Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

cirajīvivṛttāntakathanaṃ nāma sargaḥ |
trayoviṃśaḥ sargaḥ |
bhusuṇḍaḥ |
tato jagati jāteṣu bhagavanyuṣmadādiṣu |
bharadvājapulastyātrināradendramarīciṣu || 1 ||
[Analyze grammar]

pulahoddālakādyeṣu kratubhṛgvaṅgirassu ca |
sanatkumārabhṛṅgīśaskandebhavadanādiṣu || 2 ||
[Analyze grammar]

gaurīsarasvatīlakṣmīgāyatryādyāsu bhūriṣu |
merumandarakailāsahimavaddardurādiṣu || 3 ||
[Analyze grammar]

hayagrīvahiraṇyākṣakālanemibalādiṣu |
hiraṇyakaśipukrāthabaḍiprahlādakādiṣu || 4 ||
[Analyze grammar]

niminyaṅkupṛthuprothavainyanābhāgakeliṣu |
nalamāndhātṛsagaradilīpanahuṣādiṣu || 5 ||
[Analyze grammar]

ātreyavyāsavālmīkivatsavātsyāyanādiṣu |
upamanyumanīmaṅkibhagīrathaśukādiṣu || 6 ||
[Analyze grammar]

alpakātītakāleṣu kiñciddūreṣu keṣucit |
tathādyatanasargeṣu smaraṇe gaṇanaiva kā || 7 ||
[Analyze grammar]

mune te brahmaputrasya janmāṣṭamamidaṃ kila |
saṃsmarāmyaṣṭame sarge tvasmiṃstvaṃ mama saṅgataḥ || 8 ||
[Analyze grammar]

kadācijjāyase vyomnaḥ kadācijjāyase jalāt |
kadācijjāyase śailātkadācijjāyase'nalāt || 9 ||
[Analyze grammar]

yādṛśo yādṛśācāro yādṛksaṃsthānadiggaṇaḥ |
sargo'yaṃ tādṛśāneva trīn sargān saṃsmarāmyaham || 10 ||
[Analyze grammar]

ekarūpākhilācārasanniveśanarāmarān |
samakālākhilasthairyāndaśa sargān smarāmyaham || 11 ||
[Analyze grammar]

antardhānaṃ gatā devā vārapañcakamuddhṛtāḥ |
mune pañcasu sargeṣu kūrmā iva payonidheḥ || 12 ||
[Analyze grammar]

mandarākarṣaṇāvegaparyākulasurāsuram |
smarāmi dvādaśaṃ cedamamṛtāmbhodhimanthanam || 13 ||
[Analyze grammar]

sarvauṣadhirasopetāṃ baliṃ grāhastaṭādiva |
vāratrayaṃ hiraṇyākṣo nītavānvasudhāmadhaḥ || 14 ||
[Analyze grammar]

reṇukātmajatāṃ gatvā ṣaṣṭhaṃ vāramimaṃ hariḥ |
bahusargāntareṇāpi cakāra kṣatriyakṣayam || 15 ||
[Analyze grammar]

śataṃ kaliyugānāṃ ca harerbuddhadaśāśatam |
śākyarājatayaivāptaṃ smarāmi munināyaka || 16 ||
[Analyze grammar]

triṃśattripuravikṣobhāndvau dakṣādhvarasaṅkṣayau |
daśa śukravighātāṃśca candramauleḥ smarāmyaham || 17 ||
[Analyze grammar]

bāṇārthamaṣṭau saṅgrāmājjvarapramathanāyakān |
vikṣobhitasurānīkān smarāmi hariśarvayoḥ || 18 ||
[Analyze grammar]

yugaṃ prati dhiyāṃ puṃsāmūnādhikatayā mune |
kriyāṅgapāṭhavaicitryayuktānvedān smarāmyaham || 19 ||
[Analyze grammar]

ekāgrāṇi samagrāṇi bahupāṭhāni me'nagha |
purāṇāni pravartante vivṛtāni yugaṃ prati || 20 ||
[Analyze grammar]

punastāneva tānevamanyānapi yuge yuge |
devarṣivipraracitānitihāsān smarāmyaham || 21 ||
[Analyze grammar]

itihāsaṃ mahāścaryamanyaṃ rāmāyaṇābhidham |
granthalakṣapramāṇaṃ sajjñānaśāstraṃ smarāmyaham || 22 ||
[Analyze grammar]

rāmavadvyavahartavyaṃ na rāvaṇavilāsavat |
iti yatra dhiyā jñānaṃ haste phalamivārpitam || 23 ||
[Analyze grammar]

kṛtaṃ vālmīkinā caitadadhunā ca kariṣyati |
adya tvaprakaṭaṃ loke sthitaṃ jñāsyati kālataḥ || 24 ||
[Analyze grammar]

vālmīkināmnā jīvena tenaivānyena cākṣatam |
etattaddvādaśaṃ vāraṃ kriyate vismṛtiṃ gatam || 25 ||
[Analyze grammar]

dvitīyametasya samaṃ bhārataṃ nāma nāmataḥ |
smarāmi prāktanavyāsakṛtaṃ jagati vismṛtam || 26 ||
[Analyze grammar]

vyāsābhidhena jīvena tathaivānyena cākṣatam |
etattu saptamaṃ vāraṃ kriyate vismṛtiṃ gatam || 27 ||
[Analyze grammar]

ākhyānakāni śāstrāṇi vivṛtāni yugaṃ prati |
vicitrasanniveśāni saṃsmarāmi munīśvara || 28 ||
[Analyze grammar]

punastānyeva tānyeva tathānyāni yuge yuge |
sādho padārthajālāni prapaśyāmi smarāmi ca || 29 ||
[Analyze grammar]

rākṣasakṣataye viṣṇormahīmavatariṣyataḥ |
adhunaikādaśaṃ janma rāmanāmno bhaviṣyati || 30 ||
[Analyze grammar]

vasudevagṛhe viṣṇorbhuvo bhāranivṛttaye |
adhunā ṣoḍaśaṃ janma bhaviṣyati munīśvara || 31 ||
[Analyze grammar]

nārasiṃhena vapuṣā hiraṇyakaśipuṃ hariḥ |
jaghāna vāratritayaṃ mṛgendra iva vāraṇam || 32 ||
[Analyze grammar]

jagattrayībhrāntiriyaṃ na kadācinna vidyate |
vidyate na kadācicca jalabudbudavatsthitā || 33 ||
[Analyze grammar]

dṛśyabhrāntiraniṣṭheyamantassthā saṃvidātmani |
jāyate līyate cāśu lolā vīcirivāmbhasi || 34 ||
[Analyze grammar]

samaikasanniveśāni bahūni viṣamāṇi ca |
tathārdhasamarūpāṇi trijaganti smarāmyaham || 35 ||
[Analyze grammar]

tānyeva tādṛkkarmāṇi tathānyācaraṇāni ca |
tatkarmāṇi tathānyāni bhūtānīha smarāmyaham || 36 ||
[Analyze grammar]

pratimanvantaraṃ brahmanviparyaste jagatkrame |
sanniveśe'nyathā jāte prayāte saṃstute jane || 37 ||
[Analyze grammar]

mamānyāni ca mitrāṇi te'nya eva ca bandhavaḥ |
anya eva navā bhṛtyā anya eva samāśrayāḥ || 38 ||
[Analyze grammar]

kadācidahamekānte vindhyamūlalatāśrayaḥ |
kadācinmeruśṛṅgāgrakalpavṛkṣalatāśrayaḥ || 39 ||
[Analyze grammar]

kadācitsahyanilayaḥ kadāciddardurālayaḥ |
kadāciddhimavadvāsī kadācinmalayāśrayaḥ || 40 ||
[Analyze grammar]

kadācitprāktanenaiva sanniveśena bhūdharam |
vanaṃ vṛkṣaṃ ca śākhāṃ ca prāpya nīḍaṃ karomyaham || 41 ||
[Analyze grammar]

adyānanteṣu yāteṣu yugeṣu munināyaka |
prāktanenaiva jāto'yaṃ sanniveśena pādapaḥ || 42 ||
[Analyze grammar]

tāte jīvati yaivābhūcchobhāsya sutarostayā |
kṛtaprāksanniveśo'yamahaṃ sthitimupāgataḥ || 43 ||
[Analyze grammar]

nehābhūduttarā pūrvaṃ kakuṃ nāyaṃ ca bhūdharaḥ |
diguttarābhūdanyaiva pūrvaṃ merumahīdharā || 44 ||
[Analyze grammar]

ekaikadehasaṃsthānanītabrahmaniśāgamaḥ |
dhyānānte khastha evaitatsargamālokya vedmyaham || 45 ||
[Analyze grammar]

arkāderṛkṣasañcārānmervādeḥ sthānakāddiśām |
saṃsthānamanyathā tasmin sthite yānti diśo'nyathā || 46 ||
[Analyze grammar]

na sannāsajjaganmanye bhramo'yaṃ kevalaṃ dhiyaḥ |
ātmaspandacamatkāravibhavo'yaṃ vijṛmbhate || 47 ||
[Analyze grammar]

putraḥ pitṛtvamāyāto mitrāṇi tvaritāṃ tathā |
strītvaṃ ca śataśo yātānpuṃsaścaiva smarāmyaham || 48 ||
[Analyze grammar]

kalau kṛtayugācārān kṛte kaliyugasthitīḥ |
tretāyāṃ dvāpare caiva saṃsmarāmi munīśvara || 49 ||
[Analyze grammar]

adṛṣṭavedavedārthān svasaṅketavihāriṇaḥ |
sargānnirargalācārān kvacitkāṃścitsmarāmyaham || 50 ||
[Analyze grammar]

dhyātari brahmaṇi brahman sasurāsuramānuṣam |
caturyugasahasre dve jagacchūnyaṃ smarāmyaham || 51 ||
[Analyze grammar]

vicitrasaṃsthānaviśeṣadeśānvicitrakāryākulabhūtakośān |
vicitravinyāsavilāsaveṣān smarāmyahaṃ brahmadineṣvaśeṣān || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 23

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: