Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

dhyānavicāro nāma sargaḥ |
saptapañcāśaḥ sargaḥ |
vasiṣṭhaḥ |
yadātmamaricasyāntaścittvāttīkṣṇatvavedanam |
tadahantvādi bhedādi deśakālādi vettyadaḥ || 1 ||
[Analyze grammar]

yadātmalavaṇasyāntaścittvāl lāvaṇyavedanam |
tadahantvādibhedādideśakālādimatsthitam || 2 ||
[Analyze grammar]

svato yadantarātmekṣościttvānmādhuryavedanam |
tadahantvādi bhedādi jagattādīti jṛmbhitam || 3 ||
[Analyze grammar]

svato yadātmadṛṣadaścittvātkāṭhinyavedanam |
tadahantvādibhedādideśakālāditāṃ gatam || 4 ||
[Analyze grammar]

svato yadātmaśailādijñatayā jāḍyavedanam |
tadahantvādi bhedādi bhuvanādīti saṃsthitam || 5 ||
[Analyze grammar]

svato yadātmatoyasya ciddravatvādvivartanam |
tadāvartādyahantādi bhedādyākāritādi ca || 6 ||
[Analyze grammar]

svato ya ātmavṛkṣasya śākhādistasya vedanam |
tadahantādi bhedādi bhuvanādīva saṃsphuṭam || 7 ||
[Analyze grammar]

yadātmagaganasyāntaścittvācchūnyatvavedanam |
tadahantādi bhedādi bhāvanādīti bhāvitam || 8 ||
[Analyze grammar]

yadātmagaganasyāntaścittvātsauṣiryavedanam |
tadahantādi cittādi śarīrādīva dīpitam || 9 ||
[Analyze grammar]

svato yadātmakuḍyasya nairantaryaṃ nirantaram |
tadahantādibhedena cittvādbahiriva sthitam || 10 ||
[Analyze grammar]

svato yadātmasattāyā vittvātsattvaikavedanam |
tadahantvādi bhedādi cetanādīti vā sthitam || 11 ||
[Analyze grammar]

antarātmaprakāśasya svato yadavabhāsanam |
tadahantvādi vittvādi jīva ityeva vettyasau || 12 ||
[Analyze grammar]

antarasti yadātmendościdrūpaṃ cidrasāyanam |
svata āsvādyate tena tadahantādinoditam || 13 ||
[Analyze grammar]

paramātmaguḍasyāntaryaccitsvādūdayātmakam |
tadevāsvādyate tena svato'hantādināntare || 14 ||
[Analyze grammar]

paramātmamaṇeścittvād yadantaḥ kacanaṃ svayam |
cetanātma tadevāntarahamityādi vettyasau || 15 ||
[Analyze grammar]

na ca kiñcana vettyantarvedyasyāsambhavādiha |
na cāsvādayati svādu svādyasyāsambhavādalam || 16 ||
[Analyze grammar]

na ca kiñciccinotyantaścetyasyāsambhave sati |
vedyate na ca vā kiñcidvedyasyāsambhavādasau || 17 ||
[Analyze grammar]

asadābhāsa evātmā ananto bharitākṛtiḥ |
sthitaḥ sadaivaikaghano mahāśaila ivātmani || 18 ||
[Analyze grammar]

anayā tu vacobhaṅgyā mayā vo raghunandana |
nāhantādijagattādibhedo'stīti nidarśitam || 19 ||
[Analyze grammar]

na cittamasti no cettā na jagattādivibhramaḥ |
dṛṣadīvāmbaramataśśāntaṃ śāmyati kevalam || 20 ||
[Analyze grammar]

yathāvartāditāmeti dravatvādvāri vāriṇi |
tathāhantāditāmeti jñatvājjñaptau jña ātmani || 21 ||
[Analyze grammar]

yathā dravatvaṃ payasi yathā spandaḥ sadāgatau |
ahantādeśakālādi tathā jñe jñaptimātrake || 22 ||
[Analyze grammar]

jño jñatāyāṃ hi yajjñānaṃ jānāti jñānabṛṃhayā |
jñāyate tadahantādi jīvādyapyabhijīvanaiḥ || 23 ||
[Analyze grammar]

yathodeti yadā jñasya jñaptirjñānena yādṛśī |
ananyaivānyatāṃ buddhvā sā tadā jṛmbhate tathā || 24 ||
[Analyze grammar]

jīvasya jīvitaṃ jñānaṃ jñatāyāṃ jīvajīvane |
aṇurapyasti no bhedo virūpatve jñajīvayoḥ || 25 ||
[Analyze grammar]

yathā jñajīvayornāsti bhedo rāma tathaitayoḥ |
bhedo'sti na jñajagatorviddhi śāntamakhaṇḍitam || 26 ||
[Analyze grammar]

sarvaṃ praśāntamajamekamanādimadhyamābhāsanaṃ svadanamātramacetyacihnam |
sarvaṃ praśāntamati śabdamayī tu dṛṣṭirbodhārthameva hi mudhaiva tadomitīdam || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 57

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: