Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

suraghuparighasamāgamo nāma sargaḥ |
dviṣaṣṭitamaḥ sargaḥ |
vasiṣṭhaḥ |
athaivamprāyayā tatra viśrambhakathayā ciram |
prāktanasnehagarbhiṇyā sthitvovācāyudhābhidhaḥ || 1 ||
[Analyze grammar]

parighaḥ |
yad yatsaṃsārajāle'smin kriyate karma bhūmipa |
tatsamāhitacittasya sukhāyānyasya nānagha || 2 ||
[Analyze grammar]

kaccitsaṅkalparahitaṃ paraṃ viśramaṇāspadam |
paramopaśamaśreyaḥ samādhimanutiṣṭhasi || 3 ||
[Analyze grammar]

suraghuḥ |
etanme brūhi bhagavan sarvasaṅkalpavarjitam |
paramopaśamaśreyaḥ samādhirhi kimucyate || 4 ||
[Analyze grammar]

parighaḥ |
yo jño mahātman satataṃ tūṣṇīṃ vyavaharaṃśca vā |
asamāhitacitto'sau kadā bhavati kaḥ kila || 5 ||
[Analyze grammar]

nityaprabuddhacittāstu kurvanto'pi jagatkriyāḥ |
ātmaikatattvatanniṣṭhāḥ sadaiva susamādhayaḥ || 6 ||
[Analyze grammar]

baddhapadmāsanasyāpi kṛtabrahmāñjalerapi |
aviśrāntasvabhāvasya kaḥ samādhiḥ kathaṃ ca vā || 7 ||
[Analyze grammar]

suraghuḥ |
tattvāvabodho bhagavan sarvāśātṛṇapāvakaḥ |
proktaḥ samādhibhedena na tu tūṣṇīmavasthitiḥ || 8 ||
[Analyze grammar]

samāhitā nityatṛptā yathābhūtārthadarśinī |
sādho samādhiśabdena parā prajñocyate budhaiḥ || 9 ||
[Analyze grammar]

akṣubdhā nirahaṅkārā dvandveṣvanabhipātinī |
proktā samādhiśabdena meroḥ sthiratarā sthitiḥ || 10 ||
[Analyze grammar]

niścintā vigatābhīṣṭā heyopādeyavarjitā |
proktā samādhiśabdena paripūrṇā manogatiḥ || 11 ||
[Analyze grammar]

yataḥ prabhṛti bodhena yuktamātyantikaṃ manaḥ |
tadārabhya samādhānamavyucchinnaṃ mahātmanaḥ || 12 ||
[Analyze grammar]

na hi prabuddhamanaso bhūtvā vicchidyate punaḥ |
samādhirdūramākṛṣṭo bisatantuśśiśoriva || 13 ||
[Analyze grammar]

samagraṃ dinamālokādviramatyakṣi no yathā |
ājīvitāntaṃ me prajñā tathā tattvāvalokanāt || 14 ||
[Analyze grammar]

ajasramambu vahanād yathā nadyā na rudhyate |
tathā vijñānadṛgbodhātkṣaṇamātraṃ na rudhyate || 15 ||
[Analyze grammar]

na vismaratyavirataṃ yathā kālakalā gatim |
na vismaratyavirataṃ svātmānaṃ prājñadhīstathā || 16 ||
[Analyze grammar]

na vismarati sarvatra yathā satatago gatim |
na vismarati niścetyaṃ cinmātraṃ prājñadhīstathā || 17 ||
[Analyze grammar]

gatiṃ kālakalā yadvaccinvānā samavasthitā |
cicciraṃ cetyarahitaṃ cinvānāṅgaṃ tathā sthitā || 18 ||
[Analyze grammar]

yathā sattāvihīnātmā padārtho nopalabhyate |
tathātmajñānahīnātmā kālo jñasya na labhyate || 19 ||
[Analyze grammar]

na sambhavati saṃsāre guṇahīno guṇī yathā |
na sambhavatyātmasaṃvidvarjito hyātmavāṃstathā || 20 ||
[Analyze grammar]

sarvadaivāsmi sambuddhaḥ sarvadaivāsmi nirmalaḥ |
sarvadaivāsmi śāntātmā sarvadāsmi samāhitaḥ || 21 ||
[Analyze grammar]

bhedaḥ kena samādherme janyate kathameva vā |
ātmano vyatiriktena nityamevāsadātmanā || 22 ||
[Analyze grammar]

tasmātkadācidapi me na samādhimayaṃ manaḥ |
na cāsamāhitaṃ nityamātmatattvaikasambhavāt || 23 ||
[Analyze grammar]

sarvagaḥ sarvadaivātmā sarvameva ca sarvathā |
asamādhirhi ko'sau syātsamādhirapi kaḥ smṛtaḥ || 24 ||
[Analyze grammar]

nityaṃ samāhitadhiyaḥ suśamā mahāntastiṣṭhanti kāryapariṇāmavibhāgamuktāḥ |
tenāsamāhitasamāhitabhedabhaṅgyā mithyoditaṃ na tu maduttamavākprapañcaḥ || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 62

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: