Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

uddālakavicāro nāma sargaḥ |
tripañcāśaḥ sargaḥ |
uddālakaḥ |
apāraparyantavapuḥ paramāṇvaṇureva vā |
cidacetyā tadākrāntau na śaktā vāsanādayaḥ || 1 ||
[Analyze grammar]

manaśśemuṣyahaṅkārapratibimbaiśśaṭhendriyaiḥ |
vāsanotthāpitā śūnyavetālī trāsanodyatā || 2 ||
[Analyze grammar]

tatkṛtebhyo vikārebhyo bhītiṃ tānyeva bhūriśaḥ |
bhūyo'pyanubhavantvantarahaṃ hi cidalepikā || 3 ||
[Analyze grammar]

cito na janmamaraṇe sarvagāyāścitaḥ kila |
kiṃ nāma mriyate brūta māryate kena vāpi kim || 4 ||
[Analyze grammar]

cito na jīvitenārthaḥ sarvātmā saiva jīvitam |
kiṃ prāpsyati kadātmaiṣa prāṅmṛto yadi jīvati || 5 ||
[Analyze grammar]

jīvyate mriyate ceti kuvikalpakalāpinām |
kalanā manasāmeva nātmano vitatātmanaḥ || 6 ||
[Analyze grammar]

yo hyahambhāvatāṃ prāpto bhāvābhāvaiḥ sa gṛhyate |
ātmano nāstyahambhāvo bhāvābhāvāḥ kuto'sya te || 7 ||
[Analyze grammar]

ahambhāvo mudhā moho manaśca mṛgatṛṣṇikā |
jaḍaḥ padārthasambhāraḥ kasyāhambhāvabhāvanā || 8 ||
[Analyze grammar]

raktamāṃsamayo deho mano naṣṭaṃ vicāraṇāt |
jaḍāścittādayaḥ sarve kuto'hambhāvabhāvanā || 9 ||
[Analyze grammar]

ātmambharitayā nityamindriyāṇi sthitānyalam |
padārthāśca padārthatve kuto'hambhāvabhāvanā || 10 ||
[Analyze grammar]

guṇā guṇeṣu vartante prakṛtiḥ prakṛtau sthitā |
sadeva sati viśrāntaṃ kuto'hambhāvabhāvanā || 11 ||
[Analyze grammar]

sarvagaṃ sarvadehasthaṃ sarvakālamayaṃ mahat |
kevalaṃ paramābhānaṃ cidātmaiva hi saṃsthitam || 12 ||
[Analyze grammar]

evaṃ kimākṛtiḥ ko vā kimādeyaśca kiṅkṛtaḥ |
kiṃrūpaḥ kimmayaḥ ko'haṃ kiṃ gṛhṇāmi tyajāmi kim || 13 ||
[Analyze grammar]

tenāhaṃ nāma nehāsti bhāvābhāvopapattimān |
anahaṅkārarūpasya sambandhaḥ kena me katham || 14 ||
[Analyze grammar]

asatyalamahaṅkāre sambandhaḥ kena kasya kaḥ |
sambandhābhāvasaṃsiddhau vilīnā dvitvakalpanā || 15 ||
[Analyze grammar]

evaṃ brahmātmakamidaṃ yatkiñcijjagati sthitam |
brahmaivāsti tadevāsmi pariśocāmi kiṃ mudhā || 16 ||
[Analyze grammar]

ekasminneva vimale pade sarvagate sthite |
ahaṅkārakalaṅkasya kathaṃ nāmodayaḥ kutaḥ || 17 ||
[Analyze grammar]

nāstyeva hi padārthaśrīrātmaivāstīha sarvagaḥ |
padārthalakṣmyāṃ satyāṃ ca sambandho'sti na kasyacit || 18 ||
[Analyze grammar]

indriyairindriyeṣvaṅgairmano manasi valgati |
cidaluptavapuḥ kena sambaddhaṃ kasya kiṃ katham || 19 ||
[Analyze grammar]

upalāyaśśalākānāṃ sambandho na yathā mithaḥ |
tathaikatrāpi dṛṣṭānāṃ dehendriyamanaścitām || 20 ||
[Analyze grammar]

asadabhyutthite vyarthamahaṅkāramahābhrame |
mamedamidamasyeti viparyastamidaṃ jagat || 21 ||
[Analyze grammar]

atattvālokajāteyamahaṅkāracamatkṛtiḥ |
tāpena himalekheva tattvālokena līyate || 22 ||
[Analyze grammar]

ātmano vyatirekeṇa na kiñcidapi vidyate |
śabdabrahmeti tattattvametattadbhāvayāmyalam || 23 ||
[Analyze grammar]

ahaṅkārabhramasyāsya jātasyākāśavarṇavat |
apunassmaraṇaṃ manye nūnaṃ vismaraṇaṃ varam || 24 ||
[Analyze grammar]

samūlaṃ parivismṛtya cirāyāhaṅkṛtibhramam |
tiṣṭhāmyātmani satyātmā śaratkhe śaradīva kham || 25 ||
[Analyze grammar]

dadātyanarthanicayaṃ vikāsayati duṣkṛtam |
vistārayati santāpamahambhāvo'nusaṃhitaḥ || 26 ||
[Analyze grammar]

sphuratyahaṅkāraghane hṛdvyomni salilātmani |
vikasatyabhitaḥ kāyakadambe doṣamañjarī || 27 ||
[Analyze grammar]

maraṇaṃ jīvitopāntaṃ jīvitaṃ maraṇāntagam |
bhāvo'bhāvāvadhicchinnaḥ kaṣṭeyaṃ duḥkhavedanā || 28 ||
[Analyze grammar]

idaṃ labdhamidaṃ prāpsyāmītyantardāhakāriṇī |
na śāmyatyarkaratnānāṃ grīṣme'rciriva durdhiyām || 29 ||
[Analyze grammar]

nāstīdamidamastīti cintā dhāvatyahaṅkṛtim |
jaḍāśayā jaḍāmabhramālā śailāvalīmiva || 30 ||
[Analyze grammar]

ahaṅkāre parikṣīṇe śuṣkaḥ saṃsārapādapaḥ |
bhūyaḥ prayacchatyaraso na pāṣāṇavadaṅkuram || 31 ||
[Analyze grammar]

sutṛṣṇākṛṣṇabhoginyo dehadrumakṛtālayāḥ |
kvāpi yānti vicārātmanyāgate vinatāsute || 32 ||
[Analyze grammar]

asadabhyutthite viśve tajjā vayamasanmayāḥ |
asanmayaparispande tvamahaṃ ceti kaḥ kramaḥ || 33 ||
[Analyze grammar]

idaṃ jagadudetyādāvakāraṇamakāraṇāt |
yadakāraṇamucchūnaṃ tatsadityucyate katham || 34 ||
[Analyze grammar]

aparyantaṃ purā kālaṃ mṛdi kumbha ivākṛtaḥ |
deho'bhavadidānīṃ tu tathaivānte bhaviṣyati || 35 ||
[Analyze grammar]

madhye naravayomātraṃ kañcitkālaṃ tu cañcalam |
ādyantasomyate tyaktvā vāri vīcitayā yathā || 36 ||
[Analyze grammar]

asmin kṣaṇaparispande dehe viśaraṇonmukhe |
taraṅge ca nibaddhāsthā ye hatāste kudṛṣṭayaḥ || 37 ||
[Analyze grammar]

prākpurastācca sarvāṇi santi vastūni cābhitaḥ |
madhyasphuṭatva eteṣāṃ kevāsthā hatarūpiṇi || 38 ||
[Analyze grammar]

citta pūrvaṃ purastācca videhaṃ śāntamityasi |
sadasadvā khasaṃlīnaṃ madhye'smin kiṃ tavogratā || 39 ||
[Analyze grammar]

yathā svapnavikāreṣu yathā sambhramadṛṣṭiṣu |
yathā vā madalīlāsu yathā nauyānasambhrame || 40 ||
[Analyze grammar]

yathā dhātuvikāreṣu yathā vendriyaviplave |
yathātisambhramānandadoṣāveśavaśeṣu ca || 41 ||
[Analyze grammar]

dṛśyate kṣīyate caiva rūpaṃ sadasatoścalam |
tathaivedamiyaṃ tveṣā kāle nyūnātiriktatā || 42 ||
[Analyze grammar]

sā ca tvayā kṛtā nityaṃ citta duḥkhasukhodayaiḥ |
yathā viyogasaṃyogayāminyoranurāgiṇām || 43 ||
[Analyze grammar]

tvamapyevāsadābhāsaṃ mithyā sadiva lakṣyase |
mṛgatṛṣṇeva tenaitattvatkṛtaṃ satkathaṃ bhavet || 44 ||
[Analyze grammar]

yadidaṃ kiñcidābhogi tatsarvaṃ dṛśyamaṇḍalam |
avastviti vinirṇīya mano yāhyamanaḥpadam || 45 ||
[Analyze grammar]

avastvidamiti sphāre rūḍhe manasi niścaye |
hemanta iva padminyaḥ kṣīyante bhogavāsanāḥ || 46 ||
[Analyze grammar]

citā dṛṣṭātmanā nūnaṃ santyaktamananaujasā |
manasā vītarāgeṇa svayaṃ svasthena bhūyate || 47 ||
[Analyze grammar]

paramātmānale kṣiptasaṃvittyavayavaṃ svayam |
dagdhātmakamalaṃ cittaṃ śuddhatāmeti śāśvatīm || 48 ||
[Analyze grammar]

dehamanyatayā dṛṣṭvā tyaktvā viṣayavāsanām |
vināśamurarīkṛtya mano jayati vīravat || 49 ||
[Analyze grammar]

manaśśatruśśarīrasya śarīraṃ manaso ripuḥ |
ekabhāvena naśyete ādhārādheyakāryavat || 50 ||
[Analyze grammar]

rāgadveṣavatornityamanyo'nyātiviruddhayoḥ |
etayormūlakāṣeṇa vināśaḥ paramaṃ sukham || 51 ||
[Analyze grammar]

etayorekasaṃsthāne ratirityeva yā kathā |
sā vyomnyayasstriyā bhuktā dhareti kathayā samā || 52 ||
[Analyze grammar]

akṛtrimavirodhasthau yatra saṅghaṭitāv ubhau |
dhārā iva patantyeva tatrānarthaparamparāḥ || 53 ||
[Analyze grammar]

mithoviruddhasaṃsarge ratimetyadhamo hi yaḥ |
tyaktavyaḥ sa patadvārāvagnirāśāvapelave || 54 ||
[Analyze grammar]

saṅkalpena manaḥ spṛṣṭvā śarīraṃ bālayakṣavat |
pātrāyeva dhanānyasmai svaduḥkhāni prayacchati || 55 ||
[Analyze grammar]

tairduḥkhaistāpito deho mano hantumathecchati |
putro'pi hanti pitaramātatāyipadaṃ gatam || 56 ||
[Analyze grammar]

nāsti śatruḥ prakṛtyaiva na ca mitraṃ kadācana |
sukhadaṃ mitramityuktaṃ duḥkhadāśśatravaḥ smṛtāḥ || 57 ||
[Analyze grammar]

deho duḥkhānyanubhavan svamano hantumicchati |
dehaṃ manaḥ svaduḥkhānāṃ satkośaṃ kurute kṣaṇāt || 58 ||
[Analyze grammar]

evaṃ mitho duḥkhadayośśliṣṭayoḥ kaḥ sukhāgamaḥ |
etayordehamanasorjātyaivānyo'nyaviddhayoḥ || 59 ||
[Analyze grammar]

manasyeva parikṣīṇe na deho duḥkhabhājanam |
tatkṣayotkatayā nityaṃ deho'pi paridhāvati || 60 ||
[Analyze grammar]

naṣṭaṃ naṣṭamanarthāya śarīraṃ padamāpadām |
alabdhātmavivekena manasāśu vinindyate || 61 ||
[Analyze grammar]

ete manaśśarīre hi mithaḥ pīvaratāṃ gate |
jaḍarūpe hi varṣāsu payodasarasī yathā || 62 ||
[Analyze grammar]

mitho duḥkhāya sampanne ekarūpe dvidhā sthite |
vyavahārapare sārdhaṃ loke vāyvanalāviva || 63 ||
[Analyze grammar]

citte kṣayiṇi saṅkṣīṇo deha ā mūlato bhavet |
vardhamāne taruriva śataśākhaḥ pravardhate || 64 ||
[Analyze grammar]

kṣīyate manasi kṣīṇe dehaḥ prakṣīṇavāsanaḥ |
mano na kṣīyate kṣīṇe dehe tatkṣapayenmanaḥ || 65 ||
[Analyze grammar]

saṅkalpapādapaṃ tṛṣṇālataṃ chittvā manovanam |
vitatām bhuvamāsādya viharāmi yathāsukham || 66 ||
[Analyze grammar]

prakṣīyamāṇamevedaṃ mama manye manaḥ sthitam |
praśāmyadvāsanājālaṃ prāvṛḍanta ivāmbudaḥ || 67 ||
[Analyze grammar]

dhātūnāṃ sanniveśo'yaṃ dehanāmā vapurmama |
prakṣīyamāṇe manasi galannevāvatiṣṭhatu || 68 ||
[Analyze grammar]

yadarthaṃ kila bhogaśrīrvāñchyate tatkalevaram |
na me nāpi ca tasyāhaṃ ko'rthaḥ sukhalavena me || 69 ||
[Analyze grammar]

nāhaṃ deha iti tvasminyuktimākarṇaya krame |
sarvāṅgeṣvapi satsveva śavaḥ kasmānna valgati || 70 ||
[Analyze grammar]

tasmāddehādatīto'haṃ nityo'nastamitadyutiḥ |
yaḥ saṅgaṃ bhāsvatā prāpya vedmi vyomani bhāskaram || 71 ||
[Analyze grammar]

jño'haṃ me na sukhenārtho nānarthena ca duḥkhitā |
śarīramastu vā māstu sthito'smi vigatajvaraḥ || 72 ||
[Analyze grammar]

yatrātmā tatra na mano nendriyāṇi na vāsanāḥ |
pāmarāḥ paritiṣṭhanti nikaṭe na mahībhṛtaḥ || 73 ||
[Analyze grammar]

padaṃ tadanuyāto'smi kevalo'smi jayāmyaham |
nisspṛho'smi niraṃśo'smi nirīho'smi nirīpsitaḥ || 74 ||
[Analyze grammar]

nedānīṃ mama sambandho manodehendriyādibhiḥ |
pṛthakkṛtasya tailasya tilairvidalitairyathā || 75 ||
[Analyze grammar]

svasmātpadavarādasmāl līlayā calitasya me |
adha ākramataḥ kiñcitparivāro hyayaṃ śubhaḥ || 76 ||
[Analyze grammar]

svasthatorjitatā sattā hṛdyatā satyatā jñatā |
ānanditopaśamitā matā ca muditoditā || 77 ||
[Analyze grammar]

pūrṇatodāratā satyā kāntimattaikatānatā |
sarvaikatā nirbhayatā kṣīṇadvitvavikalpatā || 78 ||
[Analyze grammar]

etā nityoditāḥ svasthāḥ sundaryaḥ subhagodayāḥ |
mamaikātmarateḥ kāntā nityaṃ hṛdayavallabhāḥ || 79 ||
[Analyze grammar]

sarvathā sarvadā sarvaṃ sarvasmin sambhavatyataḥ |
sarvaṃ prati mama kṣīṇe vāñchāvāñche sukhāsukham || 80 ||
[Analyze grammar]

vigatamohatayā vimanastayā gatavikalpanacittatayā sphuṭam |
uparamāmyahamātmani śītale ghanalavaśśaradīva nabhastale || 81 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 53

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: