Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

mukhyasvarūpopadeśo nāma sargaḥ |
trisaptatitamaḥ sargaḥ |
vasiṣṭhaḥ |
evaṃvicārayā dṛṣṭyā dvaitatyāgena rāghava |
svo bhāvaḥ prāpyate tajjñaistajjñaiścintāmaṇiryathā || 1 ||
[Analyze grammar]

athemāmaparāṃ dṛṣṭiṃ śṛṇu rāmānayā yathā |
drakṣyasyātmānamacalaṃ bhaviṣyasi ca divyadṛk || 2 ||
[Analyze grammar]

ahaṃ khamahamādityo diśo'hamahamapyadhaḥ |
ahaṃ daityā ahaṃ devāśśailāścāhamahaṃ mahaḥ || 3 ||
[Analyze grammar]

tamo'hamahamabhrāṇi bhūsamudrādikaṃ tvaham |
rajo vāyurathāgniśca jagatsarvamidaṃ tvaham || 4 ||
[Analyze grammar]

jagattraye'haṃ sarvatra sa ātmaiva kila sthitaḥ |
ko'haṃ kimanyadiha hi dvitvamekasya kīdṛśam || 5 ||
[Analyze grammar]

iti niścayavānantarnūnamātmatayā jagat |
paśyan harṣaviṣādābhyāṃ nāvaśaḥ paribhūyate || 6 ||
[Analyze grammar]

manmaye'smin kila jagatyakhile saṃsthite'nagha |
kimātmīyaṃ paraṃ kiṃ syātkamalekṣaṇa kathyatām || 7 ||
[Analyze grammar]

kiṃ tajjñavyatirekeṇa vidyate yadupāgame |
harṣametu viṣādaṃ vā vināśe jño jaganmayaḥ || 8 ||
[Analyze grammar]

ahaṅkāradṛśāvete sāttvike dve vinirmale |
tattvajñānātpravartete mokṣade pāramārthike || 9 ||
[Analyze grammar]

paro'ṇuḥ sakalātītarūpo'haṃ tvityahaṅkṛtiḥ |
prathamā sarvamevāhamityanyoktā raghūdvaha || 10 ||
[Analyze grammar]

ahaṅkāradṛganyā tu tṛtīyā vidyate'nagha |
deho'hamiti tāṃ viddhi duḥkhāyaiva na śāntaye || 11 ||
[Analyze grammar]

atha vaitattrayamapi tyaktvā sakalasiddhaye |
yathecchaṃ tadupālambya tiṣṭhāvaṣṭabdhatatpadaḥ || 12 ||
[Analyze grammar]

sarvātītasvarūpo'pi sarvasattātigo'pi ca |
svasattāpūritajagadastyevātmā prakāśakaḥ || 13 ||
[Analyze grammar]

svānubhūtyaiva paśyāśu sa evāsi sadoditaḥ |
saṃśayaṃ hṛdayagranthiṃ tyaja tattvavidāṃ vara || 14 ||
[Analyze grammar]

nātmāstyanumayā rāma na cāptavacanādinā |
sarvadā sarvathā sarvaṃ sa pratyakṣānubhūtitaḥ || 15 ||
[Analyze grammar]

yadidaṃ darśanaṃ spandaḥ kiñcid yatsaṃvidādyapi |
tatsarvamātmā bhagavāndṛśyadarśanavarjitaḥ || 16 ||
[Analyze grammar]

na sannāsadasau devo nāṇurnāpi mahānasau |
nāpyetayordṛśormadhyaṃ sa evedaṃ ca sarvaśaḥ || 17 ||
[Analyze grammar]

sa evedaṃ ca vadati sa ca vaktuṃ na yujyate |
na tadanyadidaṃ naitatpaśya māyāmanāmayām || 18 ||
[Analyze grammar]

nātmāyamayamapyātmā sañjñābheda iti svayam |
tenaiva sarvagatayā śaktyā svātmani kalpitaḥ || 19 ||
[Analyze grammar]

saṃsthitaḥ sa hi sarvatra triṣu kāleṣu bhāsuraḥ |
sūkṣmatvātsumahattvācca kevalaṃ na vibhāvyate || 20 ||
[Analyze grammar]

satsvanantapadārtheṣu jīvatvenābhibimbati |
ātmā puryaṣṭakādarśe svabhāvavaśataḥ svataḥ || 21 ||
[Analyze grammar]

puryaṣṭakodayādeva svayamātmānubhūyate |
sarvadā sarvasaṃsthaḥ khe ghanaspandādivānilaḥ || 22 ||
[Analyze grammar]

cidātmā sarvago vyāpī na kvacinnāma na sthitaḥ |
yadvatsarvapadārthānāṃ sattā tadvanmaheśvaraḥ || 23 ||
[Analyze grammar]

sati puryaṣṭake tasmiñjīvaḥ sphurati nopalaḥ |
sati vāyāviva rajaḥ sati dīpa ivekṣaṇam || 24 ||
[Analyze grammar]

iyaṃ puryaṣṭakasyecchā svātmanyevātmani sthite |
sati sphuratyabhyudite bhānāviva janaiṣaṇā || 25 ||
[Analyze grammar]

yadi sūrye sthite vyomni tadvaśoditasaṃsthitiḥ |
naśyati vyavahāro'yaṃ bhāsvataḥ kimupāgatam || 26 ||
[Analyze grammar]

yadyātmani sthite deve tatsattālabdhasaṃsthitiḥ |
deho nāśamupāyāti tatkimunnaṣṭamātmanaḥ || 27 ||
[Analyze grammar]

na jāyate na mriyate nābhivāñchati nojjhati |
na mukto na ca baddho'yamātmā sarvasya sarvadā || 28 ||
[Analyze grammar]

ātmāvabodhābhyuditā nirātmanyātmatāṃ gatā |
sarparajjubhramākārā bhrāntirduḥkhāya kevalam || 29 ||
[Analyze grammar]

anāditvānna jāto'yamajātatvānna naśyati |
ātmātmavyatiriktaṃ tu nābhivāñchatyasambhavāt || 30 ||
[Analyze grammar]

dikkālādyanavacchedānna baddho'yaṃ kadācana |
bandhābhāve'pyamuktiḥ syādamokṣastena sa smṛtaḥ || 31 ||
[Analyze grammar]

evaṅguṇaviśiṣṭo'yamātmā sarvasya rāghava |
avicāravaśānmūḍho loko'yaṃ pariroditi || 32 ||
[Analyze grammar]

samyagālokitāśeṣapūrvāparajagatkramaḥ |
mā śokaṃ gaccha sumate maurkhyopahatalokavat || 33 ||
[Analyze grammar]

dve eva kalane tyaktvā mokṣabandhātmike sadā |
viduṣā vyavahartavyaṃ yantreṇevātmamauninā || 34 ||
[Analyze grammar]

na mokṣo nabhasaḥ pṛṣṭhe na pātāle na bhūtale |
mokṣo hi ceto vimalaṃ samyagjñānāvabodhitam || 35 ||
[Analyze grammar]

sakalāśāsvasaṃsaktyā yaḥ svayaṃ cetasaḥ kṣayaḥ |
sa mokṣanāmnā kathitastattvajñairātmadarśibhiḥ || 36 ||
[Analyze grammar]

yāvatprabodho vimalo noditastāvadeva saḥ |
maurkhyadīnatayā rāma bhaktyā mokṣo'bhivāñchyate || 37 ||
[Analyze grammar]

ciraṃ prabodhamāsādya citte'vitatatāṃ gate |
daśa mokṣā na vāñchyante kimutaiko hi mokṣakaḥ || 38 ||
[Analyze grammar]

ayaṃ mokṣastvayaṃ bandhaḥ pelavāṃ kalanāmimām |
parityajya mahātyāgī tvaṃ tvameva bhavābhavaḥ || 39 ||
[Analyze grammar]

parigalitavikalpatāṃ prayātaḥ sagarasutaughanikhātamekhalāṅkam |
avanivalayamantarastasaṅgaściramanupālaya sarvadoditaśrīḥ || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 73

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: