Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

jīvanmuktaniścayayogopadeśo nāma sargaḥ |
dvādaśaḥ sargaḥ |
vasiṣṭhaḥ |
iti niścayavantaste mahānto vigatainasaḥ |
satyāsatyapade śānte same sukhamavasthitāḥ || 1 ||
[Analyze grammar]

iti pūrṇadhiyo dhīrāḥ samanīrāgacetasaḥ |
na nindanti na nandanti jīvitaṃ maraṇaṃ tathā || 2 ||
[Analyze grammar]

ityalaṅghyacamatkārā nārāyaṇabhujā iva |
rejuraskhalitākārā aparā iva meravaḥ || 3 ||
[Analyze grammar]

remire vanaṣaṇḍeṣu dvīpeṣu nagareṣu ca |
devopavanamālāsu svargeṣu ca surā iva || 4 ||
[Analyze grammar]

bhremuḥ kusumapūrṇāsu dolālīlābilāsu ca |
vicitravanalekhāsu meruśṛṅgaśilāsu ca || 5 ||
[Analyze grammar]

cakrurvijitaśatrūṇi cāmaracchatravanti ca |
vicitrārthāni rājyāni citrācāramayāni ca || 6 ||
[Analyze grammar]

anujagmurimāṃ sarvāṃ nānārasaviceṣṭitām |
śrutismṛtyuditārambhāmitikartavyatāmiha || 7 ||
[Analyze grammar]

vilesū ramaṇīyeṣu lalanālāsyahāriṣu |
vihārāhāraramyeṣu bhogābhogeṣu bhūṣitāḥ || 8 ||
[Analyze grammar]

viceruścārucūtāsu mandāravalitāsu ca |
apsarogītapūrṇāsu nandanodyānabhūmiṣu || 9 ||
[Analyze grammar]

ūṣurācārapūteṣu viśrāntākhilajantuṣu |
yajñakriyākarāleṣu gārhasthyeṣu yathākramam || 10 ||
[Analyze grammar]

terurhatagajendrāsu bhrāntabhūriśarāsu ca |
bherībhāṅkārabhīmāsu saṅgrāmārṇavavīciṣu || 11 ||
[Analyze grammar]

tasthuḥ puruṣacintāsu hṛtacittoddhatāsu ca |
saṃrambhakṣobharaudrāsu sarvāsu dvandvanītiṣu || 12 ||
[Analyze grammar]

manasteṣāṃ tu nīrāgamanupādhi gatabhramam |
asaktamuttamaṃ śāntaṃ paraṃ sattvapadaṃ gatam || 13 ||
[Analyze grammar]

na mamajja kvacidapi saṅkaṭeṣu mahatsu ca |
muhurapyupayāteṣu kulaśailaḥ sarassviva || 14 ||
[Analyze grammar]

nollalāsa vilāsinyā śriyā paramakāntayā |
paripūrṇendulakṣmyeva jalarāśī raghūdvaha || 15 ||
[Analyze grammar]

na mamlau duḥkhaśoṣeṇa grīṣmeṇeva vanasthalam |
jaharṣa ca na bhogaughairavaśyāyairivauṣadhiḥ || 16 ||
[Analyze grammar]

te hi kevalamavyagrāḥ kurvantaḥ kāryapañjaram |
iṣṭāniṣṭaphalaṃ rāma nābhileṣurna tatyajuḥ || 17 ||
[Analyze grammar]

nodaguḥ kāryasampattāvākrāntā nāstamāyayuḥ |
jahṛṣurna sukhaprāptau mamlurnaiva ca saṅkaṭe || 18 ||
[Analyze grammar]

mumuhurna vimoheṣu mamajjurna vipatkrame |
śuśucurna śucā śoke rurudurna bhavāniva || 19 ||
[Analyze grammar]

prakṛtācārasamprāptaṃ kurvantaḥ karma kevalam |
sthitā vigatasaṃrambhamaparā iva meravaḥ || 20 ||
[Analyze grammar]

tāṃ tvaṃ dṛṣṭimavaṣṭabhya rāghavāghavighātinīm |
anahaṅkṛtyalaṅkāro vihareha yathāsukham || 21 ||
[Analyze grammar]

yathābhūtāmimāmevaṃ paśyan sargaparamparām |
merusthiro'bdhigambhīraḥ samāssva vigatabhramaḥ || 22 ||
[Analyze grammar]

cinmātraṃ sarvamevedamitthamābhāsatāṃ gatam |
neha satyamasatyaṃ vā kvacidapyasti kiñcana || 23 ||
[Analyze grammar]

mahattāmalamālambya tyaktvedamavahelayā |
asaktabuddhiḥ sarvatra bhava bhavya bhavakṣayī || 24 ||
[Analyze grammar]

kiṃ rodiṣi ghanodvegaṃ mūḍhavaccānuśocasi |
bhramasyudbhrāntacittaṃ ca somyāvarte tṛṇaṃ yathā || 25 ||
[Analyze grammar]

rāmaḥ |
aho nu bhagavannūnaṃ samyagrūpaṃ vilakṣaye |
tvatprasādātprabuddho'smi sūryāsaṅgādivāmbujam || 26 ||
[Analyze grammar]

bhrāntirastaṅgatā nūnaṃ mihikā śaradīva me |
saṃśāntākhilasandehaḥ kariṣye vacanaṃ tava || 27 ||
[Analyze grammar]

vyapagatamadamoho mānamātsaryamuktaścirataramuditātmā śāntaśokaścireṇa |
punarasukhamagacchan svacchayaikāntabuddhyā vadasi yadasi sādho tatkariṣye viśaṅkam || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 12

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: