Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

suraghuviśrāntirnāma sargaḥ |
ṣaṣṭitamaḥ sargaḥ |
vasiṣṭhaḥ |
iti hemajaṭādhīśo lebhe padamanuttamam |
vivekādhyavasāyena brāhmaṇyamiva gādhijaḥ || 1 ||
[Analyze grammar]

anantākārakāryāsu nāsīcceṣṭāsu khedavān |
bhūyo bhūyaḥ prayuktāsu dinamālāsviveśvaraḥ || 2 ||
[Analyze grammar]

tataḥ prabhṛti so'tiṣṭhatsarvehāvigatajvaram |
samāsame svake kārye jalaugho'gra ivānate || 3 ||
[Analyze grammar]

harṣāmarṣavinirmuktaḥ prakṛtaṃ kāryamācaran |
udāragambhīravapurjahārāmbunidheśśriyam || 4 ||
[Analyze grammar]

suṣuptasamadharmiṇyā cittavṛttyā vyarājata |
niṣkampayā prakāśinyā dīpaḥ svaśikhayeva saḥ || 5 ||
[Analyze grammar]

na nirghṛṇo dayāvānno na dvandvī nāpyamatsaraḥ |
na sukhī nāsukhī nārthī nānarthī sa babhūva ha || 6 ||
[Analyze grammar]

samadarśanayā nityaṃ vṛttyā cāmaladhīrayā |
antaśśītalayā reje paripūrṇendubimbavat || 7 ||
[Analyze grammar]

sarvaṃ cittattvakacanaṃ jagadityavalokya sā |
praśāntasukhaduḥkhaśrīstasya pūrṇā matirbabhau || 8 ||
[Analyze grammar]

ullasanvilasan ghūrṇaṃstiṣṭhan gacchañchvasan svapan |
abhūtsa svasamādhisthaḥ prabuddhaścillayaṃ gataḥ || 9 ||
[Analyze grammar]

sa kurvanvigatāsaṅgaṃ rājyaṃ rājīvalocanaḥ |
atiṣṭhadakṣatākāro bhūrivarṣaśatānyatha || 10 ||
[Analyze grammar]

sanniveśamimaṃ dehanāmakaṃ tadanu svayam |
sa jahau tejasākrānto rūpaṃ himakaṇo yathā || 11 ||
[Analyze grammar]

viveśa paramādyaṃ tatkāraṇaṃ kāraṇeśvaram |
prajñayā saritā vāripūraḥ pūrṇamivāmbudhim || 12 ||
[Analyze grammar]

adhigatavimalaikarūpatejā gaganadaśāṃ samupetya śāntaśokaḥ |
alamabhavadasau paraṃ svarūpaṃ ghaṭakhamivāmbarasaṃyutaṃ mahātmā || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 60

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: