Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

uddālakavicāravilāso nāma sargaḥ |
catuṣpañcāśaḥ sargaḥ |
vasiṣṭhaḥ |
iti nirṇīya tatayā dhiyā dhavalayā muniḥ |
baddhapadmāsanastasthāvardhonmīlitalocanaḥ || 1 ||
[Analyze grammar]

oṅkāramakarottārasvaramūrdhvagatadhvanim |
samyagāhatalāṅgūlaṃ ghaṇṭākumbhamivāravam || 2 ||
[Analyze grammar]

omuccārayatastasya saṃvittattve tadunmukhe |
yāvadoṅkāramūrdhvasthe vitate vimalātmani || 3 ||
[Analyze grammar]

sārdhatryaṃśātmamātrasya prathame'ṃśe sphuṭārave |
praṇavasya manākkṣubdhaprāṇāraṇitadehake || 4 ||
[Analyze grammar]

recakākhyo'khilaṃ kāyaṃ prāṇaniṣkramaṇakramaḥ |
riktīcakāra pītāmburagastya iva sāgaram || 5 ||
[Analyze grammar]

atiṣṭhatprāṇapavanaścidrasāpūrite'mbare |
tyaktadehaḥ parityaktanīḍaḥ khaga ivāmbare || 6 ||
[Analyze grammar]

hṛdayāgnirjvalañjvālī dadāha malinaṃ vapuḥ |
utpātapavanocchūno dāvaśśuṣkamiva drumam || 7 ||
[Analyze grammar]

yāvadicchamavasthaiṣā praṇavaprathame krame |
babhūva na haṭhādeva haṭhayogo hi duḥkhadaḥ || 8 ||
[Analyze grammar]

athetarāṃśāvasare praṇavasya samasthitau |
nisspandakumbhako nāma prāṇānāmabhavatkramaḥ || 9 ||
[Analyze grammar]

na bahirnāntare nādho nordhve nāśāsu tatra te |
saṅkṣobhamagamanprāṇā ardhasaṃstambhitā iva || 10 ||
[Analyze grammar]

dagdhadehapuro vahniśśaśāmāśanivatkṣaṇāt |
adṛśyata sitaṃ bhasma śārīraṃ himapāṇḍuram || 11 ||
[Analyze grammar]

yatra karpūraśayyāyāṃ suptānīva sukhocitam |
śarīrāsthīni lakṣyante nisspandāni sitāni ca || 12 ||
[Analyze grammar]

tadbhasma pavanādhūtaṃ sāsthi vāyurayojayat |
svadehe bhṛśamucchūne trinetravratavāniva || 13 ||
[Analyze grammar]

taccaṇḍapavanoddhūtamāvṛtya gaganaṃ kṣaṇāt |
śaradīvābhramihikā kvāpi bhasmāsthimad yayau || 14 ||
[Analyze grammar]

yāvadicchamavasthaiṣā praṇavasyāpare krame |
babhūva na haṭhādeva haṭhayogo hi duḥkhadaḥ || 15 ||
[Analyze grammar]

tatastṛtīyāvasare praṇavasyopaśāntide |
pūraṇātpūrako nāma prāṇānāmabhavatkramaḥ || 16 ||
[Analyze grammar]

asminnavasare prāṇāścetanāmṛtamadhyagāḥ |
vyomni śītalatāmīyurhimasaṃsparśasundarīm || 17 ||
[Analyze grammar]

kramādgaganamadhyasthāścandramaṇḍalatāṃ yayuḥ |
dhūmā gaganakośasthāśśītalāmbudatāmiva || 18 ||
[Analyze grammar]

kalākalāpasampūrṇe te tasmiṃścandramaṇḍale |
puṇyarāśāvivāpūrṇe rasāyanamahārṇave || 19 ||
[Analyze grammar]

rasāyanamahādhārāḥ sampannāḥ prāṇavāyavaḥ |
maṇiyaṣṭisamākārā jaleṣvindorivāṃśavaḥ || 20 ||
[Analyze grammar]

sā papātāmbarāddhārā śeṣe śārīrabhasmani |
rāsāyanī haraśiraḥpatiteva surāpagā || 21 ||
[Analyze grammar]

udabhūdindubimbābhaṃ caturbāhuvapustayā |
prasphuranmandarādabdheḥ pārijāta iva drumaḥ || 22 ||
[Analyze grammar]

uddālakaśarīraṃ tannārāyaṇatayoditam |
praphultacūtavatkāntamābabhau dīptisundaram || 23 ||
[Analyze grammar]

rasāyanamayāḥ prāṇāstaccharīramapūrayan |
saridoghā iva saro vṛkṣaṃ madhurasā iva || 24 ||
[Analyze grammar]

antaḥ kuṇḍalinīṃ prāṇāḥ pūrayāmāsurādṛtāḥ |
vakrānuvakraprasṛtāḥ sarāṃsīva saritskhadām || 25 ||
[Analyze grammar]

prakṛtisthaṃ babhūvāsya taccharīraṃ dvijanmanaḥ |
prāvṛṭsaṃrambhavigame dhautaṃ talamivāvaneḥ || 26 ||
[Analyze grammar]

atha padmāsanagataḥ kṛtvā dehe sthitiṃ dṛḍhām |
ālāna iva mātaṅgaṃ nibadhyendriyapañcakam || 27 ||
[Analyze grammar]

nirvikalpasamādhyarthaṃ vyavasāyamupādade |
svabhāvaṃ svacchatāṃ netuṃ śaratkāla ivāmalaḥ || 28 ||
[Analyze grammar]

svasvāntavātahariṇamāśādiggaṇagāminam |
cintayā hṛdayaṃ ninye dūrād rajjveva kīlakam || 29 ||
[Analyze grammar]

dhāvamānamadho mattaṃ cittamābilamākulam |
balātsaṃrodhayāmāsa seturjalamiva drutam || 30 ||
[Analyze grammar]

nyamīmiladdṛśāvardhaṃ paripakṣmalapakṣmake |
nisspandatārāmadhupe sandhyākāla ivāmbuje || 31 ||
[Analyze grammar]

somyatāmanayanmaunī prāṇāpānajavaṃ mukhe |
śvasanaṃ śreyase deśe praśastaḥ samayo yathā || 32 ||
[Analyze grammar]

tilebhya iva tailāni pṛthakcakre prayatnataḥ |
indriyāṇīndriyārthebhyaḥ kūrmo'ṅgānīva gopayan || 33 ||
[Analyze grammar]

bāhyān sparśānaśeṣeṇa jahau dūre śanairarīn |
sahasā kuṇḍakacchanno maṇirdūraṃ tviṣo yathā || 34 ||
[Analyze grammar]

vilīnānāntarāṃścakre sparśānujjhitadarśanān |
rasānviṭapakośasthānmārgaśīrṣa iva drumaḥ || 35 ||
[Analyze grammar]

rurodha gudasaṅkocānnavadvārānilānatha |
mukhasaṃsthaganātkumbharandhrakośānivetarān || 36 ||
[Analyze grammar]

ātmaratnaprakāśāḍhyāṃ spaṣṭāṃ kusumalāñchitām |
dadhāra kandharāṃ dhīrāṃ meruśśṛṅgaśikhāmiva || 37 ||
[Analyze grammar]

dadhāra hṛdayākāśe manaḥ saṃyamamāgatam |
vindhyakhāta ivonmattaṃ gajaṃ yuktivaśīkṛtam || 38 ||
[Analyze grammar]

śarannabhovadāsādya nirmalāmatisomyatām |
jahāra paripūrṇābdhermeroścātaralāṃ śriyam || 39 ||
[Analyze grammar]

dudhāvātha vikalpaughānpratibhāsamupeyuṣaḥ |
puraḥparisphuradrūpānmaṣakāniva mārutaḥ || 40 ||
[Analyze grammar]

āgacchato yathākāmaṃ pratibhāsānpunaḥ punaḥ |
acchinanmanasā śūraḥ khaḍgeneva raṇe śarān || 41 ||
[Analyze grammar]

vikalpaughe parālūne so'paśyaddhṛdayāmbare |
tamaśchannavivekārkaṃ lolakajjalamecakam || 42 ||
[Analyze grammar]

tadapyutsārayāmāsa samyaksvāntavivasvatā |
samyagjñānoditenāśu pavaneneva kajjalam || 43 ||
[Analyze grammar]

tamasyuparate kāntaṃ tejaḥpuñjaṃ dadarśa saḥ |
śārvare timire śānte prātaḥ sāndhyamivāmbudam || 44 ||
[Analyze grammar]

taṃ lulāva sthalābjānāṃ vanaṃ bāla iva dvipaḥ |
apibaccāpyasṛkpūraṃ vetāla iva vegataḥ || 45 ||
[Analyze grammar]

tejasyuparate tasya ghūrṇamānaṃ mano muneḥ |
niśābjavadagānnidrāṃ lolaṃ kṣīvavadeva vā || 46 ||
[Analyze grammar]

meghamālāṃ iva marudbālo nīlābjinīmiva |
yāminīmiva tīkṣṇāṃśustāmapyāśu lulāva saḥ || 47 ||
[Analyze grammar]

nidrāvyupaśame tasya bhāvayāmāsa tanmanaḥ |
vyoma śyāmaladṛgjanturnabhasīva śikhaṇḍakam || 48 ||
[Analyze grammar]

payoda iva tāpiñchaṃ nīhāramiva mārutaḥ |
tamo dīpa ivācchātmā tadapyāśu mamārja saḥ || 49 ||
[Analyze grammar]

vyomasaṃvidi bhagnāyāṃ mūḍhaṃ tasyābhavanmanaḥ |
nidrāyāṃ pravilīnāyāṃ maireyamadavāniva || 50 ||
[Analyze grammar]

mohamapyeṣa manasastaṃ mamārja mahāśayaḥ |
yāminījanitaṃ jāḍyaṃ bhuvanādiva bhāskaraḥ || 51 ||
[Analyze grammar]

tatastejastamonidrāmohādiparivarjitam |
kāmapyavasthāmāsādya viśaśrāma manaḥ kṣaṇam || 52 ||
[Analyze grammar]

viśramyāśu papātāṅgasaṃvidaṃ citsvarūpiṇīm |
seturuddhaṃ sarovāri pratīpaṃ svamivāspadam || 53 ||
[Analyze grammar]

cirānusandhānavaśātsvadanācca svasaṃvidaḥ |
tataścinmayatāmāgāddhema nūpuratāmiva || 54 ||
[Analyze grammar]

cittatvamatha santyajya cittaṃ cittvaṃ tataṃ gataṃ |
anyadeva babhūvāśu paṅkaḥ kumbhasthitāviva || 55 ||
[Analyze grammar]

cetyaṃ santyajya cicchuddhā citsāmānyamathāyayau |
tyaktavīcyādibhede'bdhau vārsāmānyamivaikadhīḥ || 56 ||
[Analyze grammar]

tyaktabhūtaughamananaṃ tato viśvambharaṃ bṛhat |
cidākāśaṃ tataṃ śuddhaṃ so'bhavadbodhimāgataḥ || 57 ||
[Analyze grammar]

tatra prāpa mahānandaṃ dṛśyadarśanavarjitam |
anantamuttamāsvādaṃ rasāyanamivārṇavam || 58 ||
[Analyze grammar]

śarīrātsamatīto'sau kāmapyavanimāgataḥ |
sattāsāmānyarūpātmā babhūvānandasāgaraḥ || 59 ||
[Analyze grammar]

dvijacetanahaṃso'sāvānandasarasi sthire |
atiṣṭhaccharadacche khe kalāpūrṇa ivoḍupaḥ || 60 ||
[Analyze grammar]

babhūvāvātadīpābho lipikarmārpitopamaḥ |
vītavelāmbudhiprakhyo vṛṣṭamūkāmbudasthitiḥ || 61 ||
[Analyze grammar]

athaitasminmahāloke tiṣṭhannuddālakaściram |
apaśyadvyomagān siddhānamarāniva bhūriśaḥ || 62 ||
[Analyze grammar]

āgatāni vicitrāṇi siddhajālāni cābhitaḥ |
śakrārkapadadātṝṇi nīrandhrāṇyapsarogaṇaiḥ || 63 ||
[Analyze grammar]

tāni nādarayāṃ cakre siddhavṛndāni sa dvijaḥ |
gambhīramatirakṣubdho vilāsāniva śaiśavān || 64 ||
[Analyze grammar]

siddhasārthamanādṛtya tasmin svānandamandire |
atiṣṭhadatha ṣaṇmāsāndiktaṭe'rka ivottare || 65 ||
[Analyze grammar]

jīvanmuktapadaṃ tattad yatsa samprāptavāndvijaḥ |
tatra siddhāḥ surāḥ sādhyāḥ sthitā brahmaharādayaḥ || 66 ||
[Analyze grammar]

ānandapariṇāmitvādanānandapadaṃ gatāḥ |
nānande na nirānande tatastatsaṃvidābabhau || 67 ||
[Analyze grammar]

kṣaṇaṃ varṣasahasraṃ vā tatra labdhvā sthitiṃ manaḥ |
ratimeti na bhogaughe dṛṣṭasvarga ivāvanau || 68 ||
[Analyze grammar]

tatpadaṃ sā gatiśśāntā tacchreyaśśāśvataṃ śivam |
tatra viśrāntimāptasya na bhūyo jāyate śramaḥ || 69 ||
[Analyze grammar]

tatpadaṃ sādhavaḥ prāpya dṛśyadṛṣṭimimāṃ punaḥ |
na yānti khadirodyānaṃ labdhacaitrarathā iva || 70 ||
[Analyze grammar]

tāṃ mahānandapadavīṃ cittānyāsādya dehinām |
dṛśyaṃ na bahu manyante rājāno dīnatāmiva || 71 ||
[Analyze grammar]

cetastatpadaviśrāntaṃ buddhaṃ dṛśyadaśāṃ prati |
kadarthādbodhamāyāti na yātyevātha vānagha || 72 ||
[Analyze grammar]

uddālako'tha ṣaṇmāsāndūrotsāritasiddhabhūḥ |
uṣitvonmiṣato'mbhodakośādarko madhāviva || 73 ||
[Analyze grammar]

dadarśa samprabuddhātmā punaḥ paramatejasaḥ |
praṇāmalālasān siddhāṃścandrabimbavapurdharān || 74 ||
[Analyze grammar]

ramaṇīrgauramandārareṇvabhrāmalacāmarāḥ |
sphuratpatākāpaṭalā dyuvimānaparamparāḥ || 75 ||
[Analyze grammar]

asmadādīnmunīndarbhapavitrāṅkakarāmbujān |
vidyādharībhirvalitānvidyādharapatīnapi || 76 ||
[Analyze grammar]

te tamūcurmahātmānamuddālakamuniṃ tadā |
prasādena praṇāmānno bhagavannavalokaya || 77 ||
[Analyze grammar]

āruhyemaṃ vimānaṃ tvamehi traiviṣṭapaṃ puraṃ |
svarga eva hi sīmānto jagatsambhogasampadām || 78 ||
[Analyze grammar]

ākalpamucitānbhuṅkṣva bhogānabhimatānvibho |
svargādiphalabhogārthamevāśeṣatapaḥkriyāḥ || 79 ||
[Analyze grammar]

hāracāmaradhāriṇyo vidyādharavarāṅganāḥ |
paśyemāstvāmupāsīnāḥ kariṇyaḥ kariṇaṃ yathā || 80 ||
[Analyze grammar]

kāmo dharmārthayoḥ sāraḥ kāmasārāśśucismitāḥ |
vasanta iva mañjaryaḥ svarga eva bhavanti tāḥ || 81 ||
[Analyze grammar]

evaṃ kathayataḥ siddhānatithīnityasau muniḥ |
paripūjya yathānyāyamatiṣṭhadgatasambhramam || 82 ||
[Analyze grammar]

nābhyanandanna tatyāja tāṃ vibhūtiṃ sa dhīradhīḥ |
bhoḥ siddhā vrajatetyuktvā svavyāpāraparo'bhavat || 83 ||
[Analyze grammar]

atha svakarmanirataṃ bhogeṣvaratimāgatam |
tamupāsya yayuḥ siddhā dinaiḥ katipayaiḥ svayam || 84 ||
[Analyze grammar]

jīvanmuktaḥ sa ca munirvijahāra yathāsukham |
yāvadicchaṃ vanānteṣu munīnāmāśrameṣu ca || 85 ||
[Analyze grammar]

merumandarakailāsahimavadvindhyasānuṣu |
dvīpopavanadikkuñjajaṅgalāraṇyabhūmiṣu || 86 ||
[Analyze grammar]

tataḥ prabhṛti samprāptapada uddālako dvijaḥ |
guhāsu girikukṣīṇāṃ nyavasaddhyānalīlayā || 87 ||
[Analyze grammar]

kadācidahnā māsena kadācidvatsareṇa ca |
kadācidvatsaraughena dhyānāsakto vyabudhyata || 88 ||
[Analyze grammar]

uddālakastadārabhya vyavahāraparo'pi san |
susamāhita evāsīccittattvaikatvamāgataḥ || 89 ||
[Analyze grammar]

cittattvaikaghanābhyāsānmahācittvamupetya saḥ |
dṛśye'smiṃścitraravivannāstamāyānna codayam || 90 ||
[Analyze grammar]

samaparapadalābhaprāptisaṃśāntacetā dalitajananapāśaḥ kṣīṇasandehadolaḥ |
śaradi khamiva kāntaṃ vyātataṃ corjitaṃ ca sphuṭamamalamalekhaṃ tat vapuḥ svaṃ babhāra || 91 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 54

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: