Moksopaya [sanskrit]
192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476
This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.
Chapter 70
sātatikasamācārayogopadeśo nāma sargaḥ |
saptatitamaḥ sargaḥ |
vasiṣṭhaḥ |
asaṃsaṅgasukhadhyānasaṃsthitairviditātmabhiḥ |
vyavahāribhirapyantarvītaśokairavasthitam || 1 ||
[Analyze grammar]
prakṣubdhākṣubdhadehasya visaṃvedanasaṃvidaḥ |
antaḥpūrṇasya vadane śrīrindoriva lakṣyate || 2 ||
[Analyze grammar]
cetyahīnacidālambi mano yasya gatajvaram |
tenāmbu katakeneva janatā samprasīdati || 3 ||
[Analyze grammar]
nityamātmadṛgālīno jñaḥ svasthaścañcalo'pi san |
kṣubdho dṛśyata evāsau pratibimbārkavanmudhā || 4 ||
[Analyze grammar]
ātmārāmā mahātmānaḥ prabuddhāḥ paramodayāḥ |
bahiḥ piñchāgrataralā antarmerurivācalāḥ || 5 ||
[Analyze grammar]
cittamātmatvamāyātaṃ sukhaduḥkhānurañjanām |
nopaiti raṅgasaṃyogaṃ masṛṇaḥ sphaṭiko yathā || 6 ||
[Analyze grammar]
saṃsāradṛṣṭiruditā jñātalokaparāvaram |
na rañjayati saccittaṃ jalalekhā yathāmbujam || 7 ||
[Analyze grammar]
ātmadhyānamayo'dhyānī prabodhaṃ paramāgataḥ |
kalanāmalanirmuktastvasakta iti kathyate || 8 ||
[Analyze grammar]
ātmārāmatayā jīvo yātyasaṃsaktatāmiha |
ātmajñānena saṃsaṅgastanutāmeti nānyathā || 9 ||
[Analyze grammar]
jāgratyeva suṣuptastho jīvo bhavati rāghava |
asyāṃ dṛśi gatadvandvo nityānastamayodayaḥ || 10 ||
[Analyze grammar]
atra prauḍhimupāyātasturyatāmeti pāvanīm |
pariṇāmavaśādinduramāvasyārkatāmiva || 11 ||
[Analyze grammar]
cittve cetyadaśāhīne yā sthitiḥ kṣīṇacetasaḥ |
socyate śāntakalanā jāgratyeva suṣuptatā || 12 ||
[Analyze grammar]
tāṃ ca suptadaśāmetya jīvanvyavaharannaraḥ |
sukhaduḥkhavaratrābhirna kadācana kṛṣyate || 13 ||
[Analyze grammar]
jāgratyeva suṣuptastho yaḥ karoti jagatkriyām |
taṃ yantraputrakamiva nāyāti sukhaduḥkhadṛk || 14 ||
[Analyze grammar]
cittasya bādhikā saktirbhāvābhāvopatāpadā |
ātmatāmāgate citte kasya kiṃ bādhate katham || 15 ||
[Analyze grammar]
suṣuptabuddhiḥ karmāṇi pūrvahevākahelayā |
kurvanna badhyate jīvo jīvanmuktatayā sthitaḥ || 16 ||
[Analyze grammar]
sauṣuptīṃ vṛttimāśritya kuru mā kuru vānagha |
karma prakṛtihevākavaśādupagataṃ svakam || 17 ||
[Analyze grammar]
nādānaṃ na parityāgaḥ karmaṇo jñāya rocate |
tiṣṭhantyadhigatātmāno yathāprāptānuvartinaḥ || 18 ||
[Analyze grammar]
kurvannapi na kartāsi suṣuptaikasthayā dhiyā |
akartāpi ca kartāsi yathecchasi tathā kuru || 19 ||
[Analyze grammar]
yathā na kiñcitkalayanmañcake spandate śiśuḥ |
tathā phalādyakalayan kuru karmāṇi rāghava || 20 ||
[Analyze grammar]
acetyacitpadasthatvājjāgratyapi suṣuptadhīḥ |
yad yatkaroti labdhātmā tasmiṃstasya na kartṛtā || 21 ||
[Analyze grammar]
daśāmāsādya sauṣuptīṃ svavidaiva vivāsanaḥ |
antaśśītalatāmeti jño rasena yathā śaśī || 22 ||
[Analyze grammar]
suṣuptastho mahātejā ghūrṇanpūrṇendubimbavat |
samaḥ sarvāsvavasthāsu bhavatyadriryathartuṣu || 23 ||
[Analyze grammar]
suṣuptasaṃstho dhīrātmā bahirāyāti lolatām |
kriyāsu nāntarbhūkampapraspandita ivācalaḥ || 24 ||
[Analyze grammar]
suṣuptāvasthito bhūtvā dehaṃ vigatakalmaṣaḥ |
ghātayāśvatha vā dīrghaṃ kālaṃ dhāraya śailavat || 25 ||
[Analyze grammar]
eṣaiva rāma sauṣuptī sthitirabhyāsayogataḥ |
prauḍhā satī turyamiti kathitā tattvakovidaiḥ || 26 ||
[Analyze grammar]
ānandamaya evātra prakṣīṇasakalāmayaḥ |
atyantāstaṅgatamanā bhavati jño mahodayaḥ || 27 ||
[Analyze grammar]
atrastho jñaḥ pramuditaḥ paramānandaghūrṇitaḥ |
līlāmivemāṃ racanāṃ sāṃsārīmanupaśyati || 28 ||
[Analyze grammar]
vītaśokabhayāyāso gatasaṃsārasambhramaḥ |
turyāvasthāmupārūḍho bhūyaḥ patati nātmavān || 29 ||
[Analyze grammar]
prāptuṃ svāṃ padavīṃ puṇyāṃ yatnavantamimaṃ janam |
śailasaṃstha ivādhassthaṃ hasanpaśyati dhīradhīḥ || 30 ||
[Analyze grammar]
asyāṃ tu turyāvasthāyāṃ sthitiṃ prāpyāvināśinīm |
ānandaikāntalīnatvādanānandapadaṃ gataḥ || 31 ||
[Analyze grammar]
anānandamahānandaḥ kalātītastato'pi hi |
mukta ityucyate yogī turyātītapadaṃ gataḥ || 32 ||
[Analyze grammar]
parigalitasamastajanmapāśaḥ sakalavihīnamanomayābhimānaḥ |
paramarasamayīṃ prayāti sattāṃ jalagatasaindhavakhaṇḍavanmahātmā || 33 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 70
The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)
With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]
Buy now!