tiṣṭhati |
sākṣivatsarvabhāveṣu tathā tiṣṭha jagatsthitau || 42 ||
[Analyze grammar]

yathā divasakāryāṇi bhāskaraḥ svastha eva san |
karotyevamimāṃ rāma kuru pārthivasaṃsthitim || 43 ||
[Analyze grammar]

asmin hyasanmaye dehagehe śūnye samutthite |
sattāmupagate mithyā bālakalpitayakṣavat || 44 ||
[Analyze grammar]

kuto'pyāgatya nissāraḥ sarvasajjanavarjitaḥ |
ahaṅkārakuvetālaḥ praviṣṭaścittanāmabhṛt || 45 ||
[Analyze grammar]

bhṛtyatāṃ māsya gaccha tvamahaṅkārasya durmateḥ |
asya bhṛtyatayā rāma nirayaḥ prāpyate phalam || 46 ||
[Analyze grammar]

svasaṅkalpavilāsena dehagehe nirākṛtiḥ |
unmattacittavetālaḥ parivalgati līlayā || 47 ||
[Analyze grammar]

śūnyadehagṛhaṃ prāpya cittayakṣeṇa tatkṛtam |
bhītā yena mahānto'pi samādhiniratāḥ sthitāḥ || 48 ||
[Analyze grammar]

cittavetālamudvāsya svaśarīraikamandirāt |
saṃsāraśūnyanagare na bibheṣi kadācana || 49 ||
[Analyze grammar]

cittabhūtābhibhūte'sminye śarīragṛhe ratāḥ |
citramadyāpi te kasmādghaṭṭitā nāśmavatsthitāḥ || 50 ||
[Analyze grammar]

graste cittapiśācena dehaveśmani yā dhṛtiḥ |
piśācasyaiva sā buddhirnāpiśācasya rāghava || 51 ||
[Analyze grammar]

ahaṅkārabṛhadyakṣe gṛhe dagdhaśarīrake |
viharānāsthayā sādho na tavaitatkila sthiram || 52 ||
[Analyze grammar]

ahaṅkārānucaratāṃ tyaktvā vitatayā dhiyā |
ahaṅkāramṛtiṃ prāpya svātmaivāśvavalambyatām || 53 ||
[Analyze grammar]

ahaṅkārapiśācena grastā ye nirayaiṣiṇaḥ |
teṣāṃ mohāmayāndhānāṃ na mitrāṇi na bandhavaḥ || 54 ||
[Analyze grammar]

ahaṅkāropahatayā buddhyā yā kriyate kriyā |
viṣavallyā iva phalaṃ tasyāḥ syānmaraṇātmakam || 55 ||
[Analyze grammar]

vivekadhairyahīnena svāhaṅkāramahāśavam |
mūrkheṇālambitaṃ yena naṣṭamevāśu viddhi tam || 56 ||
[Analyze grammar]

ahaṅkārapiśācena varākā ye vaśīkṛtāḥ |
ta ete narakāgnīnāṃ rāghavendhanatāṃ gatāḥ || 57 ||
[Analyze grammar]

ahaṅkārorago yasya parisphurati koṭare |
sa dehapādapo dhīrairacireṇa nipātyate || 58 ||
[Analyze grammar]

ahaṅkārapiśāco'smindehe tiṣṭhatu yātu vā |
tvamenamālokaya mā manasā mahatāṃ vara || 59 ||
[Analyze grammar]

avadhūto hyavajñātaścetasaiva tiraskṛtaḥ |
ahaṅkārapiśācaste neha kiñcitkariṣyati || 60 ||
[Analyze grammar]

dehālaye sphuratyasmin rāma cittapiśācake |
asyānantavilāsasya kimivāgatamātmanaḥ || 61 ||
[Analyze grammar]

cittayakṣābhibhūtānāṃ yāḥ puṃsāṃ vitatāpadaḥ |
śakyante parisaṅkhyātuṃ na tā varṣaśatairapi || 62 ||
[Analyze grammar]

hato mṛto'smi dagdho'smītyetā durbhagavṛttayaḥ |
ahaṅkārapiśācasya śaktayo'nyasya nānagha || 63 ||
[Analyze grammar]

sarvago'pi yathākāśaḥ sambaddho neha kenacit |
sarvago'pi tathaivātmā nāhaṅkāreṇa saṅgataḥ || 64 ||
[Analyze grammar]

yatkaroti yadādatte dehayantramidaṃ calam |
vātarajjuyutaṃ rāma tadahaṅkāraceṣṭitam || 65 ||
[Analyze grammar]

vṛkṣonnatau yathā heturakartrapi kilāmbaram |
ātmasaṃsthastathehātmā cittaceṣṭāsu kāraṇam || 66 ||
[Analyze grammar]

ātmasannidhimātreṇa kuḍyarūpamivāmalam |
dīpasannidhimātreṇa sphuratyāttavapurmanaḥ || 67 ||
[Analyze grammar]

ativiśliṣṭayo rāma nityamevātmacittayoḥ |
dyāvāpṛthivyoriva kaḥ sambandhaḥ prakaṭāndhayoḥ || 68 ||
[Analyze grammar]

calanaspandanehābhirātmaśaktibhirāvṛtam |
cittamātmeti maurkhyeṇa dṛśyate raghunandana || 69 ||
[Analyze grammar]

ātmā prakāśarūpo hi nityaḥ sarvagato vibhuḥ |
cittaṃ śaṭhamahaṅkāraṃ viddhi hārdaṃ bṛhattamaḥ || 70 ||
[Analyze grammar]

ātmāsi raghusarvasva jaḍā nāsi manodṛṣat |
dūrīkuru manomohaṃ kimetenāsi saṅgataḥ || 71 ||
[Analyze grammar]

piśāco hi manonāmā śūnye dehagṛhe sthitaḥ |
bhāyayatyeṣa duṣṭātmā mainamuttama saṃspṛśa || 72 ||
[Analyze grammar]

bhayapradamakalyāṇaṃ dhairyasarvasvahāriṇam |
manaḥpiśācamutsārya yo'si sa tvaṃ sthiro bhava || 73 ||
[Analyze grammar]

cittayakṣadṛḍhākrāntaṃ na śāstrāṇi na bandhavaḥ |
śaknuvanti paritrātuṃ guravo na ca mānavam || 74 ||
[Analyze grammar]

saṃśāntacittavetālaṃ guruśāstrārthabandhavaḥ |
śaknuvanti samuddhartuṃ svalpapaṅkānmṛgaṃ yathā || 75 ||
[Analyze grammar]

asmiñjagacchūnyapure sarvameva pradūṣitam |
dehagehaṃ pramattena cittayakṣeṇa valgatā || 76 ||
[Analyze grammar]

cittavetālavalitasamastagṛhaṣaṇḍakā |
iyaṃ jagadaraṇyānī śūnyā kasya na bhītaye || 77 ||
[Analyze grammar]

jagannagaryāmasyāṃ tu śāntacittapiśācakam |
dehagehaṃ katipayaiḥ sevyate sadbhireva ca || 78 ||
[Analyze grammar]

iha saṃśrīyate yā yā diksaiva raghunandana |
pramattamohavetālaiḥ pūrṇā dehaśmaśānakaiḥ || 79 ||
[Analyze grammar]

asyāṃ jagadaraṇyānyāṃ muhūrtaṃ mugdhabālavat |
svayamālambya dhairyāṃśamātmanātmānamuddhara || 80 ||
[Analyze grammar]

jagajjaradaraṇye'smiṃścaradbhūtamṛgavraje |
dhṛtiṃ tṛṇarasai rāma mā gaccha mṛgapotavat || 81 ||
[Analyze grammar]

asminmahītalāraṇye carannṛmṛgapotake |
tvamajñānagajaṃ bhaṅktvā saiṃhīṃ vṛttimupāśraya || 82 ||
[Analyze grammar]

anye naramṛgā mugdhā jambudvīpe svajaṅgale |
viharanti yathā rāma tathā mā viharānagha || 83 ||
[Analyze grammar]

atyalpakālaṃ śiśire kardamālepadāyini |
na maṅktavyaṃ vadhūrūpe mahiṣeṇeva palvale || 84 ||
[Analyze grammar]

bhogābhogā bahiṣkāryā āryasyānusaretpadam |
pravicārya mahāryaiḥ svamekamātmānamāśrayet || 85 ||
[Analyze grammar]

apavitrasya tucchasya durbhagasya durākṛteḥ |
dehasyārthe na maṅktavyaṃ cintācuṇṭīṣu cāruṇā || 86 ||
[Analyze grammar]

anyena racito deho yakṣeṇānyena saṃśritaḥ |
duḥkhamanyasya bhoktānyaścitreyaṃ maurkhyacakrikā || 87 ||
[Analyze grammar]

yathaikarūpā ghanatā dṛṣado'pyātmanastathā |
sattāmātraikasāmānyāditarasyātyasambhavāt || 88 ||
[Analyze grammar]

yathopalasya ghanatā manastā hi tathātmanaḥ |
sattāmātrādabhinnā svādabhāvādanyasaṃvidaḥ || 89 ||
[Analyze grammar]

yathopalasya ghanatā tathāsya paramātmanaḥ |
rūpaikarūpā saṃvittiḥ sattāsāmānyarūpataḥ || 90 ||
[Analyze grammar]

pṛthaksambhavatīhāṅga na jāḍyaṃ na ca cetanam |
mithyāsaṅkalparacite ete hi śiśuyakṣavat || 91 ||
[Analyze grammar]

yathekṣurasamātrasya tvekasyaiva pṛthaṅmayī |
ayaṃ guḍa idaṃ khaṇḍamiti māyā mudhoditā || 92 ||
[Analyze grammar]

paramātmana ekasya sattāsāmānyarūpataḥ |
mudhaivābhyuditaiveyaṃ jāḍyājāḍyamatistathā || 93 ||
[Analyze grammar]

kṣīyate prekṣitaivaiṣā prekṣāmātraikanāśinī |
śuktirupyamatiprakhyā na satī nāsatī tataḥ || 94 ||
[Analyze grammar]

nāsato vidyate bhāvo yo nāstyeveha sanna saḥ || 95 ||
[Analyze grammar]

svarūpamātraniṣṭhatvāddvaitaikyābhāvayogataḥ |
abhāvādanyasaṃvitteḥ samatvamupalātmanoḥ || 96 ||
[Analyze grammar]

ananyo'nanta ekātmā svasattānubhavī yathā |
tathopalaḥ svatāniṣṭho na jaḍo na ca cetanaḥ || 97 ||
[Analyze grammar]

anyāsambhavato nityadvaitaikyābhāvayogataḥ |
cetyasyāsambhavādātmā na jaḍo na ca cetanaḥ || 98 ||
[Analyze grammar]

jaḍājaḍadṛśau vandhyāputravadvyomavṛkṣavat |
samāyāte na cāyāte prekṣite na ca vīkṣite || 99 ||
[Analyze grammar]

jaḍacetanaśabdārthāvasantau rajjusarpavat |
bhavatastau kathaṃ satyamaprekṣāmātrakādṛte || 100 ||
[Analyze grammar]

yacca cetanamātmeti jaḍaścopala ityapi |
uktaṃ tadīdṛgvāgyogyabodhyabodhanahetukam || 101 ||
[Analyze grammar]

bodhyaḥ paratare bodhe yayā yuktyā prabodhyate |
sopadeśyā na gṛhṇāti mūḍhastatsahasā padam || 102 ||
[Analyze grammar]

cittaṃ pṛthakpṛthagimāni hatendriyāṇi kartā na dṛśyata idaṃ ca gṛhaṃ mudhaiva |
ko'pyanya eva parivalgati nissvabhāva eṣo'hamityalamaho mahadindrajālam || 103 ||
[Analyze grammar]

lolāsu saṃsṛtiṣu bhūtaparamparāṇāṃ krīḍāsu cānyapuruṣasya cidekavṛtteḥ |
tattvaṃ vicārya ramate hi mahānubhāvo mantrī yatholbaṇaviṣāsu bhujaṅgamīṣu || 104 ||
[Analyze grammar]

na tvaṃ śiro na nayane na ca raktamāṃse nāsthīni naiva ca mano na ca bhūtajālam |
mā mohamehi na śarīramasi prasannā cittvaṃ prapannasakalāmalasarvageti || 105 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 30

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: