Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

bhusuṇḍasvarūpavarṇanaṃ nāma sargaḥ |
dvāviṃśaḥ sargaḥ |
bhusuṇḍaḥ |
yugakṣobheṣu ghoreṣu vātyāsu viṣamāsu ca |
susthiraḥ kalpavṛkṣo'yaṃ na kadācana kampate || 1 ||
[Analyze grammar]

agamyo'yaṃ samagrāṇāṃ lokāntaravihāriṇām |
bhūtānāṃ tena tiṣṭhāmaḥ sukhamasminvanaspatau || 2 ||
[Analyze grammar]

hiraṇyākṣo dharāpīṭhaṃ dvīpasaptakaveṣṭitam |
yadā jahāra tarasā nākampata tadā drumaḥ || 3 ||
[Analyze grammar]

yadā dolāyitavapurbabhūvāmaraparvataḥ |
sarvato dattajhampādrirnākampata tadā drumaḥ || 4 ||
[Analyze grammar]

bhujāvaṣṭambhavinamanmerurnārāyaṇo yadā |
mandaraṃ proddadhārādriṃ nākampata tadā drumaḥ || 5 ||
[Analyze grammar]

unmūlitādrīndraśilā yadotpātānilā vavuḥ |
ādhūtamerutaravastadā nākampata drumaḥ || 6 ||
[Analyze grammar]

yadā surāsurakṣobhasphuraccandrārkamaṇḍalam |
āsījjagadatikṣubdhaṃ tadā nākampata drumaḥ || 7 ||
[Analyze grammar]

yadā kṣīrodalolādrikandarānilakampitāḥ |
kalpābhrapaṅktayaḥ petustadā nākampata drumaḥ || 8 ||
[Analyze grammar]

yadā samantato meruḥ kālanemibhujāntare |
kiñcidunmūlito'tiṣṭhattadā nākampata drumaḥ || 9 ||
[Analyze grammar]

pakṣīśapakṣapavanā amṛtākrāntisaṅgare |
yadā vavuḥ patatsiddhāstadā nākampata drumaḥ || 10 ||
[Analyze grammar]

yadā śeṣākṛtiṃ karṣannasamāptaikaveṣṭanāt |
yayau garutmānamṛtaṃ tadā nākampata drumaḥ || 11 ||
[Analyze grammar]

yadā kalpānalaśikhāśśailābdhivalanolbaṇāḥ |
śeṣaḥ phaṇābhistatyāja tadā nākampata drumaḥ || 12 ||
[Analyze grammar]

evaṃrūpe drumavare tiṣṭhatāmāpadaḥ kutaḥ |
asmākaṃ muniśārdūla daussthityena kilāpadaḥ || 13 ||
[Analyze grammar]

vasiṣṭhaḥ |
kalpānteṣu mahābuddhe vahatsvagnyambuvāyuṣu |
pratapatsu tathārkeṣu kathaṃ tiṣṭhasi vijvaram || 14 ||
[Analyze grammar]

bhusuṇḍaḥ |
yadopayāti kalpāntavyavahāro jagatsthitau |
kṛtaghna iva sanmitraṃ tadā nīḍaṃ tyajāmyaham || 15 ||
[Analyze grammar]

ākāśa eva tiṣṭhāmi vigatākhilakalpanam |
stabdhaprasṛtasarvāṅgo mano nirvāsanaṃ yathā || 16 ||
[Analyze grammar]

pratapanti yadādityāḥ salilīkṛtabhūdharāḥ |
vāruṇīṃ dhāraṇāṃ baddhvā tadā tiṣṭhāmi dhīradhīḥ || 17 ||
[Analyze grammar]

yadā śakalitādrīndrā vānti pralayavāyavaḥ |
pārvatīṃ dhāraṇāṃ baddhvā khe tiṣṭhāmyacalastadā || 18 ||
[Analyze grammar]

jagadgalitamervādi yātyekārṇavatāṃ yadā |
vāyavīṃ dhāraṇāṃ baddhvā khaṃ plave'caladhīstadā || 19 ||
[Analyze grammar]

brahmāṇḍapāramāsādya tattvānte vimale pade |
suṣuptāvasthayā tāvattiṣṭhāmyacalarūpayā || 20 ||
[Analyze grammar]

yāvatpunaḥ kamalajaḥ sṛṣṭikarmaṇi tiṣṭhati |
tataḥ praviśya brahmāṇḍaṃ tiṣṭhāmi patagālaye || 21 ||
[Analyze grammar]

vasiṣṭhaḥ |
yathā tiṣṭhasi pakṣīśa dhāraṇābhirakhaṇḍitaḥ |
kalpānteṣu tathā kasmānnānye tiṣṭhanti yoginaḥ || 22 ||
[Analyze grammar]

bhusuṇḍaḥ |
brahmanniyatireṣā hi durlaṅghyā pārameśvarī |
mayedṛśena vai bhāvyaṃ bhāvyamanyaistu tādṛśaiḥ || 23 ||
[Analyze grammar]

na śakyate tolayitumavaśyabhavitavyatā |
yad yathā tattathaitaddhi svabhāvasyaiṣa niścayaḥ || 24 ||
[Analyze grammar]

matsaṅkalpavaśenaiva kalpe kalpe punaḥ punaḥ |
asminneva gireśśṛṅge taruritthaṃ bhavatyayam || 25 ||
[Analyze grammar]

vasiṣṭhaḥ |
atyantameva dīrghāyurbhavānvihaganāyaka |
jñānavijñānavānvīro yogayogyamanogatiḥ || 26 ||
[Analyze grammar]

dṛṣṭānekavidhānalpasargasaṅghasamāgamaḥ |
kiṃ kiṃ smarasi kalyāṇiṃścitramasmiñjagattraye || 27 ||
[Analyze grammar]

bhusuṇḍaḥ |
bṛhadgiriśilārūkṣāmajātatṛṇavīrudham |
aśailavanavṛkṣaughāṃ smarāmīmāṃ dharāmadhaḥ || 28 ||
[Analyze grammar]

daśavarṣasahasrāṇi daśavarṣaśatāni ca |
bhasmabhārabharāpūrṇāṃ smarāmīmāṃ dharāmadhaḥ || 29 ||
[Analyze grammar]

anutpannadinādhīśāmajātaśaśimaṇḍalām |
avibhaktadinālokāṃ saṃsmarāmi dharāmadhaḥ || 30 ||
[Analyze grammar]

meruratnataṭoddyotairardhaprakaṭakoṭaram |
lokālokamivādyādriṃ bhuvanaṃ saṃsmarāmyaham || 31 ||
[Analyze grammar]

pravṛddhāsurasaṅgrāme mriyamāṇānnarāniva |
palāyamānānabhitaḥ saṃsmarāmi surānaham || 32 ||
[Analyze grammar]

caturyugāni pañcāśadasurairmattakāśibhiḥ |
daityāntaḥpuratāṃ prāptāṃ saṃsmarāmi dharāmimām || 33 ||
[Analyze grammar]

atyantāntaritāntāntasamastāsuramaṇḍalām |
ajadevatrayīśeṣāṃ saṃsmarāmi jagatkuṭīm || 34 ||
[Analyze grammar]

caturyugārdhaṃ caramaṃ nīrandhrāṃ ghanapādapaiḥ |
adṛṣṭanaranirmāṇāṃ saṃsmarāmi dharāmimām || 35 ||
[Analyze grammar]

evaṃ caturyugaṃ sāgraṃ nīrandhrairacalairyutām |
apravṛttajanācārāṃ saṃsmarāmi dharāmimām || 36 ||
[Analyze grammar]

ajātaṣaṇmukhāṃ mattatārakodvāsitāmarām |
daityapakṣajayodriktāṃ saṃsmarāmi jagatkuṭīm || 37 ||
[Analyze grammar]

caturyugāni trīṇyambupūraplutakakummukhīm |
merudaṇḍāṅkitāṃ madhye saṃsmarāmi dharāmimām || 38 ||
[Analyze grammar]

bhayādantarhitāśeṣavaimānikanabhaścarām |
dyāṃ nirṛkṣaniśeśārkāṃ saṃsmarāmi tamomayīm || 39 ||
[Analyze grammar]

anagastyāmagastyāśāmekaparvatatāṃ gatāṃ |
matte vindhyamahāśaile saṃsmarāmi jagatkuṭīm || 40 ||
[Analyze grammar]

etāṃścānyāṃśca vṛttāntān saṃsmarāmi bahūnapi |
kiṃ tena bahunoktena sāraṃ saṅkṣepataśśṛṇu || 41 ||
[Analyze grammar]

asaṅkhyātānmanūnbrahman smarāmi śataśo gatān |
sargānārambhabahulāṃścaturyugaśatāni ca || 42 ||
[Analyze grammar]

ekadevamayaṃ śuddhaṃ puruṣāsuravarjitam |
alokatritayaṃ caikasvargaṃ sargaṃ smarāmyaham || 43 ||
[Analyze grammar]

surāpabrāhmaṇaṃ mattaṃ niṣiddhasuraśūdrakam |
bahunāthasatīkaṃ ca kañcitsargaṃ smarāmyaham || 44 ||
[Analyze grammar]

vṛkṣanīrandhrabhūlokamakalpitamahārṇavam |
svargasañjātapuruṣaṃ kañcitsargaṃ smarāmyaham || 45 ||
[Analyze grammar]

aparvatamabhūmiṃ ca vyomasthāmaramānavam |
acandrārkaprakāśāḍhyaṃ kañcitsargaṃ smarāmyaham || 46 ||
[Analyze grammar]

anindramamahīpālamamadhyasthādhamottamam |
samasarvakakubbhūtaṃ kañcitsargaṃ smarāmyaham || 47 ||
[Analyze grammar]

sargaprārambhakalanāvibhāge bhuvanatraye |
devāsuravinirmāṇaṃ dvīpābdhivalayodayaḥ || 48 ||
[Analyze grammar]

kulaparvatasaṃsthānaṃ jambudvīpe pṛthaksthitim |
varṇadharmadhiyaṃ sṛṣṭivibhāgaṃ maṇḍalāvaleḥ || 49 ||
[Analyze grammar]

ṛkṣacakrakasaṃsthānaṃ dhruvanirmāṇameva ca |
janmendubhāskarādīnāmindropendravyavasthitiḥ || 50 ||
[Analyze grammar]

hiraṇyākṣāpaharaṇaṃ varāhoddharaṇaṃ kṣiteḥ |
kalpanaṃ pārthivānāṃ ca vedānayanameva ca || 51 ||
[Analyze grammar]

mandaroddhūnanaṃ cābdheramṛtārthe ca manthanam |
ajātapakṣo garuḍaḥ sāgarāṇāṃ ca sambhavaḥ || 52 ||
[Analyze grammar]

ityādikā yāḥ smṛtayaḥ svalpātītamanukramāḥ |
bālairapi hi tāstāta smaryante tāsu kiṃ grahaḥ || 53 ||
[Analyze grammar]

garuḍavāhanamagaruḍavāhanaṃ sitavivāhanamasitavivāhanam |
suvṛṣavāhanamasuvṛṣavāhanaṃ kalitavānahamakalitajīvitaḥ || 54 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 22

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: