Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

avidyācikitsā nāma sargaḥ |
ekādaśaḥ sargaḥ |
vasiṣṭhaḥ |
punaḥ punaridaṃ rāma prabodhārthaṃ mayocyate |
abhyāsena vinā sādho nābhyudetyātmabhāvanam || 1 ||
[Analyze grammar]

ajñānametadbalavadavidyetaranāmakam |
janmāntaraśataprauḍhaṃ nūnaṃ sthitimupāgatam || 2 ||
[Analyze grammar]

sabāhyābhyantaraṃ sarvairindriyairanubhūyate |
bhāvābhāveṣu dehasya tenātighanatāṃ gatam || 3 ||
[Analyze grammar]

ātmajñānaṃ tu sarveṣāmindriyāṇāmagocaram |
sattāṃ kevalamāyāti manaṣṣaṣṭhendriyakṣaye || 4 ||
[Analyze grammar]

prollaṅghyendriyajāśśaktīryatsthitaṃ tatkathaṃ kila |
yāti pratyakṣatāṃ jantoḥ pratyakṣātītavṛttimat || 5 ||
[Analyze grammar]

nityamajñānamevātaḥ svabhyastaṃ sarvadehinām |
na kadācana vijñānamiha vāmutra vānagha || 6 ||
[Analyze grammar]

tasmādavidyābhāgena pradhānenetaraṃ dahet |
tāvad yāvanmithogharṣātsvayaṃ śāmyecchivaṃ bhavet || 7 ||
[Analyze grammar]

na hyabhyāsaṃ vinā kiñcitphaladaṃ bhavati kvacit |
yad yadāsādyate yatra tadabhyāsataroḥ phalam || 8 ||
[Analyze grammar]

avidyāṃ sucirābhyastāṃ prarūḍhāmapi yatnataḥ |
ātmajñānadṛḍhābhyāsādanudvegācchamaṃ nayet || 9 ||
[Analyze grammar]

tvamavidyālatāmetāṃ prarūḍhāṃ hṛdayadrume |
jñānābhyāsavilāsāsipātena cchinddhi siddhaye || 10 ||
[Analyze grammar]

yathā viharati jñātajñeyo janakabhūpatiḥ |
ātmajñānaghanābhyāsastathā vihara rāghava || 11 ||
[Analyze grammar]

niścayo yo maruttasya kāryākāryavicāraṇe |
jāgratastiṣṭhato vāpi tajjñānaṃ tena satyatā || 12 ||
[Analyze grammar]

niścayena hariryena vividhācārakāraṇāt |
yoniṣvavataratyurvyāṃ tattajjñatvamudāhṛtam || 13 ||
[Analyze grammar]

niścayo yastrinetrasya kāntayā saha tiṣṭhataḥ |
brahmaṇo vāpyarāgasya sa te bhavatu rāghava || 14 ||
[Analyze grammar]

yo niścayaḥ suragurorvākpaterbhārgavasya ca |
divākarasya śaśinaḥ pavanasyānalasya ca || 15 ||
[Analyze grammar]

nāradasya pulastyasya mama vāṅgirasastathā |
pracetaso bhṛgoścaiva kratoratreśśukasya ca || 16 ||
[Analyze grammar]

anyeṣāṃ devaviprendrarājarṣīṇāṃ ca rāghava |
yo niścayo'ntarmuktānāṃ jīvatāṃ te bhavatvasau || 17 ||
[Analyze grammar]

rāmaḥ |
yenaite bhagavanvīrā niścayena mahādhiyaḥ |
viśokāḥ saṃsthitāstaṃ me brahmanprabrūhi tattvataḥ || 18 ||
[Analyze grammar]

vasiṣṭhaḥ |
rājaputra mahābāho viditākhilavedya he |
sphuṭaṃ śṛṇu yathāpṛṣṭamayameteṣu niścayaḥ || 19 ||
[Analyze grammar]

yadidaṃ kiñcidābhogi jagajjālaṃ pradṛśyate |
tatsarvamamalaṃ brahma bṛṃhayetthaṃ vyavasthitam || 20 ||
[Analyze grammar]

brahma digbrahma bhuvanaṃ brahma bhūtaparamparā |
brahmāhaṃ brahma macchatrurbrahma manmitrabāndhavāḥ || 21 ||
[Analyze grammar]

brahma khānilatejāṃsi brahma bhūmirjalādi vā |
brahma kālatrayaṃ tacca brahmaṇyeva vyavasthitam || 22 ||
[Analyze grammar]

taraṅgamālayāmbhodhiryathātmani vivardhate |
tathā padārthalakṣmyetthamidaṃ brahma vivardhate || 23 ||
[Analyze grammar]

gṛhyate brahmaṇā brahma bhujyate brahma brahmaṇā |
brahma brahmaṇi bṛṃhābhirbrahmaśaktyaiva bṛṃhati || 24 ||
[Analyze grammar]

brahma macchatrurūpaṃ cedbrahma me priyakṛd yadi |
tadbrahma brahmaṇi śliṣṭaṃ kimanyatkasya kiṃ kṛtaṃ || 25 ||
[Analyze grammar]

rāgādīnāmavastūnāṃ kalpitānāṃ khavṛkṣavat |
asaṅkalpananaṣṭānāṃ kaḥ prasaṅgo'tra vardhane || 26 ||
[Analyze grammar]

brahmaṇyeva hi sarvasmiṃścalanaspandanādikam |
sphurati brahma sakalaṃ sukhitāduḥkhite kutaḥ || 27 ||
[Analyze grammar]

brahma brahmaṇi saṃvettṛ brahma brahmaṇi saṃsthitam |
sphurati brahmaṇi brahma nāyamastītarātmakaḥ || 28 ||
[Analyze grammar]

ghaṭo brahma paṭo brahma brahmāhamidamātatam |
ato rāgavirāgāṇāṃ mudhaiva kalanaiva kā || 29 ||
[Analyze grammar]

maraṇabrahmaṇi svairaṃ dehabrahmaṇi saṅgate |
duḥkhitā nāma keva syād rajjusarpabhramopamā || 30 ||
[Analyze grammar]

sambhogādau sukhe brahmaṇyāsthite dehabrahmaṇi |
sampannametanma iti mudhā syātkalanā kutaḥ || 31 ||
[Analyze grammar]

vīcyambhasoḥ spandavatorna stastvanmanmatī yathā |
tvattāmatte tathā na sto brahmaṇi spandarūpiṇi || 32 ||
[Analyze grammar]

yathāvarte mṛte toye na kiñcinmriyate kvacit |
mṛte brahmatvamāyāte dehabrahmaṇi vai tathā || 33 ||
[Analyze grammar]

yathā calācale toye tvattāmatte na tiṣṭhataḥ |
tathā jaḍājaḍe rūpe na sthite paramātmani || 34 ||
[Analyze grammar]

kaṭakatvaṃ yathā hemno yathāvarto jalasya ca |
tadatadbhāvarūpeyaṃ tathā prakṛtirātmanaḥ || 35 ||
[Analyze grammar]

idaṃ hi bhūtaṃ jīvātma jaḍarūpamidaṃ bhavet |
ityajñātātmano moho na tu jñātātmanaḥ kvacit || 36 ||
[Analyze grammar]

ajñasya duḥkhaughamayaṃ jñasyānandamayaṃ jagat |
andhaṃ bhuvanamandhasya prakāśaṃ tu sacakṣuṣaḥ || 37 ||
[Analyze grammar]

jagadekātmakaṃ jñasya jaḍasya dvaitaduḥkhadam |
śiśoreva sphuradyakṣā niśā puṃsastu kevalā || 38 ||
[Analyze grammar]

asminbrahmaghane nityamekasmin sarvataḥ sthite |
na kiñcinmriyate rāma na ca kiñcana jīvati || 39 ||
[Analyze grammar]

yathollāsavilāseṣu na naśyati na jāyate |
taraṅgādi mahāmbhodhau bhūtavṛndaṃ tathātmani || 40 ||
[Analyze grammar]

idaṃ nāstīdamastīti bhrāntināmnātmanātmani |
śaktirnirhetukaivāntaḥ sphurati sphaṭikāṃśuvat || 41 ||
[Analyze grammar]

jagacchaktyātmanātmaiva brahma svātmani saṃsthitam |
taraṅgakaṇajālena payasīva payoghanam || 42 ||
[Analyze grammar]

śarīranāśena kathaṃ brahmaṇo mṛtadhīrbhavet |
brahmaṇo vyatiriktaṃ hi na śarīrādi vidyate |
payaso vyatirekeṇa taraṅgādi yathārṇave || 43 ||
[Analyze grammar]

yaḥ kaṇo yā ca kaṇikā yā vīcī yastaraṅgakaḥ |
yaḥ pheno yā ca laharī tad yathā vāri vāriṇi || 44 ||
[Analyze grammar]

yo deho yā ca kalanā yaddṛśyaṃ yau kṣayāvyayau |
yehā yā racanā yo'rthastattathā brahma brahmaṇi || 45 ||
[Analyze grammar]

saṃsthānaracanā citrā brahmaṇaḥ kanakādiva |
nānyarūpā vimūḍhānāṃ mudhaiva dvitvabhāvanam || 46 ||
[Analyze grammar]

mano buddhirahaṅkārastanmātrāṇīndriyāṇi ca |
brahmaiva sarvaṃ nānyātma sukhaduḥkhādi vidyate || 47 ||
[Analyze grammar]

ayaṃ so'hamayaṃ ca tvamityādyarthotthayā girā |
śabdaḥ pratiśraveṇādrāvivātmātmani jṛmbhate || 48 ||
[Analyze grammar]

brahmaivājñātamajñatvamabhyāgatamiva sthitam |
tathā hi dṛśyate svapnacetasātmātmanā mṛtaḥ || 49 ||
[Analyze grammar]

abhāvitaṃ brahmatayā brahmājñānamayaṃ bhavet |
abhāvitaṃ hematayā yathā hemaiva mṛdbhavet || 50 ||
[Analyze grammar]

jñātaṃ brahmatayā brahma brahmaiva bhavati kṣaṇāt |
jñātaṃ hematayā hema hemaiva bhavati kṣaṇāt || 51 ||
[Analyze grammar]

brahmātmā sarvaśaktirhi yad yathā bhāvayatyalam |
nirhetukaṃ svayaṃ śaktyā tattathāśu prapaśyati || 52 ||
[Analyze grammar]

akarmakartṛkaraṇamakāraṇamanāmayam |
svayaṃprabhu mahātmaitadbrahma brahmavido viduḥ || 53 ||
[Analyze grammar]

aparijñātamajñānamajñānamiti kathyate |
parijñātaṃ bhavejjñānamajñānaparināśanam || 54 ||
[Analyze grammar]

bandhurevāparijñāto hyabandhuriti kathyate |
parijñāto bhavedbandhurabandhubhramanāśanāt || 55 ||
[Analyze grammar]

idaṃ tvayuktamityantarjñāte sodeti bhāvanā |
tasmādayuktādvairasyād yayā kila virajyate || 56 ||
[Analyze grammar]

dvaitaṃ tvasatyamityantarjñāte sodeti bhāvanā |
tasmāddvaitātsuvairasyād yayā kila virajyate || 57 ||
[Analyze grammar]

ayaṃ nāhamiti jñāte sphuṭaṃ sodeti bhāvanā |
mithyāhaṅkāratādātmyād yayā nūnaṃ virajyate || 58 ||
[Analyze grammar]

brahmaivāhamiti jñāte satyaṃ sodeti bhāvanā |
tasmin satye nije rūpe yayāntaḥ parilīyate || 59 ||
[Analyze grammar]

sarvameveha brahmeti jñāte brahmaiva śiṣyate |
pīte'mṛte'mṛtamayaḥ ko nāma na bhavetkila || 60 ||
[Analyze grammar]

ceto yadevāharati tadevāśu bhavatyalam |
brahmaikābhyavahāreṇa brahmaiva bhavati kṣaṇāt || 61 ||
[Analyze grammar]

yanmithyā tanmudhaiveti jñāte sodeti bhāvanā |
mithyāpratītirakhilā yayā nūnaṃ pramārjyate || 62 ||
[Analyze grammar]

sarvaṃ sadeveti tate jñāte sodeti bhāvanā |
tasmin satye tate sphāre yayāntaḥ prāpyate sthitiḥ || 63 ||
[Analyze grammar]

yathābhūte yathātattve yathārūpe yathāsthite |
bhāvanā sthitimāyāti nānyatrāṅga kadācana || 64 ||
[Analyze grammar]

samāśatopayāte'pi vismṛte'pi nije jane |
abandhuvatsthite'pyantaḥ snihyatyeva balānmanaḥ || 65 ||
[Analyze grammar]

janmāntaraśatābhyaste sthite'pi hi bhavabhrame |
ātmātmanyeva vimale nirvṛtiṃ vindate parāṃ || 66 ||
[Analyze grammar]

nityamantikasaṃsthe'pi pare bandhāvivāśrite |
bandhubhāvaṃ gate'pyantarmano yāti na nirvṛtim || 67 ||
[Analyze grammar]

atyantagupte'pi viṣe bhojanasthe nanu smṛtiḥ |
nivṛttāpi pravṛttāpi sphuratyeva cakoravat || 68 ||
[Analyze grammar]

janmāntaraśatābhyaste'pyāgate sauhṛdaṃ param |
anātmabhūte dṛśye'sminnāyamātmā prasīdati || 69 ||
[Analyze grammar]

atyantagupte'pyamṛte bhojanasthe nanu smṛtiḥ |
rājate rajanī meghacchanne'pīva niśākare || 70 ||
[Analyze grammar]

nitye satye tathābhūta ātmātmanyeva hṛṣyati |
nānātāciragupte'pi lupte'pi kalanāmalaiḥ || 71 ||
[Analyze grammar]

tāvadātmātmanā yatnātprakṣālyedaṃ malaṃ malaiḥ |
durbhāvanamalaśśāstraiśśodhyo yāvadbhavetsitaḥ || 72 ||
[Analyze grammar]

śāntadurvāsane jñānaṃ puṇyaṃ lagati cetasi |
niṣkalaṅke site vastre yathā kuṅkumarañjanam || 73 ||
[Analyze grammar]

sarvaṃ sakalanirmāṇaṃ kāleṣu triṣvapi sthitam |
nityamekaṃ samaṃ śuddhaṃ brahmaiveti suniścayaḥ || 74 ||
[Analyze grammar]

sarvathā sarvadā sārvaṃ sarvaṃ ghaṭapaṭādimat |
jagajjanitavistāraṃ brahmedamiti vedmyaham || 75 ||
[Analyze grammar]

na me duḥkhaṃ na karmāṇi na mamehā na vāñchitam |
samaḥ svastho viśoko'smi brahmāhamiti satyatā || 76 ||
[Analyze grammar]

ahaṃ raktamahaṃ māṃsamahamasthīnyahaṃ vapuḥ |
cidahaṃ cetanaṃ cāhaṃ brahmāhamiti satyatā || 77 ||
[Analyze grammar]

ahaṃ tṛṇamahaṃ vallī gulmo'haṃ kānanānyaham |
śailasāgarasārtho'haṃ brahmaivetthaṃ kila sthitam || 78 ||
[Analyze grammar]

ādānadānasaṅkocapūrvikā bhūtaśaktayaḥ |
sarvameva cidātmāsmi brahma vyātatarūpadhṛt || 79 ||
[Analyze grammar]

latāgulmāṅkurādīnāmahamudbhāvanaiṣaṇāḥ |
cidātmāntargataṃ śāntaṃ paraṃ brahma rasātmakam || 80 ||
[Analyze grammar]

yasmin sarvaṃ yataḥ sarvaṃ yaḥ sarvaṃ sarvataśca yaḥ |
so'yaṃ cidahamekātmā paraṃ brahmeti niścayaḥ || 81 ||
[Analyze grammar]

cidātmā brahma satsatyamṛtaṃ jña iti nāmabhiḥ |
procyate sarvagaṃ tattvaṃ cinmātraṃ cetyavarjitam || 82 ||
[Analyze grammar]

ābhāsamātramamalaṃ sarvabhūtāvabodhakam |
sarvatrāvasthitaṃ śāntaṃ cidbrahmetyanubhūyate || 83 ||
[Analyze grammar]

manobuddhīndriyavrātasamastakalanācitam |
bhedaṃ tyaktvā svamābhāsaṃ cidbrahmāhamanāmayam || 84 ||
[Analyze grammar]

śabdādīnāmaśeṣāṇāṃ kāraṇānāṃ jagatsthiteḥ |
tattvāvabhāsakaṃ svacchaṃ cidbrahmāsmi na me kṣayaḥ || 85 ||
[Analyze grammar]

anāratagalatsvacchaciddhārāvahanātmakam |
ālokaḥ samanomaunaṃ cidbrahmāsmyamṛtaṃ param || 86 ||
[Analyze grammar]

anāratagaladrūpaṃ nityaṃ cānubhavāmṛtam |
aharniśaṃ kacatkānti cidbrahmāhamalepakaḥ || 87 ||
[Analyze grammar]

suṣuptasadṛśaṃ śāntamālokavimalātmakam |
sambhogāntasamābhāsaṃ cidbrahmāsmi vivāsanaḥ || 88 ||
[Analyze grammar]

khaṇḍādisvādusaṃvittirīṣad yatrānutiṣṭhati |
cittādiṣvapyabuddheṣu taccidbrahmāhamacyutaḥ || 89 ||
[Analyze grammar]

kāntāsaṃsaktacittasya candre samudite sati |
candrapratyayasattātma cidbrahmāhamanāmayam || 90 ||
[Analyze grammar]

bhūmiṣṭhanaradṛṣṭīnāṃ lagnānāṃ khe niśākare |
yā khasthā tantuvacchaktistaccidbrahmāsmi nirmalam || 91 ||
[Analyze grammar]

sukhaduḥkhādikalanāvikalaṃ nirmanastathā |
satyānubhavarūpātma cidbrahmātmāsmi śāśvatam || 92 ||
[Analyze grammar]

asaṃstutādhvagāloke manasyanyatra saṃsthite |
yā pratītiranāgaskā taccidbrahmāsmi sarvagaḥ || 93 ||
[Analyze grammar]

bhūvāryanilabījānāṃ sambandhe'ṅkurakarmasu |
śaktirudgamanī yāntastaccidbrahmāhamātatam || 94 ||
[Analyze grammar]

kharjūranimbabimbānāṃ svayamātmani tiṣṭhatām |
yāsvādasattā līnāntastadbrahma cidahaṃ samam || 95 ||
[Analyze grammar]

khedānandavimuktāntaḥ saṃvinnirmananodayā |
lābhālābhavidhau tulyā cidbrahmāsmi nirāmayam || 96 ||
[Analyze grammar]

yāvadbhūmerdhruvastāvaddṛṣṭisūtraṃ yadātatam |
tanmadhyasadṛśaṃ śāntaṃ nirmalaṃ cidahaṃ tatam || 97 ||
[Analyze grammar]

jāgratyapi suṣupte'pi svapne'pi satatoditam |
turyarūpamanādyantaṃ cidbrahmāhamanāmayaḥ || 98 ||
[Analyze grammar]

puṃsāṃ kṣetraśatotthānāmikṣūṇāṃ svāduvatsthitaḥ |
sarveṣāmekarūpo'ntaścidbrahmāsmi samaḥ sthitaḥ || 99 ||
[Analyze grammar]

sarvagā prakṛtau sūkṣmarūpā bhānoriva prabhā |
ālokakāriṇī kāntā cidbrahmedamahaṃ tatam || 100 ||
[Analyze grammar]

sambhogānandalavavadamṛtāsvādaśaktivat |
svānubhūtyekamāno'ntaścidbrahmāsmi sadavyayaḥ || 101 ||
[Analyze grammar]

protāṅgamapi guptasthaṃ dehe tanturbise yathā |
chedabhede sphuradrūpaṃ cidbrahmāhamanāmayaḥ || 102 ||
[Analyze grammar]

ākrāntabhuvanāpyabhramāleva spandaśālinī |
durlakṣyāṇumayākārā cicchaktirahamātatā || 103 ||
[Analyze grammar]

anubhūtimayāntassthasnehamātropalakṣitā |
kṣīrāntarghṛtasatteva cidahaṃ kṣayavarjitā || 104 ||
[Analyze grammar]

kaṭakāṅgadakeyūraracanā tadatanmayī |
hemnīva saṃsthitā dehe cidbrahmātmāsmi sarvagam || 105 ||
[Analyze grammar]

padārthaughasya śailāderbahirantaśca saṃsthitā |
sattāsāmānyarūpeṇa yā citsāhamalepakaḥ || 106 ||
[Analyze grammar]

sarvāsāmanubhūtīnāmādarśo yo hyakṛtrimaḥ |
agamyo malalekhānāṃ taccittattvamahaṃ mahat || 107 ||
[Analyze grammar]

sarvasaṅkalpaphaladaṃ sarvatejaḥprakāśakam |
sarvopādeyasīmāntaṃ cidātmānamupāsmahe || 108 ||
[Analyze grammar]

sarvāvayavaviśrāntaṃ samastāvayavātigam |
anārataṃ kacadrūpaṃ cidātmānamupāsmahe || 109 ||
[Analyze grammar]

ghaṭe paṭe taṭe kuḍye svadamānaṃ sadā tanau |
jāgratyapi suṣuptasthaṃ cidātmānamupāsmahe || 110 ||
[Analyze grammar]

uṣṇamagnau hime śītaṃ mṛṣṭamanne śitaṃ kṣure |
kṛṣṇaṃ dhvānte sitaṃ candre cidātmānamupāsmahe || 111 ||
[Analyze grammar]

madhurādiṣu mādhuryaṃ tīkṣṇādiṣu ca tīkṣṇatām |
gataṃ padārthaśaktyarthaṃ cidātmānamupāsmahe || 112 ||
[Analyze grammar]

jāgratsvapnasuṣupteṣu turye turyātige pade |
samaṃ sadaiva sarvatra cidātmānamupāsmahe || 113 ||
[Analyze grammar]

praśāntasarvasaṅkalpaṃ vigatākhilakautukam |
viratāśeṣasaṃrambhaṃ cidātmānamupāsmahe || 114 ||
[Analyze grammar]

niṣkautukaṃ nirālambaṃ nirīhaṃ sarvameva ca |
niraṃśaṃ nirahaṅkāraṃ cidātmānamupāsmahe || 115 ||
[Analyze grammar]

sarvasyānte sthitaṃ sarvamapyapāraikarūpiṇam |
aparyantaṃ cidārambhaṃ cidātmānamupāsmahe || 116 ||
[Analyze grammar]

trailokyadehamuktānāṃ tantumuttamamātatam |
prasārasaṅkocakaraṃ cidātmānamupāsmahe || 117 ||
[Analyze grammar]

līnamantarbahiścograṃ kroḍīkṛtya jagatkhagam |
citraṃ bṛhajjālamiva cidātmānamupāsmahe || 118 ||
[Analyze grammar]

sarvaṃ yatredamastyeva nāstyeva ca manāgapi |
sadasadbhūtamekaṃ taccidātmānamupāsmahe || 119 ||
[Analyze grammar]

paramaṃ pratyayaṃ pūrṇamāspadaṃ sarvasaṃvidām |
sarvākāravihārasthaṃ cidātmānamupāsmahe || 120 ||
[Analyze grammar]

carmamarmasirābaddhadehaduryantravāhakam |
akalaṃ sakalādhāraṃ cidātmānamupāsmahe || 121 ||
[Analyze grammar]

niṣkalaṃ ṣoḍaśakalaṃ kalanākāravarjitam |
sarvākāraṃ nakiñcicca cidātmānamupāsmahe || 122 ||
[Analyze grammar]

hṛtkaṇṭhatālumadhyasthaṃ bhrūnāsāpuṭakoṭigam |
gamāgamotkaprāṇasthaṃ cidātmānamupāsmahe || 123 ||
[Analyze grammar]

hṛtpadmakoṭarāntassthaṃ sarvāvayavakośagam |
bhuvanāḍambarādarśaṃ cidātmānamupāsmahe || 124 ||
[Analyze grammar]

aśiraskahakārāntamābhāsvaramakhaṇḍitam |
bhūṣaṇaṃ sarvabhūtīnāṃ cidātmānamupāsmahe || 125 ||
[Analyze grammar]

snehādhāradaśāśāntimukhavātāhatibhramaiḥ |
yuktaṃ muktaṃ ca ciddīpaṃ bahirantarupāsmahe || 126 ||
[Analyze grammar]

hṛtsaraḥpadminīkandatantuṃ sarvāṅgarañjakam |
janatājīvitopāyaṃ cidātmānamupāsmahe || 127 ||
[Analyze grammar]

akṣīrārṇavasambhūtamaśaśāṅkāśayasthitam |
ahāryamamṛtaṃ satyaṃ cidātmānamupāsmahe || 128 ||
[Analyze grammar]

śabdarūparasasparśagandhairābhāsamāgatam |
tenaiva rahitaṃ śāntaṃ cidātmānamupāsmahe || 129 ||
[Analyze grammar]

mahāmahimnā sahitamahataṃ sarvakartṛbhiḥ |
kartṛtvenāpyakartāraṃ cidātmānamupāsmahe || 130 ||
[Analyze grammar]

akhilamidamahaṃ mamaiva sarvaṃ tvahamapi nāhamathetaracca nāham |
iti viditavato jagatkṣataṃ me sthiramatha vāstu gatajvaro bhavāmi || 131 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 11

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: