Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

nairāśyopadeśo nāma sargaḥ |
pañcasaptatitamaḥ sargaḥ |
vasiṣṭhaḥ |
janakaḥ saṃsthito rājye vyavahāraparo'pi san |
vigatajvara evāntaranākulamatiḥ sadā || 1 ||
[Analyze grammar]

pitāmaho dilīpaste sarvārambhaparo'pyalam |
vītarāgatayaivāntarbubhuje medinīṃ ciram || 2 ||
[Analyze grammar]

jīvanmuktākṛtirnityamajo rājyamapālayat || 3 ||
[Analyze grammar]

vicitrabalayuddheṣu vyavahāreṣu bhūriṣu |
māndhātā suciraṃ tiṣṭhaṃstyaktavānna paraṃ padam || 4 ||
[Analyze grammar]

baḍiḥ pātālapīṭhasthaḥ kurvan svāṃ divasasthitim |
sadātyāgī sadāsakto jīvanmuktapade sthitaḥ || 5 ||
[Analyze grammar]

namucirdānavādhīśo devadvandvaparaḥ sadā |
nānācāravihāreṣu kvacinnāntaratapyata || 6 ||
[Analyze grammar]

vāsavājau tanutyāgī vṛtro vitatamānasaḥ |
antaśśītamanā mānī cakāra surasaṅgaram || 7 ||
[Analyze grammar]

kurvandānavakāryāṇi pātālatalapālakaḥ |
anapāyaṃ nirākrośaṃ prahlādo hlādamāgataḥ || 8 ||
[Analyze grammar]

śambaraikaparo'pyantaśśambaraikatayoditaḥ |
saṃsāraśambaraṃ rāma śambarastyaktavānidam || 9 ||
[Analyze grammar]

asaktabuddhirhariṇā kurvandānavasaṅgaram |
parāṃ saṃvidamāsādya musalastyaktavāṃstanum || 10 ||
[Analyze grammar]

sarvāmaramukhaṃ vahniḥ kriyājālaparo'pyati |
yajñalakṣmīṃ ciraṃ bhoktuṃ mukta eveha tiṣṭhati || 11 ||
[Analyze grammar]

pīyamānaḥ suraiḥ sarvaiḥ somaḥ samarasāśayaḥ |
kvacideti na saṃsaṅgamākrānto'pyambaraṃ yathā || 12 ||
[Analyze grammar]

bṛhaspatirdevagururdārārthaṃ candrayodhyapi |
ācarandivi citrehāmukta eva vyavasthitaḥ || 13 ||
[Analyze grammar]

śukro'mbarataloddyotī labdhasarvārthapālakaḥ |
nirvikāramatiḥ kālaṃ nayatyasuradaiśikaḥ || 14 ||
[Analyze grammar]

jagadbhūtagaṇāṅgāni ciraṃ sañcārayannapi |
sarvadā sarvasañcārī mukta eva samīraṇaḥ || 15 ||
[Analyze grammar]

lokājavañjavībhāve prodvegārho'pyakhinnadhīḥ |
brahmā samamanā rāma kṣapayatyāyurāyatam || 16 ||
[Analyze grammar]

jarāmaraṇayuddhādidvandvapañjaralīlayā |
caratīha ciraṃ kālaṃ mukto'pi bhagavān hariḥ || 17 ||
[Analyze grammar]

muktenāpi trinetreṇa saundaryatarumañjarī |
dehārdhe dhāryate gaurī kāmukeneva kāmukī || 18 ||
[Analyze grammar]

muktayāpi gale baddho gauryā gaurastrilocanaḥ |
suśuddha iva muktānāṃ gaṇaśśaśikalāmalaḥ || 19 ||
[Analyze grammar]

guho gahanadhīrvīrastārakādiraṇakramam |
mukto'pi kṛtavān sarvajñānaratnaikasāgaraḥ || 20 ||
[Analyze grammar]

bhṛṅgīśo raktamāṃsaṃ svaṃ svamātre pravitīrṇavān |
muktayaiva dhiyā rāma dhīrayā dhyānadhautayā || 21 ||
[Analyze grammar]

munirmuktasvabhāvo'pi jagajjaṅgalakhaṇḍakam |
nārado vijahāremaṃ līlayā kāryaśīlayā || 22 ||
[Analyze grammar]

jīvanmuktamanā mānī viśvāmitraḥ svayaṃ prabhuḥ |
vedoktāṃ makhanirmāṇakriyāṃ samadhitiṣṭhati || 23 ||
[Analyze grammar]

dhārayatyavaniṃ śeṣaḥ karotyarko dināvalīm |
yamo yamatvaṃ kurute jīvanmuktatayaiva hi || 24 ||
[Analyze grammar]

anye'pyasmiṃstribhuvane yakṣāmaranarāsurāḥ |
śataśo muktatāṃ yātāḥ santastiṣṭhanti saṃsṛtau || 25 ||
[Analyze grammar]

saṃsthitā vyavahāreṣu vividhācāradhāriṣu |
antarāśītalāḥ kecitkecinmūḍhāśśilāsamāḥ || 26 ||
[Analyze grammar]

paramaṃ bodhamāsādya kecitkānanamāgatāḥ |
yathā bhṛgubharadvājaviśvāmitrasahādayaḥ || 27 ||
[Analyze grammar]

kecit rājyeṣu tiṣṭhanti cchattracāmaramālitāḥ |
yathā janakaśaryātimāndhātṛmagadhādayaḥ || 28 ||
[Analyze grammar]

kecidvyomani tiṣṭhanti dhiṣṇyacakrāntarasthitāḥ |
yathā bṛhaspatyuśanaścandrasūryamunīśvarāḥ || 29 ||
[Analyze grammar]

kecitsurapadaṃ yātā vimānāvalimāsthitāḥ |
yathāgnivāyuvaruṇayamatumburunāradāḥ || 30 ||
[Analyze grammar]

kecitpātālakuhare jīvanmuktā vyavasthitāḥ |
yathā baḍisuhotrāndhaprahlādahlādapūrvakāḥ || 31 ||
[Analyze grammar]

tiryagyoniṣvapi sadā vartante kṛtabuddhayaḥ |
devayoniṣvapi prājña vartante mūrkhabuddhayaḥ || 32 ||
[Analyze grammar]

sarvaṃ sarveṇa sarvatra sarvathā sarvadaiva hi |
sambhavatyeva sarvātmanyātmanātmasvarūpiṇi || 33 ||
[Analyze grammar]

vidhervicitrā niyatiranantārambhamantharā |
sanniveśāṃśavaicitryātsarvaṃ sarvatra dṛśyate || 34 ||
[Analyze grammar]

vidhirdaivaṃ vibhurdhātā sarveśaśśiva īśvaraḥ |
iti nāmabhirātmāntaḥ pratyakcetana ucyate || 35 ||
[Analyze grammar]

astyavastuni vastvantaḥ kāñcanaṃ sikatāsviva |
asti vastunyavastvantarmalaṃ hemakaṇeṣviva || 36 ||
[Analyze grammar]

ayukte yuktatā yuktyā prekṣyamāṇā pradṛśyate |
pāpasya hi bhayāl loko dharme rāma pravartate || 37 ||
[Analyze grammar]

asatye satyatā sādho śāśvatī parilakṣyate |
śūnyena dhyānayogena śāśvataṃ padamāpyate || 38 ||
[Analyze grammar]

yannāsti tadudetyāśu deśakālavilāsataḥ |
śaśakāśśṛṅgavanto hi dṛśyante śambarasthitau || 39 ||
[Analyze grammar]

ye vajrasārāḥ sudṛḍhā dṛśyante te kṣayaṃ gatāḥ |
kalpasyānte yathendvarkadharābdhivibudhādrayaḥ || 40 ||
[Analyze grammar]

iti paśyanmahābāho bhāvābhāvabhavakramam |
harṣāmarṣaviṣādehāḥ santyajya samatāṃ vraja || 41 ||
[Analyze grammar]

asatsadavabhātīha sadasaccāpi dṛśyate |
āsthānāsthe parityajya tenāśu samatāṃ vraja || 42 ||
[Analyze grammar]

muktau rāghava loke'sminna prāptiḥ sambhavatyalam |
apravṛttyā vivekasya magnā hi janakoṭayaḥ || 43 ||
[Analyze grammar]

muktau rāghava loke'sminprāptirasti sadaiva hi |
pravṛttyā hi vivekasya muktāśca janakoṭayaḥ || 44 ||
[Analyze grammar]

pravivekāvivekābhyāṃ sulabhālabhyatāṃ gatā |
muktirmanaḥkṣayaprāptyā vivekaṃ tena dīpaya || 45 ||
[Analyze grammar]

ātmāvalokane yatnaḥ kartavyo bhūtimicchatā |
sarvaduḥkhaśiraścheda ātmālokena jāyate || 46 ||
[Analyze grammar]

nīrāgā nirupāsaṅgā jīvanmuktā mahādhiyaḥ |
sambhavantīha bahavaḥ suhotrajanakā iva || 47 ||
[Analyze grammar]

tasmāttvamapi vai rāma vivekoditadhīradhīḥ |
jīvanmukto vihara bhoḥ samaloṣṭāśmakāñcanaḥ || 48 ||
[Analyze grammar]

dvividhā muktatā loke vidyate dehadhāriṇām |
sadehaikā videhānyā vibhāgo'yaṃ tayośśṛṇu || 49 ||
[Analyze grammar]

asaṃsaṅgātpadārthānāṃ manaśśāntirhi muktatā |
satyasatyapi dehe sā sambhavatyanaghākṛte || 50 ||
[Analyze grammar]

snehasaṅkṣayamevāṅga viduḥ kaivalyamuttamāḥ |
tatsambhavati dehasya bhāve cābhāva eva ca || 51 ||
[Analyze grammar]

yo jīvati gatasnehaṃ sa jīvanmukta ucyate |
sasnehajīvito baddho mukta eva tṛtīyakaḥ || 52 ||
[Analyze grammar]

yatno yatnena kartavyo mokṣārthaṃ yuktipūrvakam |
yatnayuktivihīnasya goṣpadaṃ dustaraṃ bhavet || 53 ||
[Analyze grammar]

na tvanadhyavasāyasya duḥkhāya vipulātmane |
ātmā paravaśaḥ kāryo mohamāśritya kevalam || 54 ||
[Analyze grammar]

sumahaddhairyamālambya manasā vyavasāyinā |
vicārayātmanātmānamātmanaścirasiddhaye || 55 ||
[Analyze grammar]

vitatādhyavasāyasya jagadbhavati goṣpadam |
vihatādhyavasāyasya goṣpadaṃ vai jagadbhavet || 56 ||
[Analyze grammar]

yadupagataḥ sugataḥ paraṃ pradhānaṃ yadupagato dhruvatāṃ nṛpaśca kaścit |
yadupagatāḥ padamuttamaṃ mahāntaḥ prayatanakarmatarormahāphalaṃ tat || 57 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 75

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: