Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

suraghuvṛttānte māṇḍavyopadeśo nāma sargaḥ |
ekonaṣaṣṭitamaḥ sargaḥ |
vasiṣṭhaḥ |
ityuktvā bhagavānenaṃ suraghuṃ raghunandana |
yayau svāmeva kakubhaṃ māṇḍavyo maunamaṇḍanaḥ || 1 ||
[Analyze grammar]

gate varamunau rājā gatvaikāntamaninditam |
dhiyā sañcintayāmāsa ko nāmāhamiti svayam || 2 ||
[Analyze grammar]

nāhaṃ merurna me merurjagannāhaṃ na me jagat |
nāhaṃ śailā na me śailā na dharāhaṃ na me dharā || 3 ||
[Analyze grammar]

kirātamaṇḍalaṃ nedaṃ mama nāhaṃ ca maṇḍalam |
nijasaṅketamātreṇa kevalaṃ deśa eṣa me || 4 ||
[Analyze grammar]

tyakto mayaiṣa saṅketo nāhaṃ deśo na caiṣa me |
idānīṃ nagaraṃ śiṣṭameṣa evātra niścayaḥ || 5 ||
[Analyze grammar]

patākāpurapaṭṭāḍhyā bhṛtyopavanasaṅkulā |
gajāśvasāmantayutā purī nāhaṃ na me purī || 6 ||
[Analyze grammar]

vyarthasaṅketasambaddhaṃ saṅketavigame kṣatam |
bhogavṛndaṃ kalatraṃ ca nāhaṃ naitanmamākhilam || 7 ||
[Analyze grammar]

evaṃ sabhṛtyaṃ sabalaṃ savāhanapurāntaram |
nāhaṃ rājyaṃ na me rājyaṃ saṅketo hyayamākulaḥ || 8 ||
[Analyze grammar]

dehamātramahaṃ manye hastapādādisaṃyutam |
tadetattāvadāśvantarahamālokayāmyalam || 9 ||
[Analyze grammar]

tadatra tāvanmāṃsāsthi nāhametadacetanaṃ |
na caitanmama saṃśleṣametyabjasya yathā jalam || 10 ||
[Analyze grammar]

māṃsaṃ jaḍaṃ na tadahaṃ naivāhaṃ raktamapyalam |
jaḍānyasthīni naivāhaṃ na caitāni mama kvacit || 11 ||
[Analyze grammar]

karmendriyāṇi naivāhaṃ na ca karmendriyāṇi me |
jaḍaṃ yatkila dehe'smiṃstadahaṃ naiva cetanaḥ || 12 ||
[Analyze grammar]

nāhaṃ bhogā na me bhogā na me buddhīndriyāṇi ca |
jaḍānyasatsvarūpāṇi na ca buddhīndriyāṇyaham || 13 ||
[Analyze grammar]

mūlaṃ saṃsṛtidoṣasya mano nāhaṃ jaḍaṃ hi tat |
atha buddhirahaṅkāra iti dṛṣṭirmanomayī || 14 ||
[Analyze grammar]

manobuddhīndriyādyanto bhūtakośaśca tadvapuḥ |
nāhamevaṃ śarīrādi śiṣṭamālokayāmyaham || 15 ||
[Analyze grammar]

śeṣastu cetanājīvaḥ sa ca cetyena cetati |
anyena bodhyamāno'sau nātmatattvavapurbhavet || 16 ||
[Analyze grammar]

evaṃ tyajāmi saṃvedyaṃ cetyaṃ nāhaṃ hi tatkila |
śeṣo vikalparahito viśuddhā cidahaṃ sthitaḥ || 17 ||
[Analyze grammar]

citrameṣo'smi labdhātmā jātaḥ kālena kāryavit |
eṣa so'hamanantātmā kvānto'sya paramātmanaḥ || 18 ||
[Analyze grammar]

brahmaṇīndre yame vāyau sarvabhūtagaṇe tathā |
sa eṣa bhagavānātmā tanturmuktāsviva sthitaḥ || 19 ||
[Analyze grammar]

cicchaktiramalā saiṣā cetyāmayavivarjitā |
bharitāśeṣadikkuñjā bhairavākāradhāriṇī || 20 ||
[Analyze grammar]

sarvabhāvagatā sūkṣmā bhāvābhāvavivarjitā |
ābrahmabhuvanāntasthā sarvaśaktisamudgikā || 21 ||
[Analyze grammar]

sarvasaundaryasubhagā sarvaprākāśyadīpikā |
sarvasaṃsāramuktānāṃ tanturātatarūpiṇī || 22 ||
[Analyze grammar]

sarvākāravikārāḍhyā sarvākāravivarjitā |
sarvabhūtaughatāṃ yātā sarvadā sarvatāṃ gatā || 23 ||
[Analyze grammar]

caturdaśavidhānyeṣā bhūtāni bhuvanodare |
etanmayīyaṃ kalanā jāgatī vedanātmikā || 24 ||
[Analyze grammar]

mithyāvabhāsamātraṃ tu sarvaduḥkhadaśāgatiḥ |
nānākāramayābhāsaṃ sarvamātmaiva citparā || 25 ||
[Analyze grammar]

seyamātmā mama vyāpī seyaṃ madavabodhanam |
seyamākalitāṅgehā karoti nṛpatibhramam || 26 ||
[Analyze grammar]

asyā eva prasādena mano deharathasthitam |
saṃsārajālalīlāsu yāti valgati nṛtyati || 27 ||
[Analyze grammar]

idaṃ manaśśarīrādi na kiñcit api vastutaḥ |
naṣṭe na kiñcit apyasminparinaśyati pelave || 28 ||
[Analyze grammar]

jagajjālamayaṃ nṛttamidaṃ cittanaṭaistatam |
etayaivaikayā paṅktyā dṛśyate dīpalekhayā || 29 ||
[Analyze grammar]

kaṣṭaṃ mudhaiva me cintā nigrahānugrahasthitau |
babhūva dehaniṣṭhaiva na kiñcidapi dehakaḥ || 30 ||
[Analyze grammar]

nanvaho samprabuddho'smi gataṃ durdarśanaṃ mama |
dṛṣṭaṃ draṣṭavyaṃ akhilaṃ prāptaṃ prāpyamidaṃ mayā || 31 ||
[Analyze grammar]

sarvaṃ kiñcit idaṃ dṛśyaṃ dṛśyate yajjagadgatam |
cinniṣṣyandāṃśamātraṃ tannānyatkiñcana śāśvatam || 32 ||
[Analyze grammar]

kva tau kīdṛgvidhau vāpi kiṃniṣṭhau vā kimātmakau |
nigrahānugrahau loke harṣāmarṣakramau tathā || 33 ||
[Analyze grammar]

kiṃ sukhaṃ kiṃ ca vā duḥkhaṃ sarvaṃ brahmedamātatam |
ahamāsaṃ mudhā mūḍho diṣṭyāmūḍho'smyahaṃ sthitaḥ || 34 ||
[Analyze grammar]

kimasminnevamāloke śocyate kiṃ vimuhyate |
kiṃ prekṣyate kiṃ kriyate sthīyate kva kva gamyate || 35 ||
[Analyze grammar]

kiñcit itthamidaṃ nāma cidābhāsaṃ virājate |
namo namaste nistattva dṛṣṭadṛśyo'si sundara || 36 ||
[Analyze grammar]

aho nu samprabuddho'smi samyagjñātamalaṃ mayā |
namo mahyamanantāya samyagjñānodayāya ca || 37 ||
[Analyze grammar]

vigatarañjananirviṣayasthitirgatabhavabhrama īhitavarjitaḥ |
sthirasuṣuptakalātigatastataḥ samasamaṃ nivasāmyahamātmani || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 59

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: