Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

saṃsṛtibījanirākaraṇakramopadeśo nāma sargaḥ |
caturnavatitamaḥ sargaḥ |
vasiṣṭhaḥ |
manāgapi vicāreṇa cetasaḥ svasya nigrahaḥ |
manāgapi kṛto yena tenāptaṃ janmanaḥ phalam || 1 ||
[Analyze grammar]

vicārakaṇikā yeṣāṃ hṛdi sphurati pelavā |
eṣaivābhyāsayogena prayāti śataśākhatām || 2 ||
[Analyze grammar]

kiñcitprauḍhavicāraṃ tu naraṃ vairāgyapūrvakam |
saṃśrayanti guṇā gaurāḥ saraḥ pūrṇamivāṇḍajāḥ || 3 ||
[Analyze grammar]

samyagvicāriṇaṃ prājñaṃ yathābhūtāvalokinam |
āsādayantyapi sphārā nāvidyāvibhavā bhṛśam || 4 ||
[Analyze grammar]

kiṃ kurvantīha viṣayā mānasyo vṛttayastathā |
ādhayo vyādhayo vāpi samyagdarśanasanmateḥ || 5 ||
[Analyze grammar]

kvonnamatpavanāpūrāstaḍitpiṅgalapāṭalāḥ |
puṣkarāvartajaladā gṛhītā jālamuṣṭibhiḥ || 6 ||
[Analyze grammar]

kva nabhomadhyasaṃsthendurmugdhe maṇisamudgake |
mugdhayāṅganayā baddho mugdhendīvaraśaṅkayā || 7 ||
[Analyze grammar]

kva kaṭaprocchaladbhṛṅgapaṭalotpalaśekharāḥ |
mugdhastrīśvāsamadhurairmaṣakairmathitā gajāḥ || 8 ||
[Analyze grammar]

kvebhamuktāphalollāsaniraṇannakhapañjarāḥ |
siṃhāḥ samarasaṃrabdhā hariṇaiḥ pravidāritāḥ || 9 ||
[Analyze grammar]

kva viṣollāsaniśśvāsadagdhonnatavanadrumāḥ |
kṣudvanto'jagarāḥ kṣubdhā nigīrṇā bāladarduraiḥ || 10 ||
[Analyze grammar]

kva prāptabhūmiko dhīro jñātajñeyo vivekavān |
ākrāntaḥ kila vikrānto viṣayendriyadasyubhiḥ || 11 ||
[Analyze grammar]

vicāradhiyamaprauḍhāṃ haranti viṣayārayaḥ |
pracaṇḍapavanā mṛdvīṃ kṣatavṛntāṃ latāmiva || 12 ||
[Analyze grammar]

na vivekabalaprauḍhāṃ bhaṅktuṃ śaktā durādhayaḥ |
kalpakṣobhasahaṃ dhīraṃ śailaṃ mandānilā iva || 13 ||
[Analyze grammar]

agṛhītamahīpīṭhaṃ vicārakusumadrumam |
cintāvātyā vidhunvanti na sthirasthitisusthitam || 14 ||
[Analyze grammar]

gacchatastiṣṭhato vāpi jāgrataḥ svapato'pi vā |
na vicāraparaṃ ceto yasyāsau mṛta ucyate || 15 ||
[Analyze grammar]

kimidaṃ syājjagatkiṃ syādahamityaniśaṃ śanaiḥ |
vicārayādhyātmadṛśā svayaṃ vā sajjanaiḥ saha || 16 ||
[Analyze grammar]

andhakārapareṇāśu vicāreṇa paraṃ padam |
dṛśyate vimalaṃ ratnaṃ pradīpeneva bhāsvatā || 17 ||
[Analyze grammar]

jñānena sarvaduḥkhānāṃ vināśa upajāyate |
kṛtālokavilāsena tamasāmiva bhāsvatā || 18 ||
[Analyze grammar]

jñāne prakaṭatāṃ yāte jñeyaṃ svayamudetyalam |
ravāvabhyudite bhūmāvāloka iva nirmalaḥ || 19 ||
[Analyze grammar]

yena śāstravicāreṇa brahmatattvaṃ vibudhyate |
tajjñānamucyate jñeyādabhinnamiva saṃsthitam || 20 ||
[Analyze grammar]

vicāro'dhyātmavidyānāṃ jñānamaṅga vidurbudhāḥ |
jñeyamasyāntarevāsti mādhuryaṃ payaso yathā || 21 ||
[Analyze grammar]

samyagjñānasamālokaḥ pumāñjñeyamayaḥ svayam |
bhavatyāpītamaireyo madānandamayo yathā || 22 ||
[Analyze grammar]

sadasadrūpamamalaṃ jñeyaṃ brahma paraṃ viduḥ |
jñānādhigamamātreṇa tatsvayaṃ samprasīdati || 23 ||
[Analyze grammar]

jñānavānuditānando na kvacitparimajjati |
jīvanmukto gatāsaṅgaṃ samrāḍātmaiva tiṣṭhati || 24 ||
[Analyze grammar]

jñānavān hṛdyaśabdeṣu vīṇāvaṃśaravādiṣu |
kāminyāḥ kāmagīteṣu sambhogamaṇiteṣu ca || 25 ||
[Analyze grammar]

vasantamadamattānāṃ ṣaṭpadānāṃ svaneṣu ca |
prāvṛṭprasarapuṣṭeṣu jaladastaniteṣu ca || 26 ||
[Analyze grammar]

uttāṇḍavaśikhaṇḍeṣu kekākalaraveṣu ca |
raṇitāmbhojaṣaṇḍeṣu sārasakvaṇiteṣu ca || 27 ||
[Analyze grammar]

kartaryādikarānteṣu gambhīramurajeṣu ca |
tatāvanaddhasuṣiracitravādyasvaneṣu ca || 28 ||
[Analyze grammar]

keṣucinna nibadhnāti rūkṣeṣu madhureṣu ca |
raṇiteṣu ratiṃ rāma padmeṣviva niśākaraḥ || 29 ||
[Analyze grammar]

jñānavānbālakadalīstambhapallavapāṇiṣu |
candanāgurumandāralatāstabakasadmasu || 30 ||
[Analyze grammar]

kauśeyahārakundendukamalotpalabhūmiṣu |
dravatkāñcanakānteṣu nitambastanabāhuṣu || 31 ||
[Analyze grammar]

ūruṣvanaṅgasadanahematoraṇaśobhiṣu |
suragandharvakanyāṅgalatānandanakeliṣu || 32 ||
[Analyze grammar]

keṣucinna nibadhnāti svāyatteṣvapyasaktadhīḥ |
rāma sparśaratiṃ dhīro haṃso marumahīṣviva || 33 ||
[Analyze grammar]

jñānavānpiṇḍakharjūrakadambapanasādiṣu |
mṛdvīkekṣvārukākṣoṭabisajambīrajātiṣu || 34 ||
[Analyze grammar]

madirāmadhumaireyamārdvīkāsavabhūtiṣu |
dadhikṣīraghṛtāmikṣānavanītaudaneṣu ca || 35 ||
[Analyze grammar]

ṣaḍraseṣu vicitreṣu lehyapeyavilāsiṣu |
phaleṣvanneṣu mūleṣu śākeṣvapyāmiṣeṣu ca || 36 ||
[Analyze grammar]

keṣucinna nibadhnāti tṛptamūrtirasaktadhīḥ |
āsvādanaratiṃ vipraśśvaśarīrapaleṣviva || 37 ||
[Analyze grammar]

jñānavānyamacandrendrarudraviṣṇvabjajādiṣu |
merumandarakailāsasahyadardurasānuṣu || 38 ||
[Analyze grammar]

kauśeyadalajāleṣu candrabimbaphalādiṣu |
kalpapādapakuñjeṣu devīdolāvilāsiṣu || 39 ||
[Analyze grammar]

ratnakāñcanakuḍyeṣu maṇimuktāmayeṣu ca |
tilottamorvaśīrambhāmenakāṅgalatāsu ca || 40 ||
[Analyze grammar]

keṣuciddarśanaṃ śrīmānnābhivāñchatyasaktadhīḥ |
paripūrṇamanā maunī mānī śatruṣvivābalaḥ || 41 ||
[Analyze grammar]

jñānavān kundamandārakalhārakumudādiṣu |
kamalotpalapunnāgaketakāgurujātiṣu || 42 ||
[Analyze grammar]

kadambacūtajambīrakiṃśukāśokaśākhiṣu |
japātimuktasauvīranimbapāṭaladāmasu || 43 ||
[Analyze grammar]

candanāgurukarpūrarajomṛgamadeṣu ca |
kaśmīrajalavaṅgailākakkolatagarādiṣu || 44 ||
[Analyze grammar]

keṣucinna nibadhnāti saugandhyaratimekadhīḥ |
samabuddhiravikṣobhī madhvāmodeṣviva dvijaḥ || 45 ||
[Analyze grammar]

abdhau gulugulārāve pratiśrutkasvane girau |
ninade ca mṛgendrāṇāṃ na kṣubhyati manāgapi || 46 ||
[Analyze grammar]

mattamātaṅgabṛṃhāsu vetālavalanāsu ca |
piśācayakṣakṣveḍāsu na manāgapi kampate || 47 ||
[Analyze grammar]

aśanisvanaghoṣeṇa nagāsphoṭaraveṇa ca |
airāvaṇaninādena sāmyadhyānānna kampate || 48 ||
[Analyze grammar]

vahatkrakacakāṣeṇa śitāsidalanena ca |
śilāśaninipātena kampate na svarūpataḥ || 49 ||
[Analyze grammar]

nānandametyupavane na khedamadhigacchati |
na khedameti maruṣu nānandamadhigacchati || 50 ||
[Analyze grammar]

pūtāṅgārasamānalpasaikateṣvaribandhuṣu |
puṣpaprakarasañchannamṛduśādvalabhūmiṣu || 51 ||
[Analyze grammar]

kṣuradhārāsu tīkṣṇāsu śayyāsu ca navotpalaiḥ |
unnatācaladeśeṣu kūpakośataleṣu ca || 52 ||
[Analyze grammar]

śilāsvarkāṃśutaptāsu mṛdvīṣu lalanāsu ca |
sampatsvāpatsu cogrāsu maraṇeṣūtsaveṣu ca || 53 ||
[Analyze grammar]

viharannapi nodvegaṃ nānandamadhigacchati |
antarmuktaṃ mano nityaṃ samaṃ kṛtvaiva tiṣṭhati || 54 ||
[Analyze grammar]

ayaśśaṅkucitāṅgāsu narakāraṇyabhūmiṣu |
paraspareritānantakuntatomaravṛṣṭiṣu || 55 ||
[Analyze grammar]

na bibheti na cādatte vaivaśyaṃ na ca dīnatām |
samaḥ svasthamanā maunī dhīrastiṣṭhati śailavat || 56 ||
[Analyze grammar]

apavitraṃ ca pathyaṃ ca viṣapaṅkagarādyapi |
bhuktvā jarayati kṣipraṃ klinnaṃ naṣṭaṃ ca mṛṣṭavat || 57 ||
[Analyze grammar]

nimbaprativiṣākalkakṣīrekṣusalilāndhasām |
asaktabuddhistattvajño bhavatyāsvādane samaḥ || 58 ||
[Analyze grammar]

maireyamadirākṣīraraktamedovasāsavaiḥ |
tuṣāsthitṛṇakeśānnairna hṛṣyati na kupyati || 59 ||
[Analyze grammar]

jīvitasyāpi hantāraṃ dātāraṃ caikarūpayā |
dṛśā prasādamādhuryaśālinyā paripaśyati || 60 ||
[Analyze grammar]

sthirāsthiraśarīreṣu ramyāramyeṣu vastuṣu |
na hṛṣyati glāyati vā sadā samatayeddhayā || 61 ||
[Analyze grammar]

tyaktāsthatvādanādeyarūpatvājjagataḥ sthiteḥ |
nūnaṃ viditavedyatvānnīrāgatvātsvacetasaḥ || 62 ||
[Analyze grammar]

na kasyacinna kasyāñcidakṣasya viṣayasthitau |
dadāti prasaraṃ sādhurādhiprojjhitayā dhiyā || 63 ||
[Analyze grammar]

atattvajñamaviśrāntamalabdhātmānamasthiram |
nigirantīndriyāṇyāśu hariṇā iva pallavam || 64 ||
[Analyze grammar]

uhyamānaṃ bhavāmbhodhau vāsanāvīcivellitam |
nigirantīndriyagrāhā hāhākrandaparāyaṇam || 65 ||
[Analyze grammar]

vicārato labdhapadaṃ viśrāntadhiyamātmani |
na haranti vikalpaughā jalaughā iva parvatam || 66 ||
[Analyze grammar]

sarvasaṅkalpasīmānte viśrāntānāṃ pare pade |
teṣāṃ labdhasvarūpāṇāṃ merureva tṛṇāyate || 67 ||
[Analyze grammar]

jagajjarattṛṇalavo viṣaṃ cāmṛtameva ca |
kṣaṇaḥ kalpasahasraṃ ca samatā tatacetasām || 68 ||
[Analyze grammar]

saṃvinmātraṃ jagaditi matvā muditabuddhayaḥ |
saṃvinmayatvādantassthajagatkā viharantyamī || 69 ||
[Analyze grammar]

saṃvinmātraparispande jāgate vastupañjare |
kiṃ heyaṃ kimupādeyamiha tattvavido muneḥ || 70 ||
[Analyze grammar]

saṃvidevedamakhilaṃ bhrāntimanyāṃ tyajānagha |
saṃvinmayavapuḥ sphāraḥ kiṃ jahāsi kimīhase || 71 ||
[Analyze grammar]

yadetajjāyate bhūmerbhaviṣyatpelavāṅkuraḥ |
tatsaṃvideva prathate tathā na tvaṅkuro'sti saḥ || 72 ||
[Analyze grammar]

ādāvante ca yannāsti vartamāne'pi tasya yā |
kañcitkālalavaṃ dṛṣṭā sattāsau saṃvido bhramaḥ || 73 ||
[Analyze grammar]

iti matvā dhiyaṃ tyaktvā bhāvābhāvānupātinīm |
nissaṅgasaṃvidbhārūpo bhava bhāvāntamāgataḥ || 74 ||
[Analyze grammar]

kāyena manasā buddhyā kevalairindriyairapi |
karma kurvannakurvanvā nissaṅgaḥ sanna lipyase || 75 ||
[Analyze grammar]

gatasaṅgena manasā kurvannapi na lipyase |
sukhaduḥkhairmahābāho manorathadaśāsviva || 76 ||
[Analyze grammar]

gatasaṅgamatiḥ karma kurvannapyaṅgayaṣṭibhiḥ |
na lipyate sukhairduḥkhairmanorathakalāsviva || 77 ||
[Analyze grammar]

gatasaṅgamanā dṛṣṭyā paśyannapi na paśyati |
etadanyasthacittatvādbālenāpyanubhūyate || 78 ||
[Analyze grammar]

gatasaṅgaṃ mano jantoḥ paśyaṃścāpi na paśyati |
na śṛṇotyapi śṛṇvaṃśca na spṛśatyapi saṃspṛśan || 79 ||
[Analyze grammar]

na jighratyapi jighraṃśca nonmiṣaṃśconmiṣatyapi |
padārthe na patatyeva balātpātitamapyalam || 80 ||
[Analyze grammar]

deśāntarasthacetobhiretadātmagṛhasthitaiḥ |
aprauḍhamatibhiḥ sādhu murkhairapyanubhūyate || 81 ||
[Analyze grammar]

saṅgaḥ kāraṇamarthānāṃ saṅgaḥ saṃsārakāraṇam |
saṅgaḥ kāraṇamāśānāṃ saṅgaḥ kāraṇamāpadām || 82 ||
[Analyze grammar]

saṅgatyāgaṃ vidurmokṣaṃ saṅgatyāgādajanmatā |
saṅgaṃ santyajya bhāvānāṃ jīvanmukto bhavānagha || 83 ||
[Analyze grammar]

rāmaḥ |
sarvasaṃśayanīhāraśaranmāruta he mune |
saṅgaḥ kimucyate brūhi samāsena mama prabho || 84 ||
[Analyze grammar]

vasiṣṭhaḥ |
bhāvābhāve padārthānāṃ harṣāmarṣavikāradā |
malinā vāsanā yaiṣā sa saṅga iti kathyate || 85 ||
[Analyze grammar]

jīvanmuktaśarīrāṇāmapunarjanmakāriṇī |
muktā harṣaviṣādābhyāṃ śuddhā bhavati vāsanā || 86 ||
[Analyze grammar]

tāmasaṅgābhidhāṃ viddhi yāvaddehaṃ ca bhāvinīm |
tayā yatkriyate karma tadbandhāyaiva kevalam || 87 ||
[Analyze grammar]

evaṃrūpaṃ parityajya saṅgaṃ svāṅgavikāradam |
yadi tiṣṭhasi nirvyagraṃ kurvannapi tadasyasi || 88 ||
[Analyze grammar]

harṣāmarṣavikārābhyāṃ yadi gacchasi nānyatām |
vītarāgabhayakrodhastadasaṅgo'si rāghava || 89 ||
[Analyze grammar]

asaṅgatāmanāyāsāṃ jīvanmuktasthitiṃ sthirām |
avalambya samaḥ svastho vītarāgo bhavānagha || 90 ||
[Analyze grammar]

jīvanmuktamatirmaunī nigṛhītendriyagrahaḥ |
amānamadamātsarya āryastiṣṭhati vijvaraḥ || 91 ||
[Analyze grammar]

sadā samagre'pi hi vastujāte samāśayo'pyantaradīnasattvaḥ |
vyāpāramātrātsahajātkramasthānna kiñcidapyanyadasau karoti || 92 ||
[Analyze grammar]

yadeva kiñcitprakṛtakramasthaṃ kartavyamātmīyamasau tadeva |
saṃsaṅgasambandhavihīnayaiva kurvannakhedo ramate dhiyāntaḥ || 93 ||
[Analyze grammar]

apyāpadaṃ prāpya susampadaṃ vā mahāmatiḥ svaṃ prakṛtaṃ svabhāvam |
jahāti no mandaravellito'pi śauklyaṃ yathā kṣīramahāmburāśiḥ || 94 ||
[Analyze grammar]

samprāpya sāmrājyamathāpadaṃ vā sarīsṛpatvaṃ suranāthatāṃ vā |
tiṣṭhatyakhedodayamastaharṣaṃ kṣayodayeṣvindurivaikarūpaḥ || 95 ||
[Analyze grammar]

nirastasaṃrambhamapāstabhedaṃ praśāntanānāphalaphalguceṣṭaḥ |
vicārayātmānamadīnasattvo yathā bhavasyuttamakāryaniṣṭhaḥ || 96 ||
[Analyze grammar]

tathoditaprasaravilāsaśuddhayā gatajvaraṃ padamavalokayāmalam |
dhiyeddhayā punariha janmabandhanairna badhyase samadhigatātmadṛg yathā || 97 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 94

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: