Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

bhedanirāso nāma sargaḥ |
aṣṭapañcāśaḥ sargaḥ |
vasiṣṭhaḥ |
atraivodāharantīmamitihāsaṃ purātanam |
kirāteśasya suraghorvṛttāntaṃ vismayapradam || 1 ||
[Analyze grammar]

uttarasyā diśo medaḥ karpūrapaṭalaṃ bhuvaḥ |
sambhṛtaṃ hasanaṃ śārvaṃ śuklo vā cāndra ātapaḥ || 2 ||
[Analyze grammar]

himādreśśṛṅgamastīha kailāso nāma parvataḥ |
śailajālasya sanmuktākalāpasyeva nāyakaḥ || 3 ||
[Analyze grammar]

viṣṇoḥ kṣīrodaka iva svargaḥ surapateriva |
abjajasyeva nābhyabjaṃ gṛhaṃ yaśśaśimaulinaḥ || 4 ||
[Analyze grammar]

rudrākṣavṛndadolābhiḥ sāpsarobhirvibhāti yaḥ |
lolaratnaśalākābhirlaharībhirivārṇavaḥ || 5 ||
[Analyze grammar]

gaṇāṅganānāmaniśaṃ mattānāṃ caraṇairhatāḥ |
aśokā iva rājante yatrāśokā vikāsinaḥ || 6 ||
[Analyze grammar]

sañcaracchaṅkare dikṣu bhṛguṣvindumaṇidravaiḥ |
nivartante pravartante yatrājasraṃ ca nirjharāḥ || 7 ||
[Analyze grammar]

yo latāgulmavṛkṣaughavāpīhradanadīnadaiḥ |
mṛgapakṣigaṇairbhītairbrahmāṇḍavadihāvṛtaḥ || 8 ||
[Analyze grammar]

tasya hemajaṭā nāma kirātāḥ saṃsthitāstale |
pipīlakā varatarormūlakośagatā iva || 9 ||
[Analyze grammar]

kailāsapādāraṇyānyāṃ jaṭālāyāṃ sugulmakaiḥ |
vasanti yaukavatkṣudrāste tannikaṭajīvinaḥ || 10 ||
[Analyze grammar]

āsītteṣāmudārātmā rājā parapurañjayaḥ |
jayalakṣmyā bhuja iva yaḥ prajāyāśca dakṣiṇaḥ || 11 ||
[Analyze grammar]

suraghurnāma balavān suraghorāridarpahā |
mūrtaḥ parākrama iva mūrtimāniva mārutaḥ || 12 ||
[Analyze grammar]

jino vairāgyavibhavairdhanairguhyakanāyakaḥ |
śatakratugururbodhaiḥ kāvyairasuradaiśikaḥ || 13 ||
[Analyze grammar]

sa cakre rājakāryāṇi nigrahānugrahakramaiḥ |
yathāprāptānyakhinnātmā dinānīva divākaraḥ || 14 ||
[Analyze grammar]

tajjābhyāṃ sukhaduḥkhābhyāmatha tasyābhyabhūyata |
sumatirvāgurābandhaiśśliṣṭairgrīveva pakṣiṇaḥ || 15 ||
[Analyze grammar]

kimārtaṃ pīḍayāmyenaṃ tilayantramivaujasā |
sarveṣāmeva bhūtānāṃ mamevārtiḥ prajāyate || 16 ||
[Analyze grammar]

dhanamasmai prayacchāmi dhanenānandavāñjanaḥ |
bhavatyahamivāśeṣastadalaṃ me vinigrahaiḥ || 17 ||
[Analyze grammar]

atha vā nigrahaṃ prāptaṃ karomyetena vai vinā |
vartate na prajaiveyaṃ vinā vāri sarid yathā || 18 ||
[Analyze grammar]

hā kaṣṭameṣa nigrāhyo diṣṭyānugrāhya eṣa me |
diṣṭyādya sukhavānasmi kaṣṭamadyāsmi duḥkhavān || 19 ||
[Analyze grammar]

iti dolāyitaṃ ceto na viśaśrāma bhūpateḥ |
ekatrāmbumahāvarte ciraṃ tṛṇamiva bhramat || 20 ||
[Analyze grammar]

athaikadā gṛhaṃ tasya māṇḍavyo munirāyayau |
bhrāntāśeṣakakupkuñjo vāsavasyeva nāradaḥ || 21 ||
[Analyze grammar]

tamasau pūjayāmāsa papraccha ca mahāmunim |
sandehadurdrūmastambhaparaśuṃ sarvakovidam || 22 ||
[Analyze grammar]

suraghuḥ |
bhavadāgamanenāsmi mune nirvṛtimāgataḥ |
paramāṃ vasudhāpīṭhaṃ samprāpta iva mādhave || 23 ||
[Analyze grammar]

adya tiṣṭhāmyahaṃ nātha dhanyānāṃ dhuri dharmataḥ |
vikāsi raviṇevābjaṃ yattvayāsmi vilokitaḥ || 24 ||
[Analyze grammar]

bhagavan sarvadharmajña ciraṃ viśrāntavānasi |
tadimaṃ saṃśayaṃ chinddhi mamārkastimiraṃ yathā || 25 ||
[Analyze grammar]

mahatāṃ saṅgamenārtiḥ kasya nāma na naśyati |
sandehaṃ tu parāmārtimāhurārtivido janāḥ || 26 ||
[Analyze grammar]

mannigrahānugrahajā madbhṛtyavapuṣi sthitāḥ |
kaṣanti māmalaṃ cintā gajaṃ harinakhā iva || 27 ||
[Analyze grammar]

tad yathā samatodeti sūryāṃśuriva sarvagā |
matau mama mune mānya tathā karuṇayā kuru || 28 ||
[Analyze grammar]

māṇḍavyaḥ |
svāyattena svasaṃsthena svenopāyena bhūpate |
eṣā manaḥpelavatā himavatpravilīyate || 29 ||
[Analyze grammar]

svavicāraṇayaivāśu śāmyatyantarmanojvaraḥ |
śaradāgamamātreṇa mihikā mahatī yathā || 30 ||
[Analyze grammar]

svenaiva manasā svāni svaśarīragatāni ca |
vicārayendriyāṇyantaḥ kīdṛśānyatha kāni vā || 31 ||
[Analyze grammar]

ko'haṃ kathamidaṃ kiṃ vā kathaṃ maraṇajanmanī |
vicārayāntaretattvaṃ mahattāmalameṣyasi || 32 ||
[Analyze grammar]

vicāreṇa parijñātasvabhāvasya satastava |
harṣāmarṣadṛśaścetastolayiṣyanti nācalam || 33 ||
[Analyze grammar]

manaḥ svaṃ rūpamutsṛjya śamameṣyati vijvaram |
bhūtapūrvavapurbhūtvā taraṅgaḥ payasīva te || 34 ||
[Analyze grammar]

tiṣṭhadeva mano rūpaṃ parityakṣyati te'nagha |
kalaṅkavikalaṃ kāla ṛtvantaragatāviva || 35 ||
[Analyze grammar]

anukampyā bhaviṣyanti śrīmantaḥ sarva eva te |
dṛṣṭatattvasya tuṣṭasya janāḥ piturivāvanau || 36 ||
[Analyze grammar]

vivekadīpadṛṣṭātmā mervabdhinabhasāmapi |
adhaḥ kariṣyasi nṛpa mahattāmuttamārthadām || 37 ||
[Analyze grammar]

mahattāmāgataṃ cetastava saṃsāravṛttiṣu |
na nimaṅkṣyati he sādho goṣpadeṣviva vāraṇaḥ || 38 ||
[Analyze grammar]

kṛpaṇaṃ tu mano rājanpelave'pi nimajjati |
kārye goṣpadatoye'pi jīrṇāṅgo maṣako yathā || 39 ||
[Analyze grammar]

ceto vāsanayā paṅke kīṭavatparimajjati |
dṛśyamātrāvalambinyā svayā dīnatayā tayā || 40 ||
[Analyze grammar]

tāvattāvanmahābāho svayaṃ santyajyate'khilam |
yāvad yāvatparālokaḥ paramātmaiva śiṣyate || 41 ||
[Analyze grammar]

tāvatprakṣālyate dhāturyāvaddhemaiva śiṣyate |
tāvadālokyate sarvaṃ yāvadātmaiva lakṣyate || 42 ||
[Analyze grammar]

sarvaṃ sarvikayā buddhyā svayaṃ sarvatra sarvadā |
sarvathā samparityajya svātmanātmopalabhyate || 43 ||
[Analyze grammar]

yāvatsarvaṃ na santyaktaṃ tāvadātmā na labhyate |
sarvavastuparityāge śeṣa ātmeti kathyate || 44 ||
[Analyze grammar]

yāvadanyanna santyaktaṃ tāvatsāmānyameva hi |
vastu nāsādyate sādho svātmalābhe tu kā kathā || 45 ||
[Analyze grammar]

yatra sarvātmanā svātmalābhāya patati svayam |
tyaktānyakāryaḥ prāpnoti tannāma nṛpa netarat || 46 ||
[Analyze grammar]

ātmāvalokanārthaṃ tu tasmātsarvaṃ parityajet |
sarvaṃ kiñcitparityajya yacchiṣṭaṃ tatparaṃ padam || 47 ||
[Analyze grammar]

sakalakāraṇakāryaparamparāmayajagadgatavastuvijṛmbhitam |
alamapāsya manaḥ svavapustataḥ parivilūya ca yacchubhamasti tat || 48 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 58

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: