Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

rāmaḥ | etāni tāni proktāni tvayā bījāni mānada | katamasya prayogeṇa śīghraṃ tatprāpyate padam || 1 ||
[Analyze grammar]

vasiṣṭhaḥ |
eteṣāṃ duḥkhabījānāṃ proktaṃ yad yanmayottaram |
tasya tasya prayogeṇa śīghramāsādyate padam || 2 ||
[Analyze grammar]

sattāsāmānyakoṭisthe jhagityeva pade yadi |
pauruṣeṇa prayatnena balātsantyajya vāsanāḥ || 3 ||
[Analyze grammar]

sthitiṃ badhnāsi tattvajña kṣaṇamapyakṣayātmikām |
kṣaṇe'sminneva tatsādhu padamāsādayasyalam || 4 ||
[Analyze grammar]

sattāsāmānyarūpe vā karoṣi sthitimaṅga cet |
tatkiñcidadhikeneha yatnenāpnoṣi tatpadam || 5 ||
[Analyze grammar]

saṃvittattve kṛtajñāno yadi tiṣṭhasi vānagha |
tad yatnenādhikenoccairāsādayasi tatpadam || 6 ||
[Analyze grammar]

saṃvedye kevale dhyānaṃ na sambhavati rāghava |
sarvatra sambhavādasyāḥ saṃvittereva sarvadā || 7 ||
[Analyze grammar]

yaccintayasi yad yāsi yattiṣṭhasi karoṣi vā |
tatra tatra sthitā saṃvitsaṃvideva tadeva vā || 8 ||
[Analyze grammar]

vāsanāsamparityāge yadi yatnaṃ karoṣi vā |
tatte śithilatāṃ yānti sarvādhivyādhayaḥ kṣaṇāt || 9 ||
[Analyze grammar]

pūrvebhyastu prayatnebhyo viṣamo'yaṃ hi saṃsmṛtaḥ |
dussādho vāsanātyāgaḥ sumerūnmūlanādapi || 10 ||
[Analyze grammar]

yāvadvilīnaṃ na mano na tāvadvāsanākṣayaḥ || 11 ||
[Analyze grammar]

tattvajñānaṃ manonāśo vāsanākṣaya eva ca |
mithaḥ kāraṇatāṃ gatvā dussādhāni sthitānyataḥ || 12 ||
[Analyze grammar]

tasmād rāghava yatnena pauruṣeṇa vivekinā |
bhogecchāṃ dūratastyaktvā trayametatsamāśrayet || 13 ||
[Analyze grammar]

sarva ete samaṃ yāvanna svabhyastā muhurmuhuḥ |
tāvanna padasamprāptirbhavatyapi samāśataiḥ || 14 ||
[Analyze grammar]

vāsanākṣayavijñānamanonāśā mahāmateḥ |
samakālaṃ cirābhyastā bhavanti phaladā muneḥ || 15 ||
[Analyze grammar]

ekaikaśo niṣevyante yadyete ciramapyalam |
tanna siddhiṃ prayacchanti mantrāśśakalitā iva || 16 ||
[Analyze grammar]

cirakālopacaritā apyete sudhiyo'pi ca |
ekaśaḥ paramabhyetuṃ na śaktāḥ sainikā iva || 17 ||
[Analyze grammar]

samamudyogamānītāḥ santa ete hi dhīmatā |
samsārāriṃ nikṛntanti mūlādapi bhaṭā iva || 18 ||
[Analyze grammar]

vāsanākṣayavijñānamanonāśāḥ prayatnataḥ |
samaṃ sevyāstava ciraṃ tena tāta na tapyase || 19 ||
[Analyze grammar]

tribhirebhiścirābhyastairhṛdayagranthayo dṛḍhāḥ |
niśśeṣameva truṭyanti bisacchedādguṇā iva || 20 ||
[Analyze grammar]

janmāntaraśatābhyastā rāma saṃsārasaṃsthitiḥ |
sā cirābhyāsayogena vinā na kṣīyate kvacit || 21 ||
[Analyze grammar]

gacchañchṛṇvan spṛśañjighraṃstiṣṭhañjāgratsvapan sadā |
śreyase paramāyāsya trayasyābhyāsavānbhava || 22 ||
[Analyze grammar]

vāsanāsamparityāgasamaṃ prāṇanirodhanaṃ |
vidustattvavidastasmāttadapyevaṃ samāharet || 23 ||
[Analyze grammar]

vāsanāsamparityāgāccittaṃ gacchatyacittatām |
prāṇaspandanirodhācca yathecchasi tathā kuru || 24 ||
[Analyze grammar]

prāṇāyāmadṛḍhābhyāsairyuktyā ca gurudattayā |
āsanāsanayogena prāṇaspando nirudhyate || 25 ||
[Analyze grammar]

samyagjñānavilāsena jagadvastuṣvanāsthayā |
yathābhūtārthadarśitvādvāsanā na pravartate || 26 ||
[Analyze grammar]

adāvante ca vastūnāmavisaṃvādi yatsthiram |
rūpaṃ taddarśanaṃ jñānaṃ kṣīyate tena vāsanā || 27 ||
[Analyze grammar]

nissaṅgaṃ vyavahāritvādbhavabhāvanavarjanāt |
śarīre nāśadarśitvādvāsanā na pravartate || 28 ||
[Analyze grammar]

saṃśānte pavanaspande yathā pāṃsurnabhastale |
vāsanāvibhave naṣṭe na cittaṃ sampravartate || 29 ||
[Analyze grammar]

yaḥ prāṇapavanaspandaścittaspandaḥ sa eva hi |
tasmājjaganti jāyante pāṃsavo'vakarādiva || 30 ||
[Analyze grammar]

prāṇaspandajayo yatnaḥ kartavyo dhīmatoccakaiḥ |
upaviśyopaviśyaikacittakena muhurmuhuḥ || 31 ||
[Analyze grammar]

atha vainaṃ kramaṃ tyaktvā cittākramaṇameva cet |
rocate te tadāpnoṣi kālena bahunā padam || 32 ||
[Analyze grammar]

na śakyate mano jetuṃ vinā yuktimanindita |
aṅkuśena vinā mattaṃ yathā duṣṭamataṅgajam || 33 ||
[Analyze grammar]

adhyātmavidyādhigamaḥ sādhusaṅgama eva ca |
vāsanāsamparityāgaḥ prāṇaspandanirodhanam || 34 ||
[Analyze grammar]

etāstā yuktayaḥ puṣṭāḥ santi cittajaye kila |
yābhistajjīyate kṣipraṃ dhārābhiriva bhūrajaḥ || 35 ||
[Analyze grammar]

satīṣu yuktiṣvetāsu haṭhānniyamayanti ye |
cetaste dīpamutsṛjya vinighnanti tamo'ñjanaiḥ || 36 ||
[Analyze grammar]

vimūḍhāḥ kartumudyuktā ye haṭhāccetaso jayam |
te nibadhnanti nāgendramunmattaṃ bisatantubhiḥ || 37 ||
[Analyze grammar]

ciraṃ cittasya mādūraṃ saṃsthitaṃ svaśarīrakam |
śodhayanti samutsṛjya yuktiṃ ye tān hatānviduḥ || 38 ||
[Analyze grammar]

bhayādbhayamupāyānti kleśātkleśaṃ vrajanti te |
nirvṛtiṃ nādhigacchanti durbhagā iva jantavaḥ || 39 ||
[Analyze grammar]

kālaṃ tīrthatapodānayajñadevārcanabhramaiḥ |
ciramādhiśatopetāḥ kṣapayanti mṛgā iva || 40 ||
[Analyze grammar]

bhramanti girikūṭeṣu phalapallavabhojinaḥ |
mugdhamugdhadhiyo bhītā varākā hariṇā iva || 41 ||
[Analyze grammar]

matirālūnaśīrṇāṅgī tadīyā pelavāṅgikā |
na kvacid yāti viśvāsaṃ mṛgī grāmagatā yathā || 42 ||
[Analyze grammar]

kallolavalitaṃ cetasteṣāṃ jaḍajavāhṛtam |
prohyate prapataddūraṃ tṛṇaṃ girinadīṣviva || 43 ||
[Analyze grammar]

ātmatattvaṃ vidhivaśātkadācitkiñcideva te |
duḥkhadoṣadaśādigdhā vidanti na vidanti vā || 44 ||
[Analyze grammar]

āgamāpāyino nityā narakasvargamānuṣaiḥ |
pātotpātakarākārā nīyante kandukā iva || 45 ||
[Analyze grammar]

tato gacchanti narakaṃ tataḥ svargamihaiva vā |
āvṛttibhirvivartante saritīva taraṅgakāḥ || 46 ||
[Analyze grammar]

tasmādetāḥ parityajya durdṛṣṭī raghunandana |
śuddhāṃ saṃvidamāśritya vītarāgaḥ sthiro bhava || 47 ||
[Analyze grammar]

jñānavāneva sukhabhāgjñānavāneva jīvati |
jñānavāneva balavāṃstasmājjñānamayo bhava || 48 ||
[Analyze grammar]

saṃvedyavarjitamanuttamamādyamekaṃ saṃvitpadaṃ vikalanaṃ kalayanmahātman |
hṛdyeva tiṣṭha kalanārahitaḥ kriyāṃ tu kurvannakartṛpadameṣyasamoditaśrīḥ || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 93

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: