Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

saṃsāryupadeśo nāma sargaḥ |
dvisaptatitamaḥ sargaḥ |
vasiṣṭhaḥ |
dehe jāte na jāto'si dehe naṣṭe na naśyasi |
tvamātmā niṣkalaṅkātmā dehastava na kaścana || 1 ||
[Analyze grammar]

yaḥ kuṇḍabadaranyāyo yā ghaṭākāśasaṃsthitiḥ |
tatraikasmin kṣate kṣīṇe dve iti vyarthakalpanā || 2 ||
[Analyze grammar]

vināśini vinaṣṭe'smindehe svāṃ sthitimāgate |
vinaśyāmīti yaḥ khedī taṃ dhigastvandhacetanam || 3 ||
[Analyze grammar]

yādṛśo raśmirathayoḥ snehodvegavivarjitaḥ |
sambandhastādṛśo dehacittendriyasukhaiścitaḥ || 4 ||
[Analyze grammar]

gatetaretarāpekṣaḥ saraḥpaṅkopalāmbhasām |
yathā rāghava sambandhastathā dehendriyātmanām || 5 ||
[Analyze grammar]

yādṛśo'bdhidharādyānāṃ niricchāparidevanaḥ |
saṃyogo viprayogaśca tādṛśo dehadehinām || 6 ||
[Analyze grammar]

yathā kalpitavetālavikārabhayabhītayaḥ |
mithyaiva kalpitā ete tathā snehasukhādayaḥ || 7 ||
[Analyze grammar]

bhūtapañcakasampiṇḍād racitā janatāḥ pṛthak |
ekasmādeva viṭapādvicitrā iva putrikāḥ || 8 ||
[Analyze grammar]

kāṣṭhetaratkāṣṭhanare kiñcidanyanna vidyate |
bhūtapiṇḍetaraddehe kiñcidanyanna vidyate || 9 ||
[Analyze grammar]

bhūtapañcakavikṣobhanāśotpādeṣu he janāḥ |
harṣāmarṣaviṣādānāṃ kiṃ bhavanto vaśaṃ gatāḥ || 10 ||
[Analyze grammar]

ko nāmātiśayaḥ puṃsāṃ strīnāmnyaparanāmni vā |
kevale bhūtasaṅghāte prodbhūte'rjunavātavat || 11 ||
[Analyze grammar]

sanniveśāṃśavaicitryamajñānāmeva tuṣṭaye |
tajjñānāṃ tu yathābhūtabhūtapañcakadarśanam || 12 ||
[Analyze grammar]

mithaśśilāputrikayoryathaikopalasaṃsthayoḥ |
śliṣṭayorapi no rāgastathā cittaśarīrayoḥ || 13 ||
[Analyze grammar]

mṛtpuṃsāṃ yādṛśo'nyo'nyamāśayaḥ saṅgame bhavet |
buddhīndriyātmamanasāṃ saṅgame tādṛśo'stu te || 14 ||
[Analyze grammar]

nānyo'nyasnehasambandhabhājanaṃ śailaputrikāḥ |
dehendriyātmaprāṇāśca kasyātra paridevanā || 15 ||
[Analyze grammar]

itaścetaśca yātāni yathā saṃśleṣayatyalam |
taraṅgastṛṇajālāni tathā bhūtāni bhūtakṛt || 16 ||
[Analyze grammar]

saṃyujyante viyujyante tṛṇānyabdhijale yathā |
muktāntaḥkalanaṃ dehabhūtānyātmani vai tathā || 17 ||
[Analyze grammar]

ātmā cittatayā dehabhūtānyāśleṣayan sthitaḥ |
tṛṇānyāvartavṛttyāntaḥkalanonmuktamambviva || 18 ||
[Analyze grammar]

prabodhāccittatāṃ tyaktvā vrajatyātmātmatāṃ svayam |
svaspandavaśato vāri tyaktvāvartamivācchatām || 19 ||
[Analyze grammar]

tato viviktaṃ bhūtaughaṃ dehasañjñaṃ prapaśyati |
vātaskandhagato janturvasudhāmaṇḍalaṃ yathā || 20 ||
[Analyze grammar]

pṛthagbhūtagaṇaṃ tyaktvā dehātīto bhavatyajaḥ |
paraṃ prakāśamāyāti sūryakānta ivāhani || 21 ||
[Analyze grammar]

jānātyathātmanātmānaṃ mānameyāmayojjhitam |
muktaḥ kṣīvatayevāntaḥ svāṃ saṃvidamanusmaran || 22 ||
[Analyze grammar]

ātmaikaḥ spandate citkhe vastujālairivoditaḥ |
taraṅgakaṇakallolairanantāmbvambudhāviva || 23 ||
[Analyze grammar]

evamprāyamahābodhā vītarāgā gatainasaḥ |
jīvanmuktāścarantīha mahāsattvapadaṃ gatāḥ || 24 ||
[Analyze grammar]

yathā kacanti vividhairmaṇiratnairmahormayaḥ |
nirastavāsanaṃ citrairvyavahārairnarottamāḥ || 25 ||
[Analyze grammar]

na kūlakāṣairjaladhirna rajobhirnabhastalam |
na mlāyati nijairlokavyavahārairihātmavān || 26 ||
[Analyze grammar]

gatairabhyāgataiḥ svacchairmalinaiścapalairjaḍaiḥ |
na rāgo nāmbudherdveṣo bhogaiścādhigatātmanaḥ || 27 ||
[Analyze grammar]

yanmanomananaṃ kiñcitsamagre jagati sthitam |
taccetyonmukhacittattvavilāsollasanaṃ viduḥ || 28 ||
[Analyze grammar]

yadahaṃ yacca bhūtādi kālatritayabhāvi yat |
dṛśyadarśanasambandhavistārastadvijṛmbhate || 29 ||
[Analyze grammar]

yaddṛśyaṃ tadasatsadvā dṛṣṭimekāmupāśritam |
anyattvalepakaṃ tasmāddharṣaśokadaśe kutaḥ || 30 ||
[Analyze grammar]

asatyamevāsatyaṃ hi satyaṃ satyaṃ sadaiva hi |
satyāsatyamasadviddhi tadarthaṃ kiṃ vimuhyasi || 31 ||
[Analyze grammar]

asamyagdarśanaṃ tyaktvā samyakpaśya sulocana |
na kvacinmuhyati prauḍhaḥ samyagdarśanavāniha || 32 ||
[Analyze grammar]

dṛśyadarśanasambandhe yatsukhaṃ pāramārthikam |
anubhūtimayaṃ tasmātparaṃ brahmeti kathyate || 33 ||
[Analyze grammar]

dṛśyadarśanasambandhasukhasaṃvidanuttamā |
dadātyajñāya saṃsāraṃ jñāya mokṣaṃ sukhodayā || 34 ||
[Analyze grammar]

dṛśyadarśanasambandhasukhamātmavapurviduḥ |
taddṛśyāvalitaṃ baddhaṃ tanmuktaṃ muktamucyate || 35 ||
[Analyze grammar]

dṛśyadarśanasambandhasukhasaṃvidanāmayā |
kṣayātiśayamuktā cettanmuktiḥ socyate budhaiḥ || 36 ||
[Analyze grammar]

dṛśyadarśanasambandhe yānubhūtiḥ svagocarā |
dṛśyadarśananirmuktā tāmālambya bhavābhavaḥ || 37 ||
[Analyze grammar]

sauṣuptī dṛṣṭireṣā hi yātyevaṃ samprakāśatām |
evaṃ ca yāti turyatvamevaṃ muktiriti smṛtā || 38 ||
[Analyze grammar]

dṛśyadarśanamuktāyāṃ yuktāyāṃ parayā dhiyā |
dṛśyadarśanasambandhasaṃvidyasyāṃ tu rāghava || 39 ||
[Analyze grammar]

nātmā sthūlo na caivāṇurna pratyakṣo na cetanaḥ |
nācetano na ca jaḍo na caivāsanna sanmayaḥ || 40 ||
[Analyze grammar]

nāhaṃ nānyo na caivaiko nāneko nāpyanekavān |
nābhyāśastho na dūrastho naivāsti na ca nāsti ca || 41 ||
[Analyze grammar]

nāprāpyo nāpi ca prāpyo na cāsarvo na sarvagaḥ |
na padārtho nāpadārtho nāpañcātmā na pañca ca || 42 ||
[Analyze grammar]

yadidaṃ dṛśyatāṃ prāptaṃ manaṣṣaṣṭhendriyāspadam |
tadatītaṃ padaṃ yatsyāttanna kiñcidivehitam || 43 ||
[Analyze grammar]

yathābhūtamidaṃ samyagjñasya sampaśyato jagat |
sarvamātmamayaṃ vidvannāstyanātmamayaṃ kvacit || 44 ||
[Analyze grammar]

kāṭhinyadravaṇaspandasvāvakāśāvalokane |
ātmaiva sarvaṃ sarveṣu bhūvāryanilakhāgniṣu || 45 ||
[Analyze grammar]

sattaivāsti na vastūnāṃ yayā nāma vinā citā |
vyatiriktaṃ tato'stīti viddhi pronmattajalpitam || 46 ||
[Analyze grammar]

eko jaganti sakalāni samastakālakalpakramāntaragatāni gatāgatāni |
ātmaiva netarakalākalanāsti kāciditthammatirbhava bhavātigato mahātman || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 72

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: