Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

ātmavicāro nāma sargaḥ |
catussaptatitamaḥ sargaḥ |
vasiṣṭhaḥ |
līlayāpaśyati vapuḥ kalanātmani jāyate |
ramyasyāpaśyato vaktraṃ hṛdi daurūpyadhīriva || 1 ||
[Analyze grammar]

tadvaśādiyamāyātā mahatī medurodarā |
māyā madamahāśaktiḥ surāsvādalavādiva || 2 ||
[Analyze grammar]

tayānayā vikāriṇyā tadatadbhāvabhūtayā |
idaṃ sampannamakhilaṃ tāpādiva marau payaḥ || 3 ||
[Analyze grammar]

mano buddhirahaṅkāro vāsanāścendriyāṇyapi |
evaṅkalpitanāmāṅkaḥ sphuratyātmābdhirambubhiḥ || 4 ||
[Analyze grammar]

cittāhaṅkārayordvitvaṃ vacasyasti na vastutaḥ |
yaccittaṃ sa hyahaṅkāro yo'haṅkāro mano hi tat || 5 ||
[Analyze grammar]

vyatiriktaṃ himācchauklyamiti saṅkalpyate yathā |
mudhaiva kalpyate bhedaścittāhaṅkārayostathā || 6 ||
[Analyze grammar]

mano'haṅkārayorantardvayorekatarakṣaye |
kṣīṇe dve eva hi yathā paṭaśauklye paṭakṣaye || 7 ||
[Analyze grammar]

tucchāṃ mokṣadhiyaṃ tyaktvā bandhabuddhiṃ tathaiṣaṇāḥ |
suvairāgyavivekābhyāṃ kevalaṃ kṣapayenmanaḥ || 8 ||
[Analyze grammar]

mokṣo me'stviti cintā cejjātā tadvyutthitaṃ manaḥ |
mananotke manasyuccairvapurdoṣāya kevalam || 9 ||
[Analyze grammar]

ātmanyatīte sarvasmātsarvarūpe'tha vā tate |
ko bandhaḥ kaśca vā mokṣo nirmūlaṃ mananaṃ kutaḥ || 10 ||
[Analyze grammar]

vāyuḥ spandanadharmatvād yadā lagati dehake |
tadā sphurati hastāṅgarasanāpallavāvalī || 11 ||
[Analyze grammar]

pādape pallavaśreṇīṃ cālayatyanilo yathā |
tathaivāṅgāvalīṃ vāyurdehe sañcālayatyalam || 12 ||
[Analyze grammar]

citsarvavyāpinī sūkṣmā na calā na ca cālyate |
na svataḥ spandamāyāti devācala ivānilaiḥ || 13 ||
[Analyze grammar]

pratibimbitasarvārthā kevalaṃ svātmani sthitā |
prakāśayati bodhena jagantīmāni dīpavat || 14 ||
[Analyze grammar]

tatra ko'yaṃ mudhā moho bhavatāmatiduḥkhadaḥ |
ayaṃ so'haṃ mamāṅgāni mamedaṃ ceti durdhiyām || 15 ||
[Analyze grammar]

anicchalolatvānnunnadṛṣadārāvarāśivat |
jñatvakartṛtvabhoktṛtvakriyā samupalabhyate || 16 ||
[Analyze grammar]

tatrāyamātmā sammantā bhoktā karteti jāyate |
mudhaivājñānatāpotthā mṛgatṛṣṇeva vāsanā || 17 ||
[Analyze grammar]

ajñātaiṣā manomattamṛgaṃ viṣayatarṣulam |
asatyaiva hi satyeva mṛgatṛṣṇeva karṣati || 18 ||
[Analyze grammar]

vijñātā satyarūpeyaṃ nāśaṃ yāti palāyate |
vipramadhyātparijñātā yathā caṇḍālakanyakā || 19 ||
[Analyze grammar]

avidyā samparijñātā na manaḥ parikarṣati |
mṛgatṛṣṇā parijñātā tarṣulaṃ nāpakarṣati || 20 ||
[Analyze grammar]

paramārthāvabodhena samūlaṃ rāma vāsanā |
dīpenevāndhakāraśrīrgalatyāloka eti ca || 21 ||
[Analyze grammar]

nāstyavidyeti sañjāte niścaye śāstrayuktitaḥ |
galatyavidyā tāpena tuṣārakaṇikā yathā || 22 ||
[Analyze grammar]

dehasyāsya jaḍasyārthe kiṃ bhogairiti niścayī |
bhinattyāśāmayaṃ jñānī pañjaraṃ kesarī yathā || 23 ||
[Analyze grammar]

āśāparikare rāma nūnaṃ parihṛte hṛdaḥ |
pumānāgatasaundaryo hlādamāyāti candravat || 24 ||
[Analyze grammar]

parāṃ śītalatāmeti vṛṣṭidhauta ivācalaḥ |
nirvṛtiṃ paramāṃ dhatte prāptarājya ivādhanaḥ || 25 ||
[Analyze grammar]

śobhate'malayā lakṣmyā śaradīva nabhastalam |
ātmanyeva na mātyuccaiḥ kalpasyānta ivārṇavaḥ || 26 ||
[Analyze grammar]

bhavatyapetasaṃrambho vṛṣṭamūka ivāmbudaḥ |
tiṣṭhatyātmani saṃvettā praśānta iva vāridhiḥ || 27 ||
[Analyze grammar]

paraṃ dhairyamupādatte sthairyaṃ merurivācalaḥ |
rājate svasthayā lakṣmyā śāntendhana ivānalaḥ || 28 ||
[Analyze grammar]

bhavatyātmani nirvāṇaḥ praśānta iva dīpakaḥ |
dṛṣṭimāyāti paramāṃ naraḥ pītāmṛto yathā || 29 ||
[Analyze grammar]

antardīpo ghaṭa iva madhyajvāla ivānalaḥ |
sphuraddīptirmaṇiriva prayātyantaḥ prakāśatām || 30 ||
[Analyze grammar]

sarvātmakaṃ sarvagataṃ sarveśaṃ sarvanāyakam |
sarvākāraṃ nirākāraṃ svamātmānaṃ prapaśyati || 31 ||
[Analyze grammar]

hasatyalamatītāstāḥ pelavā divasāvalīḥ |
yāsu smaraśaraśreṇīcapalaṃ cittamacchinat || 32 ||
[Analyze grammar]

saṅgaraṅgaviniṣkrāntaśśāntamānamanojvaraḥ |
adhyātmaratirāsīnaḥ pūrṇapāvanamānasaḥ || 33 ||
[Analyze grammar]

nirmṛṣṭakāmapaṅkāṅkaśchinnajanmanibandhanaḥ |
dvandvadoṣabhayonmuktastīrṇasaṃsārasāgaraḥ || 34 ||
[Analyze grammar]

prāptānuttamaviśrāntirlabdhālabhyapadāspadaḥ |
anivartipadaṃ prāptaḥ karmaṇāmantamāgataḥ || 35 ||
[Analyze grammar]

sarvābhivāñchitārambho na kiñcidapi vāñchati |
sarvānumoditānando na kiñcidanumodate || 36 ||
[Analyze grammar]

na dadāti na cādatte na stauti na ca nindati |
nāstameti na codeti na tuṣyati na śocati || 37 ||
[Analyze grammar]

sarvārambhaphalatyāgī sarvopādhivivarjitaḥ |
sarvāśāsamparityāgī jīvanmukta iti smṛtaḥ || 38 ||
[Analyze grammar]

sarvaiṣaṇāḥ parityajya cetasā bhava maunavān |
dhārā niravaśeṣeṇa yathā tyaktvā payodharaḥ || 39 ||
[Analyze grammar]

tathā na sukhayatyaṅgasaṃlagnā varavarṇinī |
yathā sukhayati svāntaminduśītā nirāśatā || 40 ||
[Analyze grammar]

na tathenduḥ sukhayati kaṇṭhalagno'pi rāghava |
nairāśyaṃ sukhayatyantaryathā sakalaśītalam || 41 ||
[Analyze grammar]

puṣpaghūrṇannavalato na tathā rājate madhuḥ |
yathodāramatirmaunī nairāśyasamamānasaḥ || 42 ||
[Analyze grammar]

na himādrerna muktābhyo na rambhābhyo na candanāt |
na taccandramasaśśaityaṃ nairāśyād yadavāpyate || 43 ||
[Analyze grammar]

api rājyādapi svargādapīndorapi mādhavāt |
api kāntāsamāsaṅgānnairāśyaṃ paramaṃ sukham || 44 ||
[Analyze grammar]

tṛṇavannopakurvanti yayā tribhuvanaśriyaḥ |
sā parā nirvṛtiḥ sādho nairāśyādupalabhyate || 45 ||
[Analyze grammar]

āśākarañjaparaśuṃ parāyā nirvṛteḥ padam |
puṣpagucchaṃ śamatarorālambasva nirāśatām || 46 ||
[Analyze grammar]

goṣpadaṃ pṛthivī meruḥ sthāṇurāśāḥ samudgikāḥ |
tṛṇaṃ tribhuvanaṃ rāma nairāśyālaṅkṛtākṛteḥ || 47 ||
[Analyze grammar]

dānādānasamāhāravihāravibhavādikāḥ |
kriyā jagati hasyante nirāśaiḥ puruṣottamaiḥ || 48 ||
[Analyze grammar]

padaṃ yasya na badhnāti kadācitkalanā hṛdi |
tṛṇīkṛtatribhuvanaḥ kenāsāv upamīyate || 49 ||
[Analyze grammar]

idamevāstvidaṃ māstu mameti hṛdi rañjanā |
na yasyāsti tamātmeśaṃ tolayanti kathaṃ janāḥ || 50 ||
[Analyze grammar]

sarvasaṅkaṭaparyantamasaṅkaṭamalaṃ sukham |
saubhāgyaṃ paramaṃ buddhernairāśyamavalambyatām || 51 ||
[Analyze grammar]

na śāsteha tvamāśānāṃ viddhi mithyābhramaṃ jagat |
vahadrathasthadikcakranemyāvartavadutthitam || 52 ||
[Analyze grammar]

kiṃ muhyasi mahābāho mūrkhavatpaṇḍito'pi san |
mamedaṃ tadayaṃ so'hamityudbhrāntena cetasā || 53 ||
[Analyze grammar]

ātmaivedaṃ jagatsarvaṃ nānāteha na vidyate |
ekarūpaṃ jagajjñātvā dhīrai rāma na khidyate || 54 ||
[Analyze grammar]

yathābhūtapadārthaughadarśanādeva rāghava |
paramāśvāsanaṃ buddhernairāśyamadhigamyate || 55 ||
[Analyze grammar]

bhāvābhāvavisaṃvādamuktamādyantayoḥ sthitam |
yad rūpaṃ tatsamālambya padārthānāṃ sthitiṃ kuru || 56 ||
[Analyze grammar]

nairāśyadhīramanaso māyeyamatimohinī |
palāyya yāti saṃsārī mṛgī kesariṇo yathā || 57 ||
[Analyze grammar]

kāntāmuddāmamadanāṃ lolāṃ vanalatāmapi |
jarjaropalapālīṃ ca samaṃ paśyati dhīradhīḥ || 58 ||
[Analyze grammar]

bhogā nānandayantyantaḥ khedayanti na cāpadaḥ |
dṛśyaśriyo harantyaṅga na jñamadrimivānilāḥ || 59 ||
[Analyze grammar]

raktabālāṅganasyāpi jñasyodāradhiyo muneḥ |
kaṇaśaḥ khaṇḍatāṃ yānti manasi smarasāyakāḥ || 60 ||
[Analyze grammar]

rāgadveṣaiḥ svarūpajño nāvaśaḥ parikṛṣyate |
sparśa evāsya naitābhyāṃ kimutākramaṇaṃ bhavet || 61 ||
[Analyze grammar]

samadṛṣṭalatālolavanitādriśilādiṣu |
ramate naiṣa bhogeṣu pāntho marumahīṣviva || 62 ||
[Analyze grammar]

ayatnopanataṃ sarvaṃ līlayā muktamānasaḥ |
bhuṅkte bhogabharaṃ prājñastvālokamiva locanam || 63 ||
[Analyze grammar]

kākatālīyavatprāptā bhogālī lalanādikā |
sevitāpyaṅga dhīrasya na duḥkhāya na tuṣṭaye || 64 ||
[Analyze grammar]

samyagdṛṣṭapadārthaṃ jñaṃ sukhaduḥkhagatī manāk |
dve vīcyāviva śailendraṃ kṣobhaṃ netuṃ na śaknutaḥ || 65 ||
[Analyze grammar]

helayālokayanbhogānmṛdurdānto gatajvaraḥ |
svameva padamālambya sarvabhūtāntarasthitam || 66 ||
[Analyze grammar]

jñastiṣṭhati gatavyagraṃ vyagrayāpi samanvitaḥ |
jaganti janayanneva brahmevātmaparāyaṇaḥ || 67 ||
[Analyze grammar]

āpatatsu yathākāmaṃ yathākālaṃ yathākramam |
sukhaduḥkheṣu na kṣobhameti bhūbhṛdṛtuṣviva || 68 ||
[Analyze grammar]

majjato'pi bahujñasya rāma karmendriyakramaiḥ |
asaktamanaso nityaṃ na kiñcidapi majjati || 69 ||
[Analyze grammar]

kalaṅkyantaḥkalaṅkena procyate hema nānyathā |
bhāvāsaktyā samāsakta ukto janturhi nānyathā || 70 ||
[Analyze grammar]

śarīrātpraviviktaṃ svaṃ paśyataḥ pravivekinaḥ |
vikartitāṅgakasyāpi na kiñcitpravikartitam || 71 ||
[Analyze grammar]

sakṛtprabhātaṃ vimalaṃ yajjñātaṃ jñātameva tat |
na hi bandhuḥ parijñātaḥ punarajñātatāṃ vrajet || 72 ||
[Analyze grammar]

sarpabhrāntau nivṛttāyāṃ na rajjvāṃ sarpabhāvanā |
punareti yathā prāvṛṇnadī giritaṭacyutā || 73 ||
[Analyze grammar]

na hema tāpaśuddhāṅgaṃ svābhāsamalamāgatam |
kardame magnamapi satsamādatte malaṃ punaḥ || 74 ||
[Analyze grammar]

kṣīṇe svahṛdayagranthau na bandho'sti punarguṇaiḥ |
yatnenāpi punarbaddhaṃ kena vṛnte cyutaṃ phalam || 75 ||
[Analyze grammar]

ayaśchedavicārābhyāmabhitaḥ khaṇḍaśo gatam |
pāṣāṇaṃ ca manaścaiva sandhātuṃ kasya śaktatā || 76 ||
[Analyze grammar]

vijñātāyāmavidyāyāṃ kaḥ punaḥ parimajjati |
parijñāya śvapākānāṃ yātrāṃ kaḥ prekṣate dvijaḥ || 77 ||
[Analyze grammar]

sudhāmbhasi yathā kṣīradhīrvicārānnivartate |
saṃsāravāsanā tadvaddhīvicārānnivartate || 78 ||
[Analyze grammar]

madhvambuśaṅkayā tāvadviṣavāri prapīyate |
yāvattanna parijñātaṃ parijñātaṃ vihīyate || 79 ||
[Analyze grammar]

rūpalāvaṇyayuktāpi citrakānteva kāminī |
dravyamātrasamārambhāttattvavidbhirvilokyate || 80 ||
[Analyze grammar]

yathā maṣīkusumbhādi striyāścitre tathaiva hi |
jīvantyā api keśoṣṭhaṃ kastāṃ prati kila grahaḥ || 81 ||
[Analyze grammar]

anubhūto guḍaḥ svādurapi dāhavikartanaiḥ |
na śakyate'nyathā kartuṃ tattvālokastathātmanaḥ || 82 ||
[Analyze grammar]

paravyasaninī nārī vyagrāpi gṛhakarmaṇi |
tadevāsvādayatyantarnavasaṅgarasāyanam || 83 ||
[Analyze grammar]

evaṃ tattve pare śuddhe dhīro viśrāntimāgataḥ |
na śakyate cālayituṃ devairapi sahāsuraiḥ || 84 ||
[Analyze grammar]

paravyasaninī nārī kena bhartrā balīyasā |
vismāritā svasaṅkalpakāntasaṅgamahotsavam || 85 ||
[Analyze grammar]

jagatsamarasānantacidālokāvalambanam |
kena vismāryate buddhistattvajñasya mahātmanaḥ || 86 ||
[Analyze grammar]

samagrasukhaduḥkhābhyāṃ vyavahāramakhaṇḍitam |
kurvan gurujanāyatto bhartṛśvaśurakheditaḥ || 87 ||
[Analyze grammar]

yathā saṅkalpakāntena bhavatyānandamantharaḥ |
vadhūloko vyasanavānduḥkhajālairna khedyate || 88 ||
[Analyze grammar]

tathā vigalitāvidyo vyavahāraparo'pi san |
samyagdṛṣṭisamācāro mudametyantarātmanā || 89 ||
[Analyze grammar]

chidyate na nikṛttāṅgo galadasrurna roditi |
dahyate na pradagdho'pi naṣṭo'pi na vinaśyati || 90 ||
[Analyze grammar]

vyapagatasukhaduḥkhasannipāto vidhividhureṣvapi saṅkaṭeṣvakhinnaḥ |
nivasatu sadane purottame vā vitatagirau vipine tapovane vā || 91 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 74

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: