Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

cittavicārayogopadeśo nāma sargaḥ |
dvinavatitamaḥ sargaḥ |
rāmaḥ |
paramākāśakośādrirūḍhaṃ lokāntaradrumam |
tārakāpuṣpaśabalaṃ devāsuravihaṅgamam || 1 ||
[Analyze grammar]

vidyunmañjaritopāntanīlanīradapallavam |
sarvarturamyaṃ candrārkagaṇaramyaṃ kacattaṭam || 2 ||
[Analyze grammar]

saptābdhivāpīvalitaṃ saricchatanirantaram |
caturdaśavidhānantabhūtajātopajīvitam || 3 ||
[Analyze grammar]

jagatkānanamākramya sthitāyāḥ kṛtajālakam |
brahman saṃsṛtimṛdvīkālatāyā vitatākṛteḥ || 4 ||
[Analyze grammar]

jarāmaraṇaparyāyaduḥkhaduḥkhaphalāvaleḥ |
prarūḍhamūlamālāyā mohasekajalāñjaleḥ || 5 ||
[Analyze grammar]

kiṃ bījamatha bījasya tasya kiṃ bījamucyate |
atha tasyāpi kiṃ bījaṃ bījaṃ tasyāpi kiṃ bhavet || 6 ||
[Analyze grammar]

sarvametatsamāsena punarbodhābhivṛddhaye |
siddhaye jñānasārasya vada me vadatāṃ vara || 7 ||
[Analyze grammar]

vasiṣṭhaḥ |
antarlīnaghanārambhaśubhāśubhamahāṅkuram |
saṃsṛtivrataterbījaṃ śarīraṃ viddhi rāghava || 8 ||
[Analyze grammar]

śākhāpratānagahanā phalapallavalāsinī |
teneyaṃ bhavati sphītā śaradīva vasundharā || 9 ||
[Analyze grammar]

bhāvābhāvadaśākośaṃ duḥkharatnasamudgakam |
bījamasya śarīrasya cittamāśāvaśānugam || 10 ||
[Analyze grammar]

cittādidamudetyuccaiḥ saccāsaccāṅgajālakam |
tathā caitatsvayaṃ svapnasambhrameṣvanubhūyate || 11 ||
[Analyze grammar]

yathā gandharvasaṅkalpātpuramevaṃ hi cetasaḥ |
savātāyanamākārabhāsuraṃ jāyate vapuḥ || 12 ||
[Analyze grammar]

yadidaṃ kiñcidābhogi jāgataṃ dṛśyatāṃ gatam |
rūpaṃ taccetasaḥ sphāraṃ ghaṭāditvaṃ mṛdo yathā || 13 ||
[Analyze grammar]

dve bīje cittavṛkṣasya vṛttivratatidhāriṇaḥ |
ekaṃ prāṇaparispando dvitīyaṃ dṛḍhabhāvanā || 14 ||
[Analyze grammar]

yadā praspandate prāṇo nāḍīsaṃsparśanodyataḥ |
tadā saṃvedanamayaṃ cittamāśu prajāyate || 15 ||
[Analyze grammar]

yadā na spandate prāṇaḥ sirāsaraṇikoṭare |
asaṃvittivaśāttena cittamantarna jāyate || 16 ||
[Analyze grammar]

prāṇaspandanamevedaṃ cittadvāreṇa dṛśyate |
jagattāmāgataṃ vyomni nīlatvādīva dṛgdṛśā || 17 ||
[Analyze grammar]

prāṇapraspandanaṃ puṃstā tacchāntiśśāntirucyate |
prāṇapraspandanātsaṃvidvāti vīṭeva coditā || 18 ||
[Analyze grammar]

saṃvitsphurati deheṣu prāṇaspandaprabodhitā |
cakrāvartairaṅganeṣu vīṭeva karatāḍitā || 19 ||
[Analyze grammar]

satī sarvagatā saṃvitprāṇaspandena bodhyate |
sūkṣmātsūkṣmatarākārā gandhalekheva vāyunā || 20 ||
[Analyze grammar]

saṃvitsaṃrodhanaṃ śreyaḥ paramaṃ viddhi rāghava |
kāraṇaṃ samatāyāstatkṣobhastatra na vidyate || 21 ||
[Analyze grammar]

saṃvitsamuditaivāśu yāti saṃvedyamādarāt |
saṃvedanādanantāni tato duḥkhāni cetasaḥ || 22 ||
[Analyze grammar]

suptā punarabodhāya saṃvitsantiṣṭhate yadā |
labdhaṃ bhavati labdhavyaṃ tadā tadamalaṃ padam || 23 ||
[Analyze grammar]

tasmātprāṇaparispandairvāsanācodanaistathā |
no cetsaṃvidamucchūnāṃ karoṣi tadajo bhavān || 24 ||
[Analyze grammar]

saṃviducchūnatā cittaṃ viddhi tenedamātatam |
anarthajālamālūnaviśīrṇajanajīvakam || 25 ||
[Analyze grammar]

yoginaścittaśāntyarthaṃ kurvanti prāṇarodhanam |
prāṇāyāmaistathā dhyānaiḥ prayogairyuktikalpitaiḥ || 26 ||
[Analyze grammar]

cittopaśāntiphaladaṃ paramaṃ sāmyakāraṇam |
subhagaṃ saṃvidaḥ svāsthyaṃ prāṇasaṃrodhanaṃ viduḥ || 27 ||
[Analyze grammar]

jñānavadbhiḥ prakaṭitāmanubhūtāṃ ca rāghava |
cittasyotpattimaparāṃ vāsanāta imāṃ śṛṇu || 28 ||
[Analyze grammar]

dṛḍhabhāvanayā tyaktapūrvāparavicāraṇam |
yadādānaṃ padārthasya vāsanā sā prakīrtitā || 29 ||
[Analyze grammar]

bhāvitaṃ tīvrasaṃvegādātmanā yattadeva saḥ |
bhavatyāśu mahābāho vigatetarasaṃsmṛtiḥ || 30 ||
[Analyze grammar]

tādṛgrūpo hi puruṣo vāsanāvivaśīkṛtaḥ |
yatpaśyati tadetattatsadvastviti vimuhyati || 31 ||
[Analyze grammar]

vāsanāveśavaivaśyātsvarūpaṃ prajahāti tam |
bhramaṃ paśyati durdṛṣṭiḥ sarvaṃ madavaśādiva || 32 ||
[Analyze grammar]

asamyagjñānavāneva bhavatyādhipariplutaḥ |
antassthayā vāsanayā viṣūcyeva vaśīkṛtaḥ || 33 ||
[Analyze grammar]

asamyagdarśanaṃ yatsyād yadanātmātmabhāvanam |
yadavastuni vastutvaṃ taccittaṃ viddhi rāghava || 34 ||
[Analyze grammar]

dṛḍhābhyāsapadārthaikabhāvanādaticañcalam |
cittaṃ sañjāyate janmajarāmaraṇakāraṇam || 35 ||
[Analyze grammar]

yadā na vāsyate kiñciddheyopādeyarūpi yat |
sthīyate sakalaṃ tyaktvā tadā cittaṃ na jāyate || 36 ||
[Analyze grammar]

avāsanatvātsatataṃ yadā na manute manaḥ |
amanastā tadodeti paramopaśamapradā || 37 ||
[Analyze grammar]

yadā kiñcinna saṃvittau sphuratyabhramivāmbare |
tadā padma ivākāśe cittamantarna jāyate || 38 ||
[Analyze grammar]

yadā na bhāvyate bhāvaḥ kvacijjagati vastuni |
tadā hṛdambare śūnye cittarakṣo na jāyate || 39 ||
[Analyze grammar]

etāvanmātrakaṃ manye rūpaṃ cittasya rāghava |
yadbhāvanaṃ vastuno'ntā rāgeṇa ca rasena ca || 40 ||
[Analyze grammar]

na kāñcitkalanāyogyāṃ dṛśaṃ bhāvayataḥ svataḥ |
ākāśakośasvacchasya kutaścittodayo bhavet || 41 ||
[Analyze grammar]

yadabhāvanamāsthāyā yadabhāvasya bhāvanam |
yad yathāvastudarśitvaṃ tadacittatvamucyate || 42 ||
[Analyze grammar]

sarvamantaḥ parityajya śītalāśayavarti yat |
vṛttisthamapi taccittamasadrūpamudāhṛtam || 43 ||
[Analyze grammar]

vāsanāyāṃ rasādānād rāgo yasya na vidyate |
tasya cittamacittatvaṃ gataṃ sattvaṃ taducyate || 44 ||
[Analyze grammar]

na vāsanā ghanā yasya punarjananakāriṇī |
jīvanmuktaḥ sa sattvasthaścakrabhramavadāsthitaḥ || 45 ||
[Analyze grammar]

bhṛṣṭabījopamā yeṣāṃ punarjananavarjitā |
vāsanā rasanirhīnā jīvanmuktā hi te smṛtāḥ || 46 ||
[Analyze grammar]

sattvarūpapariprāptacittāste jñānapāragāḥ |
acittā iti kathyante dehānte vyomarūpiṇaḥ || 47 ||
[Analyze grammar]

dve bīje rāma cittasya prāṇaspandanavāsane |
ekasmiṃśca tayoḥ kṣīṇe kṣipraṃ dve api naśyataḥ || 48 ||
[Analyze grammar]

mithaḥ kāraṇamete hi bīje janmani cetasaḥ |
jalāṅgīkaraṇe rāma jalāśayaghanāviva || 49 ||
[Analyze grammar]

bījāṅkuravadete hi sthite ca tilatailavat |
avinābhāvinī nityaṃ kālāpekṣakrame tathā || 50 ||
[Analyze grammar]

sārdhamutpādayete tu cittakaṃ saṃvidātmakam |
yathā ghrāṇendriyānandamāmodapavanāv ubhau || 51 ||
[Analyze grammar]

cittasyotpādake sārdhaṃ tathaite vā same tadā |
āmodapuṣpavattailatilavacca vyavasthite || 52 ||
[Analyze grammar]

vāsanāvaśataḥ prāṇaspandastena ca vāsanā |
jāyate cittabījasya tena bījāṅkurakramaḥ || 53 ||
[Analyze grammar]

vāsanotplūyamānatvātsaṃvitprakṣobhakarmaṇā |
prāṇaspandaṃ bodhayati tena cittaṃ prajāyate || 54 ||
[Analyze grammar]

prāṇaḥ spandanadharmitvātspandate spṛṣṭahṛdguhaḥ |
saṃvidaṃ bodhayaṃstena cittabālaḥ prajāyate || 55 ||
[Analyze grammar]

evaṃ hi vāsanāprāṇaspandau cittasya kāraṇam |
tayorekakṣaye nāśo dvayościttasya cānagha || 56 ||
[Analyze grammar]

sukhaduḥkhamahāskandhaṃ śarīrakamahāphalam |
kāryapallavitākāraṃ vṛttivratativeṣṭitam || 57 ||
[Analyze grammar]

tṛṣṇākṛṣṇāhivalitaṃ rāgarogabakālayam |
ajñānamūlaṃ sudṛḍhaṃ līnendriyavihaṅgamam || 58 ||
[Analyze grammar]

vāsanākṣayanāmaitaṃ cittavṛkṣaṃ kṣaṇena hi |
prapātayati vātaughaḥ kālapakvaṃ phalaṃ yathā || 59 ||
[Analyze grammar]

pāṇḍurīkṛtasarvāśaṃ sthagitākhiladarśanam |
vilolajaladākāramajñānāvakarotthitam || 60 ||
[Analyze grammar]

tṛṣṇātṛṇalavaprāptaṃ stambhākṛtiśarīrakam |
sphurattanutanukṣubdhaṃ lubdhamutplavanaṃ prati || 61 ||
[Analyze grammar]

antassthitamahālokamapaśyatpravilīyate |
pavanaspandarodhācca rāma cittarajaḥ kṣaṇāt || 62 ||
[Analyze grammar]

vāsanāprāṇapavanaspandayoranayostayoḥ |
saṃvedyaṃ bījamityuktaṃ sphuratastau yatastataḥ || 63 ||
[Analyze grammar]

hṛdi saṃvedyagardhena prāṇaspando'tha vāsanā |
udeti tasmātsaṃvedyaṃ kathitaṃ bījametayoḥ || 64 ||
[Analyze grammar]

saṃvedyasamparityāgātprāṇaspandanavāsane |
samūlaṃ naśyataḥ kṣipraṃ mūlacchedādiva drumau || 65 ||
[Analyze grammar]

saṃvidaṃ viddhi saṃvedyabījaṃ vīra tayā vinā |
na sambhavati saṃvedyaṃ tailahīnastilo yathā || 66 ||
[Analyze grammar]

na bahirnāntare kiñcitsaṃvedyaṃ vidyate pṛthak |
saṃvitsphurantī saṅkalpya saṃvedyaṃ sphurati svataḥ || 67 ||
[Analyze grammar]

svapne yathātmamaraṇaṃ tathā deśāntarasthitiḥ |
svacamatkārayogena saṃvedyaṃ saṃvidastathā || 68 ||
[Analyze grammar]

saṃvedanaṃ svasaṅkalpātsaṃvido yatpravartate |
jagajjālakatāṃ yāti tadidaṃ raghunandana || 69 ||
[Analyze grammar]

yathā bālasya vetālaḥ svasaṅkalpodbhavo bhavet |
puruṣatvaṃ yathā sthāṇoḥ saṃvedyaṃ saṃvidastathā || 70 ||
[Analyze grammar]

etanmithyā vidurjñānaṃ samyagjñānādvilīyate |
rajjvāmiva bhujaṅgatvaṃ dvīndutvaṃ svīkṣitādiva || 71 ||
[Analyze grammar]

śuddhaiva saṃvittrijagatsaṃvedyaṃ nānyadastyalam |
ityantarniścayo rūḍhaḥ samyagjñānaṃ vidurbudhāḥ || 72 ||
[Analyze grammar]

pūrvaṃ dṛṣṭamadṛṣṭaṃ vā yadasyāḥ pratibhāsate |
saṃvidastatprayatnena mārjanīyaṃ vijānatā || 73 ||
[Analyze grammar]

tadamārjanamātraṃ hi mahāsaṃsāratāṃ gatam |
tatpramārjanamātraṃ tu mokṣa ityabhidhīyate || 74 ||
[Analyze grammar]

saṃvedanamanantāya duḥkhāya jananātmane |
asaṃvittirajāḍyasthā sukhāyājananātmane || 75 ||
[Analyze grammar]

ajaḍo galitānandastyaktasaṃvedano bhava |
asaṃvedyaḥ prabuddhātmā yastvaṃ sa tvaṃ raghūdvaha || 76 ||
[Analyze grammar]

rāmaḥ |
ajaḍaścāpyasaṃvittiḥ kīdṛśo bhavati prabho |
asaṃvittau ca jāḍyaṃ tatkathaṃ vā vinivāryate || 77 ||
[Analyze grammar]

vasiṣṭhaḥ |
yaḥ sarvatrānavasthāstho viśrāntāstho na kutracit |
jīvo na vindate kiñcidasaṃvidajaḍo hi saḥ || 78 ||
[Analyze grammar]

saṃvidvastudaśālambaḥ sa yasyeha na vidyate |
so'saṃvidajaḍaḥ proktaḥ kurvan kāryaśatānyapi || 79 ||
[Analyze grammar]

saṃvedyena hṛdākāśo manāgapi na lipyate |
yasyāsāvajaḍo'saṃvijjīvanmuktaśca kathyate || 80 ||
[Analyze grammar]

yadā na bhāvyate kiñcinnirvāsanatayātmani |
bālamūkādivijñānamiva ca sthīyate sthiram || 81 ||
[Analyze grammar]

tadā jāḍyavinirmuktamasaṃvedanamātatam |
āśritaṃ bhavati prājña yasmādbhūyo na lipyate || 82 ||
[Analyze grammar]

samastavāsanātyāgānnirvikalpasamādhitaḥ |
nīlatvamiva khātsphāra ānandaḥ sampravartate || 83 ||
[Analyze grammar]

yoginastatra līnasya nissaṃvedanasaṃvidaḥ |
tanmayatvādanādyantaṃ tadapyantarvilīyate || 84 ||
[Analyze grammar]

gacchaṃstiṣṭhan spṛśañjighrannapi tena sa ucyate |
ajaḍo galitānandastyaktasaṃvedanaḥ sukhī || 85 ||
[Analyze grammar]

etāṃ dṛṣṭimavaṣṭabhya kaṣṭayā naṣṭaceṣṭayā |
tara duḥkhāmbudheḥ pāramapāraguṇasāgaraḥ || 86 ||
[Analyze grammar]

yathā bījādbṛhadvṛkṣo vyoma vyāpnoti kālataḥ |
tathaivedaṃ svasaṅkalpātsaṃvedyaṃ saṃvidutthitam || 87 ||
[Analyze grammar]

yadā saṅkalpya saṅkalpaṃ saṃvitsaṃvindate vapuḥ |
tadāsya janmajālasya saiva gacchati bījatām || 88 ||
[Analyze grammar]

janayitvātmanātmānaṃ mohayitvā punaḥ punaḥ |
svayaṃ mokṣaṃ nayatyante saṃvitsarvatra rāghava || 89 ||
[Analyze grammar]

yadeva bhāvayatyeṣā tadeva bhavati kṣaṇāt |
naṭavadbhūmikāṃ tyaktvā svamāyāti cirādvapuḥ || 90 ||
[Analyze grammar]

devo nāgo'suro yakṣo rakṣaḥ puṅkinnaro gajaḥ |
ātmaivāsyā vilāsinyā jagannaṭyāḥ pranṛtyati || 91 ||
[Analyze grammar]

baddhvātmānaṃ ruditvā ca kośakāraḥ krimiryathā |
cirātkevalatāmeti svayaṃ saṃvitsvabhāvataḥ || 92 ||
[Analyze grammar]

jagajjaladhijālānāṃ saṃvijjalamalaṃ tathā |
yathaivāpūrya dikcakraṃ sphuratyadryāditāṃ gatā || 93 ||
[Analyze grammar]

dyauḥ kṣamā vāyurākāśaṃ parvatāḥ sarito diśaḥ |
ityasyā vīcayaḥ proktāḥ saṃvitsalilasantateḥ || 94 ||
[Analyze grammar]

saṃvinmātraṃ jagatsarvaṃ dvitīyā nāsti kalpanā |
ityeva samyagjñānena saṃvidgacchati nānyatām || 95 ||
[Analyze grammar]

yadā na vindate kiñcitspandate na na copati |
svātmanyeva sthitiṃ yāti saṃvinnālipyate tadā || 96 ||
[Analyze grammar]

athāsyāḥ saṃvido rāma sanmātraṃ bījamucyate |
sattvamātrādudetyeṣā prākāśyamiva tejasaḥ || 97 ||
[Analyze grammar]

dve rūpe tatra sattāyā ekaṃ nānākṛti sthitam |
dvitīyamekarūpaṃ tu vibhāgo'yaṃ tayośśṛṇu || 98 ||
[Analyze grammar]

ghaṭatā paṭatā tattā tvattā matteti kathyate |
sattārūpaṃ vibhāgena yattu nānākṛti sthitam || 99 ||
[Analyze grammar]

vibhāgaṃ tu parityajya sattaikātmatayā tatam |
sāmānyenaiva sattāyā rūpamekamudāhṛtam || 100 ||
[Analyze grammar]

viśeṣaṃ samparityajya sanmātraṃ yadalepakam |
ekarūpaṃ mahārūpaṃ sattāyāstatparaṃ viduḥ || 101 ||
[Analyze grammar]

rūpaṃ nānākṛtitvena sattāyā na kadācana |
asaṃvedyaṃ sambhavati tasmādetadavastukam || 102 ||
[Analyze grammar]

ekarūpaṃ tu yad rūpaṃ sattāyā vimalātmakam |
na kadācana tad yāti nāśaṃ nāpi ca vismṛtim || 103 ||
[Analyze grammar]

kālasattā kalāsattā vastusatteyamityapi |
vibhāgakalanāṃ tyaktvā sanmātraikaparo bhava || 104 ||
[Analyze grammar]

kālasattā khasattā ca pronmuktakalanā satī |
yadyapyuttamasadrūpā tathāpyeṣā na vāstavī || 105 ||
[Analyze grammar]

vibhāgakalanā yatra vibhinnamatadāyinī |
nānātākāraṇaṃ dṛṣṭā tatkathaṃ pāvanaṃ bhavet || 106 ||
[Analyze grammar]

sattāsāmānyamevaikaṃ bhāvayan kevalaṃ vapuḥ |
paripūrṇaḥ parānandī tiṣṭhābharitadigbharaḥ || 107 ||
[Analyze grammar]

sattāsāmānyamātrasya yā koṭiḥ kovideśvara |
saivāsya bījatāṃ yātā tata eṣa pravartate || 108 ||
[Analyze grammar]

sattāsāmānyaparyantaṃ yattatkalanayojjhitam |
padamādyamanādyantaṃ tasya bījaṃ na vidyate || 109 ||
[Analyze grammar]

saṃvil layaṃ yāti tatra nirvikāraṃ ca tiṣṭhati |
bhūyo nāvartate duḥkhe tatra labdhavatī padam || 110 ||
[Analyze grammar]

taddhetuḥ sarvahetūnāṃ tasya heturna vidyate |
sa sāraḥ sarvasārāṇāṃ tasmātsāro na vidyate || 111 ||
[Analyze grammar]

tasmiṃściddarpaṇe sphāre samagrā vastudṛṣṭayaḥ |
imāstāḥ pratibimbanti sarasīva taṭadrumāḥ || 112 ||
[Analyze grammar]

sarve bhāvā ime tatra svadante svādadhāriṇi |
ṣaḍrasā iva jihvāyāṃ prakaṭatvaṃ prayānti ca || 113 ||
[Analyze grammar]

tatkhādacchatarasyāpi cidākāśasya vai padam |
sarveṣāṃ svādajātānāmalamāsvādanaṃ ca tat || 114 ||
[Analyze grammar]

jāyate vartate caiva vardhate dṛśyate tathā |
santiṣṭhate vigalati tatrāṅga jagatāṃ gaṇaḥ || 115 ||
[Analyze grammar]

tattadguru gariṣṭhānāṃ tattal laghu laghīyasām |
tattatsthūlaṃ sthaviṣṭhānāmaṇīyastadaṇīyasām || 116 ||
[Analyze grammar]

daviṣṭhānāṃ daviṣṭhaṃ tadantikānāṃ tadantikam |
kaniṣṭhānāṃ kaniṣṭhaṃ tajjyeṣṭhaṃ tajjyāyasāmapi || 117 ||
[Analyze grammar]

tejasāmapi tattejastamasāmapi tattamaḥ |
vastūnāmapi tadvastu dṛśāmapyaṅga dṛkparā || 118 ||
[Analyze grammar]

tattatkiñcinnakiñcicca tattadasti ca nāsti ca |
tattaddṛśyaṃ adṛśyaṃ ca tattadasmi na cāsmi ca || 119 ||
[Analyze grammar]

rāma sarvaprayatnena tasminparamapāvane |
pade sthitimupāyāsi yathā kuru tathānagha || 120 ||
[Analyze grammar]

tadamalamajaraṃ tadātmatattvaṃ tadavagatāv upaśāntimeti cetaḥ |
avagatavitataikatatsvarūpo bhava bhavamukta sadoditaścirāya || 121 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 92

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: