Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

saṃsaṅgacikitsopadeśo nāma sargaḥ |
ekasaptatitamaḥ sargaḥ |
vasiṣṭhaḥ |
yāvatturyaparāmarśastāvatkevalatāpadam |
jīvanmuktasya viṣayo vacasāṃ ca raghūdvaha || 1 ||
[Analyze grammar]

ata ūrdhvaṃ sadehānāṃ muktānāṃ vacasāṃ tathā |
viṣayo na mahābāho puruṣāṇāṃ ivāmbaram || 2 ||
[Analyze grammar]

sā hi viśrāntipadavī dūrebhyo'pi davīyasī |
gamyā videhamuktānāṃ khalekheva nabhasvatām || 3 ||
[Analyze grammar]

suṣuptāvasthayā kañcitkālaṃ bhuktvā jagatsthitim |
turyatāmetya tadanu paramānandaghūrṇitāḥ || 4 ||
[Analyze grammar]

turyātītāṃ daśāṃ tajjñā yathā yāntyātmakovidāḥ |
tathādhigaccha nirdvandvaṃ padaṃ raghukulodvaha || 5 ||
[Analyze grammar]

suṣuptāvasthayā rāma bhava saṃvyavahāravān |
citrendoriva te na staḥ kṣayodvegāvarindama || 6 ||
[Analyze grammar]

śarīrasanniveśasya kṣaye sthairye ca saṃvidam |
mā gṛhāṇa bhramo hyeṣa śarīramiti jṛmbhate || 7 ||
[Analyze grammar]

dehanāśena ko'rthaste ko'rthaste dehasaṃsthayā |
bhava tvaṃ prakṛtārambhastiṣṭhatveṣa yathāsthitam || 8 ||
[Analyze grammar]

jñātavānasi tatsatyaṃ buddhavānasi tatpadam |
prāptavānasi rūpaṃ svaṃ viśoko bhava bhūtaye || 9 ||
[Analyze grammar]

īpsitānīpsitatyaktaśśītalālokaśobhayā |
andhakārātapāmbhodamuktaṃ khamiva śobhase || 10 ||
[Analyze grammar]

manastavātmā sampannaṃ nādhaḥ samanudhāvati |
yogamantratapassiddhaḥ puruṣaḥ khādivāvanim || 11 ||
[Analyze grammar]

iha śuddhā cidevāsti pārāvāravivarjitā |
ayaṃ so'hamidaṃ tanme iti te māstu vibhramaḥ || 12 ||
[Analyze grammar]

ātmeti vyavahārārthamabhidhā kalpitā vibhoḥ |
nāmarūpādibhedāstu dūramasmādalaṃ gatāḥ || 13 ||
[Analyze grammar]

jalameva yathāmbhodhirna taraṅgādikaṃ pṛthak |
ātmaivedaṃ tathā sarvaṃ na bhūtaughādikaṃ pṛthak || 14 ||
[Analyze grammar]

yathā samastājjaladherjalādanyanna labhyate |
tathaiva jagataḥ sphārādātmano'nyanna labhyate || 15 ||
[Analyze grammar]

ayaṃ so'hamiti prājña kva karoṣi vyavasthitim |
kiṃ tattvaṃ kiṃ ca vā te syātkiṃ na tvaṃ kiṃ ca vā na te || 16 ||
[Analyze grammar]

na dvitvamasti no dehaḥ sambandho na ca taiścitaḥ |
sambhavatyakalaṅkāyā bhānoriva tamaḥpaṭaiḥ || 17 ||
[Analyze grammar]

dvitvamabhyupagamyāpi kathayāmi tavārihan |
dehādibhiḥ sadbhirapi na sambandho vibhorbhavet || 18 ||
[Analyze grammar]

chāyātapaprasarayoḥ prakāśatamasoryathā |
na sambhavati sambandhastathā vai dehadehinoḥ || 19 ||
[Analyze grammar]

yathā śītoṣṇayornityaṃ parasparaviruddhayoḥ |
na sambhavati sambandho rāma dehātmanostathā || 20 ||
[Analyze grammar]

avinābhāvitārthastu sambandhaḥ kathametayoḥ |
jaḍacetanayordehadehinoranubhūyate || 21 ||
[Analyze grammar]

cinmātreṇātmanā dehaḥ sambaddha iti yā kathā |
saiṣā duravabodhotthā dāvāgnau jaladhīryathā || 22 ||
[Analyze grammar]

satyāvalokanenaiṣā mithyādṛṣṭirvinaśyati |
avalokanayā samyagātape jaladhīryathā || 23 ||
[Analyze grammar]

cidātmā nirmalo nityaḥ svāvabhāso nirāmayaḥ |
dehastvanityo malavāṃstena sambadhyate katham || 24 ||
[Analyze grammar]

spandamāyāti vātena bhūtairāpīvarīkṛtaḥ |
dehastena na sambandho manāgeva mahātmanaḥ || 25 ||
[Analyze grammar]

siddhe dvitve'pi dehasya na sambandhasya sambhavaḥ |
dvitvāsiddhau tu sumate kalanaivedṛśī kutaḥ || 26 ||
[Analyze grammar]

ityetadeva tatsatyamatraivāṅga sthitiṃ kuru |
na bandho'sti na mokṣo'sti kadācitkasyacitkvacit || 27 ||
[Analyze grammar]

sarvamātmamayaṃ śāntamityeva pratyayaṃ sphuṭam |
sabāhyābhyantaraṃ rāma sarvatra dṛḍhatāṃ naya || 28 ||
[Analyze grammar]

sukhī duḥkhī ca mūḍho'smītyetā durdṛṣṭayaḥ smṛtāḥ |
āsu cedvastubuddhiste tacciraṃ duḥkhameṣyasi || 29 ||
[Analyze grammar]

yaḥ kramaśśailatṛṇayoḥ kauśeyopalayostathā |
sāmyaṃ prati sa evoktaḥ paramātmaśarīrayoḥ || 30 ||
[Analyze grammar]

yathā śītoṣṇayoraikyaṃ kathāsvapi na dṛśyate |
jaḍaprakāśayośśleṣo na tathātmaśarīrayoḥ || 31 ||
[Analyze grammar]

yathā tejastimirayorna sambandho na tulyatā |
atyantabhinnayo rāma tathā hyātmaśarīrayoḥ || 32 ||
[Analyze grammar]

dehaścalati vātena tenaivāyāti gacchati |
śabdaṃ karoti tenaiva dehanāḍīvilāsinā || 33 ||
[Analyze grammar]

śabdaḥ kacaṭataprāyaḥ sphuratyantaḥ samīraṇe |
yathā prajāyate vaṃśāddeharandhrāttathaiva hi || 34 ||
[Analyze grammar]

kanīnikāparispandaścakṣusspandaśca mārutāt |
indriyasphuraṇaṃ caiva saṃvitkevalamātmanaḥ || 35 ||
[Analyze grammar]

ākāśopalakuḍyādau sarvatrātmadaśā sthitā |
pratibimbamivādarśe citta eva ca dṛśyate || 36 ||
[Analyze grammar]

śarīrālayamutsṛjya yatra cittavihaṅgamaḥ |
svavāsanāvaśād yāti tatraivātmānubhūyate || 37 ||
[Analyze grammar]

yatra puṣpaṃ tatra gandhasaṃvidaḥ saṃsthitā yathā |
yatra cittaṃ hi tatrātmasaṃvidaḥ saṃsthitāstathā || 38 ||
[Analyze grammar]

sarvatra sthitamākāśamādarśe pratibimbate |
yathā tathātmā sarvatra sthitaścetasi dṛśyate || 39 ||
[Analyze grammar]

apāmavanataṃ sthānamāspadaṃ bhūtale yathā |
antaḥkaraṇamevātmasaṃvidāmāspadaṃ tathā || 40 ||
[Analyze grammar]

satyāsatyaṃ jagadrūpamantaḥkaraṇabimbitā |
ātmasaṃvittanotīdamālokamiva sūryabhāḥ || 41 ||
[Analyze grammar]

antaḥkaraṇamevātaḥ kāraṇaṃ bhūtasaṃsṛtau |
ātmā sarvātigatvāttu kāraṇaṃ sadakāraṇam || 42 ||
[Analyze grammar]

avicāraṇamajñānaṃ maurkhyamāhurmahādhiyaḥ |
saṃsārasaṃsṛtau sāramantaḥkaraṇakāraṇam || 43 ||
[Analyze grammar]

asamyakprekṣaṇānmohāccetaḥ sattāṃ gṛhītavat |
sammohabījakaṇikāṃ tamo'rkadravaṇādiva || 44 ||
[Analyze grammar]

yathābhūtātmatattvaikaparijñānena rāghava |
asattāmetyalaṃ ceto dīpeneva tamaḥ kṣaṇāt || 45 ||
[Analyze grammar]

saṃsārakāraṇamataḥ svayaṃ ceto'vicāraṇāt |
jīvo'ntaḥkaraṇaṃ cittaṃ manaścetyādināmakam || 46 ||
[Analyze grammar]

rāmaḥ |
etāḥ sañjñāḥ prabho bahvyaścetaso rūḍhimāgatāḥ |
kathamityeva kathaya mayi mānada siddhaye || 47 ||
[Analyze grammar]

vasiṣṭhaḥ |
sarve bhāvā ime nityamātmatattvaikarūpiṇaḥ |
citrāstaraṅgakakaṇā jalaikakalitā yathā || 48 ||
[Analyze grammar]

ātmā spandaikarūpātmā sthitasteṣu kvacitkvacit |
taraṅgeṣu viloleṣu payo vyomāmalaṃ yathā || 49 ||
[Analyze grammar]

kvacidaspandarūpātmā sthitasteṣu maheśvaraḥ |
taraṅgatvamayāteṣu jalabhāvo jaleṣviva || 50 ||
[Analyze grammar]

tatropalādayo bhāvā alolā ātmani sthitāḥ |
surāphenavadutspandā lolāstu puruṣādayaḥ || 51 ||
[Analyze grammar]

tatra teṣu śarīreṣu sarvaśaktitayātmanā |
kalitājñānakalanā tenājñānamasau śritaḥ || 52 ||
[Analyze grammar]

tadajñānamanantātmarūṣitaṃ jīva ucyate |
sa saṃsārī mahāmohamāyāpañjarakuñjaraḥ || 53 ||
[Analyze grammar]

jīvanājjīva ityukto'hambhāvaścāpyahantayā |
buddhirniścāyakatvena saṅkalpakalanānmanaḥ || 54 ||
[Analyze grammar]

prakṛtiḥ prakṛtatvena deho digdhatayā sthitaḥ |
jaḍaḥ prakṛtibhāvena cetanaḥ svātmasattayā || 55 ||
[Analyze grammar]

jaḍājaḍadṛśormadhye yattattvaṃ pāramātmikam |
tadetadeva nānātvaṃ nānāsañjñābhirāgatam || 56 ||
[Analyze grammar]

evaṃ svarūpaṃ jīvasya bṛhadāraṇyakādiṣu |
bahudhā bahuṣu proktaṃ vedānteṣu kilānagha || 57 ||
[Analyze grammar]

anyaistvetāsu sañjñāsu kuvikalpakutārkikaiḥ |
mohāya kevalaṃ mūḍhairvyarthamarthāḥ prakalpitāḥ || 58 ||
[Analyze grammar]

evameṣa mahābāho jīvaḥ saṃsārakāraṇam |
mūkenātivarākeṇa dehakeneha kiṃ kṛtam || 59 ||
[Analyze grammar]

ādhārādheyayorekanāśenānyasya naṣṭatā |
yathā tathā śarīrādināśe nātmani naṣṭatā || 60 ||
[Analyze grammar]

ekaparṇarase kṣīṇe raso naiti yathā kṣayam |
yāti parṇarasaścārkaraśmijālāntaraṃ yathā || 61 ||
[Analyze grammar]

śarīrasaṅkṣaye dehī na kṣayaṃ yāti kasyacit |
nirvāsanaścettadvyomni tiṣṭhatyātmapade tathā || 62 ||
[Analyze grammar]

dehanāśe vinaṣṭo'smītyevaṃ yasyāmaterbhramaḥ |
mātuḥ stanataṭāttasya manye vetāla utthitaḥ || 63 ||
[Analyze grammar]

yasya hyātyantiko nāśaḥ syādasāv uditaḥ smṛtaḥ |
cittanāśo hi nāśaḥ syātsa mokṣa iti kathyate || 64 ||
[Analyze grammar]

mṛto naṣṭa iti proktamanyaistacca mṛṣā na sat |
sa deśakālāntarito bhūtvā bhūyo'nubhūyate || 65 ||
[Analyze grammar]

ihohyate janairoghataraṅgāntastṛṇairiva |
maraṇavyapadeśāttu deśakālatirohitaiḥ || 66 ||
[Analyze grammar]

vāsanāvalito jīvo yātyutsṛjya śarīrakam |
kapirvanataruṃ tyaktvā tarvantaramivāsthitaḥ || 67 ||
[Analyze grammar]

punastadapi santyajya prayātyanyadapi kṣaṇāt |
anyasminvitate deśe kāle'nyasmiṃśca rāghava || 68 ||
[Analyze grammar]

itaścetaśca nīyante jīvā vāsanayā svayā |
ciraṃ tadupajīvinyā dhūrtadhātryeva bālakāḥ || 69 ||
[Analyze grammar]

vāsanārajjuvalitā jīrṇāḥ parvatakukṣiṣu |
jarayantyatiduḥkhena jīvitaṃ jīvajīvakāḥ || 70 ||
[Analyze grammar]

jaraḍhajagadupoḍhaduḥkhabhārāḥ pariṇatajarjarajīvitāśśvasantyaḥ |
hṛdayajanitavāsanānuvṛttyā narakabhare janatāściraṃ patanti || 71 ||
[Analyze grammar]

vālmīkiḥ |
ityuktavatyatha munau divaso jagāma sāyantanāya vidhaye'stamino jagāma |
snātuṃ sabhā kṛtanamaskaraṇā jagāma śyāmākṣaye ravikaraiśca sahājagāma || 72 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 71

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: