Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

suraghuvṛttāntaḥ samāptaḥ nāma sargaḥ |
ekaṣaṣṭitamaḥ sargaḥ |
vasiṣṭhaḥ |
etāṃ dṛṣṭimavaṣṭabhya na manaḥ paritapyate |
ghore tamasi nirmagnaṃ labdhadīpaśśiśuryathā || 1 ||
[Analyze grammar]

vivekāvasthayā cetastanvyaivāyāti nirvṛtim |
patañchvabhre dṛḍhatṛṇapracayālambanādiva || 2 ||
[Analyze grammar]

buddhvaitāṃ pāvanīṃ dṛṣṭiṃ bhāvayitvāpyudāharan |
nityamekasamādhāno bhava bhūṣitabhūtalaḥ || 3 ||
[Analyze grammar]

rāmaḥ |
kathamekasamādhānaṃ kīdṛśaṃ vā munīśvara |
vātāhatamayūrāṅgaruhalolaṃ mano bhavet || 4 ||
[Analyze grammar]

vasiṣṭhaḥ |
śṛṇu tasyaiva suraghoḥ prabuddhasya satastadā |
parṇādasya ca rājarṣeḥ saṃvādamimamadbhutam || 5 ||
[Analyze grammar]

rāghavaikasamādhānabodhitāyoditātmanoḥ |
parasparasamālāpamimaṃ prakaṭayāmi te || 6 ||
[Analyze grammar]

babhūva pārasīkānāṃ pārthivaḥ paravīrahā |
parigho nāma vikhyātaḥ parighaḥ syandane yathā || 7 ||
[Analyze grammar]

sa babhūva paraṃ mitraṃ suragho raghunandana |
nandanodyānasaṃsthasya madanasyeva mādhavaḥ || 8 ||
[Analyze grammar]

kadācitparighasyābhūdakāṇḍaṃ maṇḍale mahat |
kalpānta iva saṃsāre prajāduṣkṛtadoṣajam || 9 ||
[Analyze grammar]

vineśurjanatāstatra bahvyaḥ kṣutkṣatajīvitāḥ |
jvalite vipine vahnau yathā bhūtaparamparāḥ || 10 ||
[Analyze grammar]

tadduḥkhaṃ parigho dṛṣṭvā viṣādamatulaṃ yayau |
tatyāja cākhilaṃ rājyaṃ dagdhaṃ grāmamivādhvagaḥ || 11 ||
[Analyze grammar]

prajānāśapratīkāreṣvasamartho virāgavān |
jagāma vipinaṃ kartuṃ tapo jinamunīndravat || 12 ||
[Analyze grammar]

paurāṇāmaparijñātaḥ kasmiṃściddūrakānane |
sa uvāsa viraktātmā lokāntara ivāpare || 13 ||
[Analyze grammar]

tapaścarañchāntamatirdāntaḥ kandaramandiraḥ |
svayaṃ śīrṇāni śuṣkāṇi tatra parṇānyabhakṣayat || 14 ||
[Analyze grammar]

ciraṃ hutāśavacchuṣkaparṇānyevātha bhakṣayan |
parṇāda iti nāmāsau prāpa madhye tapasvinām || 15 ||
[Analyze grammar]

tataḥ prabhṛti parṇādanāmā rājarṣisattamaḥ |
jambudvīpe babhūvāsau vikhyāto munisadmasu || 16 ||
[Analyze grammar]

tato varṣasahasreṇa tapasā dāruṇātmanā |
prāpadabhyāsavaśato jñānamātmaprasādajam || 17 ||
[Analyze grammar]

babhūva vigatadvandvo nīrāgaḥ samadarśanaḥ |
nirīho niranukrośo jīvanmuktaḥ prabuddhadhīḥ || 18 ||
[Analyze grammar]

vijahāra yathākāmaṃ trilokīmaṭhikāmimām |
siddhasādhyaiḥ samaṃ sādho sahaṃso'lirivābjinīm || 19 ||
[Analyze grammar]

ekadā tasya sadanaṃ hemacūḍamahīpateḥ |
prāpa ratnavinirmāṇaṃ merośśṛṅgamivāparam || 20 ||
[Analyze grammar]

te tatra prāktane mitre pūjāmakurutāṃ mithaḥ |
pūrṇāṃ vijñātavijñeyau maurkhyagartādvinirgate || 21 ||
[Analyze grammar]

aho nu mama kalyāṇaiḥ phalitaṃ bata pāvanaiḥ |
samprāptavānahaṃ yattvāmityanyo'nyamathocatuḥ || 22 ||
[Analyze grammar]

āliṅgitaśarīrau tāvanyo'nyāninditākṛtī |
ekāsane viviśatuścandrārkāviva bhūdhare || 23 ||
[Analyze grammar]

parighaḥ |
paramānandamāyātaṃ cetastvaddarśanena me |
candrabimba ivonmagnamantaśśītalatāṃ gatam || 24 ||
[Analyze grammar]

akṛtrimaṃ suhṛtprema viyoge śataśākhatām |
prayāti palvalataṭe chinnarūḍha iva drumaḥ || 25 ||
[Analyze grammar]

visrabdhāṃstān kathālāpāṃstā līlāstacca ceṣṭitam |
saṃsmṛtya prāktanaṃ sādho hṛṣyāmyeva punaḥ punaḥ || 26 ||
[Analyze grammar]

jñānametanmayā prāptaṃ tvayā jñānaṃ yathānagha |
māṇḍavyasya prasādena paramātmaprasādajam || 27 ||
[Analyze grammar]

adya kaccidaduḥkhastvaṃ kaccidviśrāntavānasi |
parame kāraṇe merāviva bhūmaṇḍalādhipa || 28 ||
[Analyze grammar]

kaccitparamakalyāṇa svātmārāmatayā tava |
prasādo jāyate citte śaradīva saro'mbhasi || 29 ||
[Analyze grammar]

kaccitkaroṣi samayā suprasannagabhīrayā |
dṛṣṭyā subhaga kāryāṇi kāryāṇyeva narādhipa || 30 ||
[Analyze grammar]

nirādhivyādhayo dhīrāḥ kaccitsampannaśālayaḥ |
janatāstava deśeṣu tiṣṭhanti vigatajvaram || 31 ||
[Analyze grammar]

kacciduddāmaphalinī phalinīva latānatā |
dharā tava phalāpūrairbhṛśaṃ dhārayati prajāḥ || 32 ||
[Analyze grammar]

kaccittava diganteṣu candrasyevāṃśupañjaram |
tuṣāranikarākāraṃ prasṛtaṃ pāvanaṃ yaśaḥ || 33 ||
[Analyze grammar]

kaccidguṇaśatairetā diśo nirvivarīkṛtāḥ |
tvayā saro'mbhasā bandho bisānāmiva bhittayaḥ || 34 ||
[Analyze grammar]

kaccitkalamakedārakoṇasthāṇuṣu harṣulāḥ |
pratigrāmaṃ kumāryaste gāyantyānandadaṃ yaśaḥ || 35 ||
[Analyze grammar]

kuśalaṃ tava dhānyeṣu dhaneṣu vibhaveṣu ca |
bhṛtyeṣvatha kalatreṣu putreṣu nagareṣu ca || 36 ||
[Analyze grammar]

ādhivyādhivihīneyaṃ kaccitkāyalatā tava |
phalaṃ phalati puṇyākhyaṃ yadihāmutra coditam || 37 ||
[Analyze grammar]

āpātaramaṇīyeṣu paryantātyantavairiṣu |
kaccidviṣayasarpeṣu savirāgaṃ manastava || 38 ||
[Analyze grammar]

aho bata ciraṃ kālamāvāṃ viśleṣamāgatau |
kālena śleṣitau bhūyo vasantādritaṭāviva || 39 ||
[Analyze grammar]

na tā jagati vidyante sukhaduḥkhadaśāḥ sakhe |
jīvadbhiryā na dṛśyante saṃyogajaviyogajāḥ || 40 ||
[Analyze grammar]

tathaitāsvatidīrghāsu daśāsvanyatvamāgatāḥ |
bhūyo vayamapi śliṣṭāścitrā hi niyatirvidheḥ || 41 ||
[Analyze grammar]

suraghuḥ |
bhagavanniyaterasyā gatiṃ dīpagateriva |
daivikyāḥ ko hi jānāti gambhīrāṃ vismayapradām || 42 ||
[Analyze grammar]

tvamahaṃ ca viyojyātidūre dūradaśāsu ca |
adya saṅghaṭitau bhūyaḥ kimasādhyamaho vidheḥ || 43 ||
[Analyze grammar]

vayaṃ tvadya mahāsattva bhṛśaṃ kuśalinaḥ sthitāḥ |
tvadāgamanapuṇyena parāṃ pāvanatāṃ gatāḥ || 44 ||
[Analyze grammar]

īṣattvadāgamakṣīṇapāpānāṃ puṇyapādapaiḥ |
tathā phalitamasmākaṃ na yathā vayamākulāḥ || 45 ||
[Analyze grammar]

sarvāḥ sampattayo'smākaṃ rājarṣe saṃsthitāḥ pure |
bhavadāgamanenādya prayātāśśataśākhatām || 46 ||
[Analyze grammar]

vikirati parito rasāyanānāmiva nikaraṃ madhuraṃ mahānubhāva |
tava vacanamavekṣaṇaṃ ca puṇyaṃ paramapadapratimo hi sādhusaṅgaḥ || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 61

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: