Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

uddālakaviśrāntirnāma sargaḥ |
pañcapañcāśaḥ sargaḥ |
rāmaḥ |
ātmajñānadinaikārka matsaṃśayatṛṇānala |
ajñānadāhaśītāṃśo sattāsāmānyamīśa kim || 1 ||
[Analyze grammar]

vasiṣṭhaḥ |
yadā saṅkṣīyate cittamabhāvātyantabhāvanāt |
citsāmānyasvarūpasya sattāsāmānyatā tadā || 2 ||
[Analyze grammar]

nūnaṃ cetyāṃśarahitā cid yadātmani līyate |
asadrūpavadatyacchaṃ sattāsāmānyatā tadā || 3 ||
[Analyze grammar]

yadā sarvāṇi dṛśyāni saṃśāntānyo'nyavedanam |
svarūpeṇa svarūpābhaṃ bhāvyante samatā tadā || 4 ||
[Analyze grammar]

kūrmāṅgānīva dṛśyāni līyante svātmanātmani |
abhāvitānyeva yadā sattāsāmānyatā tadā || 5 ||
[Analyze grammar]

dṛṣṭireṣā hi paramā sadehādehayoḥ sadā |
muktayoḥ sambhavatyeva turyātītapadopamā || 6 ||
[Analyze grammar]

vyutthitasya bhavatyeṣā samādhisthasya cānagha |
jñasya kevalamajñasya na bhavatyeva bodhajā || 7 ||
[Analyze grammar]

asyāṃ dṛśi sthitāḥ sarve jīvanmuktā mahāśayāḥ |
siddhā rasā iva bhuvi vyomavīthyāmivānilāḥ || 8 ||
[Analyze grammar]

asmatprabhṛtayaḥ sarve nāradādyāśca rāghava |
brahmaviṣṇvīśvarādyāśca dṛṣṭāvasyāṃ vyavasthitāḥ || 9 ||
[Analyze grammar]

etāmālambya padavīṃ samastabhayanāśinīm |
uddālako'sāvavasad yāvadicchaṃ jagadgṛhe || 10 ||
[Analyze grammar]

atha kālena mahatā buddhistasya babhūva ha |
videhamuktastiṣṭhāmi dehaṃ tyaktveti niścalā || 11 ||
[Analyze grammar]

evaṃ niścayavānadrerguhāyāṃ pallavāsane |
baddhapadmāsanastasthāvāmīlitavilocanaḥ || 12 ||
[Analyze grammar]

saṃyamya gudasaṃrodhāddvārāṇi nava cetasaḥ |
mātrāsparśānacinvāno bhāvitasvāṅgacidghanaḥ || 13 ||
[Analyze grammar]

saṃruddhaprāṇapavanaḥ samasaṃsthānakandharaḥ |
tālumūlatalālagnajihvāmūlollasanmukhaḥ || 14 ||
[Analyze grammar]

na bahirnāntare nādho nordhve nārthe na śūnyake |
saṃyojitamanodṛṣṭirdantairdantānasaṃspṛśan || 15 ||
[Analyze grammar]

prāṇapravāhasaṃrodhasamaḥ svacchānanacchaviḥ |
aṅgacitsaṃviduttānaromakaṇṭakitāṅgabhūḥ || 16 ||
[Analyze grammar]

aṅgacitsaṃvidabhyāsāccitsāmānyamupādade |
tadabhyāsādavāpāntarānandasyandamuttamam || 17 ||
[Analyze grammar]

tadāsvādanato līnacitsāmānyadaśākramaḥ |
viśvambharamanantātma sattāsāmānyamāyayau || 18 ||
[Analyze grammar]

tatsthaḥ samasamābhogaḥ parāṃ viśrāntimāgataḥ |
anānandasamānandamugdhamugdhamukhadyutiḥ || 19 ||
[Analyze grammar]

saṃśāntānandapulakaḥ padaṃ prāpyāpyalaṃ gataḥ |
cirakālaparikṣīṇamananādibhavabhramaḥ || 20 ||
[Analyze grammar]

babhūva sa mahāsattvo lipikarmārpitopamaḥ |
samaḥ kalāvapūrṇena śaradacchāmbarendunā || 21 ||
[Analyze grammar]

upaśaśāma śanairdivasairasau katipayaiḥ svapade vimalātmani |
tarurasaśśaradanta ivāmale ravikaraujasi janmadaśātigaḥ || 22 ||
[Analyze grammar]

gatasakalavikalpo nirvikāro'bhirāmaḥ sakalamalavilāsopādhinirmuktamūrtiḥ |
vigalitasukhamādyaṃ tatsukhaṃ prāpa yasmiṃstṛṇamiva jalarāśāv uhyate śakralakṣmīḥ || 23 ||
[Analyze grammar]

aparimitanabho'ntarvyāpidigvyāpi pūrṇaṃ bhuvanabharaṇaśīlaṃ bhūribhāgyopasevyam |
kathanaguṇamatītaṃ satyamānandamādyaṃ sukhamasukhamanantaṃ brāhmaṇo'sau babhūva || 24 ||
[Analyze grammar]

gatavati padamādyaṃ cetasi svasvabhāvaṃ dvijatanuratha māsaiḥ sopaviṣṭā ca ṣaḍbhiḥ |
ravikaraparitaptā vātajhāṅkāraramyā tanutarabahutantrī śailavīṇā babhūva || 25 ||
[Analyze grammar]

atha bahutarakālenainamadrerbhuvaṃ tāmupayayuragakanyāsaṃyutā mātaraḥ khāt |
abhimataphalasiddhyai saṃyutā eva sarvā analamiva śikhānāṃ paṅktayaḥ piṅgakeśyaḥ || 26 ||
[Analyze grammar]

dinakarakaraśuṣkaṃ viprakaṅkālakaṃ tajjhagiti ca karakoṭau baddhakhaṭvāṅgasaṅgā |
sakalavibudhavandyā khiṅkhinī devadevī niśi navaratanṛttā kācakāntiṃ cakāra || 27 ||
[Analyze grammar]

ityuddālakadehako'dya vilasanmāyūrabarhavrajavyālolābdalave nave vivalite mandāramālāgaṇaiḥ |
śete khiṅkhinikāmahābhagavatīlīlālalāme latājāle bhṛṅga ivāntapuṣpapaṭale paścādupāgacchati || 28 ||
[Analyze grammar]

eṣoddālakacittavṛttikalanāvallī vivekasphuratsvānandapravikāsabhāsikusumā hṛtkānane vistṛte |
rūḍhā yasya kadācideva vilasadramyeva sacchāyayā nāsāveti viyogameti ca phalenoccaistarāṃ saṅgamam || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 55

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: