Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

gādhivṛttānte rājyabhraṃśo nāma sargaḥ |
saptacatvāriṃśaḥ sargaḥ |
vasiṣṭhaḥ |
muhūrtadvitayenātha gādherādhibharabhramāt |
praśaśāmākulībhāvo velāvattvamivāmbudheḥ || 1 ||
[Analyze grammar]

payonirmāṇasammohāttasmātsa virarāma ha |
kalpāntasamaye brahmā jagadviracanādiva || 2 ||
[Analyze grammar]

bodhamāpa śanaiśśāntaḥ svamevonnidradhīradhīḥ |
kṣīvatāyāṃ praśāntāyāṃ yathā pariṇatāsavaḥ || 3 ||
[Analyze grammar]

ayaṃ so'hamidaṃ kāryamidaṃ neti dadarśa ha |
niśāvyapagame loko yathā kṣīṇatamaḥpaṭe || 4 ||
[Analyze grammar]

smṛtasvarūpo vadanamuddadhre sa jalāntarāt |
śiśirānte prabuddhātmā sarojamiva mādhavaḥ || 5 ||
[Analyze grammar]

vanavārikakubvyomavatīṃ vasumatīmimām |
anyāmeva puraḥ paśyanparaṃ vismayamāyayau || 6 ||
[Analyze grammar]

ko'haṃ kimiva paśyāmi kimakārṣamahaṃ kila |
evaṃ vicārayaṃścitraṃ sabhrūbhaṅgamabhūtkṣaṇam || 7 ||
[Analyze grammar]

etanmuhūrtamātreṇa sambhramaṃ dṛṣṭavānaham |
iti vijñāya salilādudasthādudayārkavat || 8 ||
[Analyze grammar]

cintayāmāsa ca taṭe kva me mātā kva me priyā |
yadahaṃ mṛtimāyāto madhye mātṛmahelayoḥ || 9 ||
[Analyze grammar]

bālasya mātāpitarau naṣṭau kila mamāmateḥ |
vātanītasya pattrasya vallīvṛkṣāvivāgninā || 10 ||
[Analyze grammar]

avivāho'smi jānāmi na svarūpamapi striyaḥ |
duṣṭāyāḥ kṣobhakāriṇyā madirāyā iva dvijaḥ || 11 ||
[Analyze grammar]

tasmādetadasadbhūtamahaṃ kiṃ nāma dṛṣṭavān |
vividhārambhasaṃrambhaṃ gandharvo nagaraṃ yathā || 12 ||
[Analyze grammar]

tadāstāmetadeṣā hi bandhumadhyamṛtasthitiḥ |
māyā mohe manāgasminna satyamupalabhyate || 13 ||
[Analyze grammar]

nityamevamanantāsu bhramadṛṣṭiṣu dehinām |
ceto bhramati śārdūlo vanarājiṣvivonmadaḥ || 14 ||
[Analyze grammar]

avadhīryeti taṃ cittamohaṃ gādhirnināya saḥ |
dināni katicittasmin svaka evāśrame tadā || 15 ||
[Analyze grammar]

ekadā gādhimāgacchatkaścidannapriyo'tithiḥ |
brahmāṇamiva durvāsāḥ sa viśaśrāma saśramaḥ || 16 ||
[Analyze grammar]

paramāṃ tṛptimānītaḥ phalapuṣparasāśanaiḥ |
so'tithirgādhinā tena vasanteneva pādapaḥ || 17 ||
[Analyze grammar]

atha vanditasandhyau tau kṛtajapyāv ubhāvapi |
kramācchayanamāsādya tasthaturmṛdupallavam || 18 ||
[Analyze grammar]

tataḥ pravavṛte śāntā tayostāpasayoḥ kathā |
svavyāpārocitā puṣpaśrīrivartuḥ svamāsayoḥ || 19 ||
[Analyze grammar]

papracchāthātithiṃ gādhiḥ prasaṅgāpatitaṃ vacaḥ |
kim brahman sukṛśāṅgastvaṃ kimiti śramavānasi || 20 ||
[Analyze grammar]

atithiḥ |
mamātikārśyaśramayorbhagavañchṛṇu kāraṇam |
kathayāmi yathābhūtaṃ vayaṃ nāsatyavādinaḥ || 21 ||
[Analyze grammar]

astyasminvasudhāpīṭhe uttarāśānikuñjake |
kīro nāmātivikhyātaśśrīmāñjanapado mahān || 22 ||
[Analyze grammar]

tatrāhamavasaṃ māsaṃ pūjyamānaḥ pure janaiḥ |
anantāsvādalolātmacittavetālamohitaḥ || 23 ||
[Analyze grammar]

ekadaikena tatroktaṃ kathāprastāvataḥ kvacit |
ihābhūcchvapaco rājā varṣāṇyaṣṭau dvijeti me || 24 ||
[Analyze grammar]

tato grāmeṣu matpṛṣṭaiḥ proktaṃ sakalajantubhiḥ |
rājā babhūva śvapaco varṣāṇyaṣṭāviheti taiḥ || 25 ||
[Analyze grammar]

sa evānte parijñātaḥ praviṣṭo jvalanaṃ javāt |
tato dvijaśatānīha praviṣṭāni hutāśanam || 26 ||
[Analyze grammar]

iti teṣāṃ mukhācchrutvā tasmānnirgatya maṇḍalāt |
prayāge'karavaṃ śuddhyai prāyaścittamahaṃ dvija || 27 ||
[Analyze grammar]

kṛtvā cāndrāyaṇasyānte tṛtīyasyādya pāraṇam |
ihāhamāgatastena śrānto'smyatikṛśo'smi ca || 28 ||
[Analyze grammar]

vasiṣṭhaḥ |
iti śrutavatā tena gādhinā sa tadā dvijaḥ |
bhūyaḥ pṛṣṭo'pyetadeva kathayāmāsa nānyathā || 29 ||
[Analyze grammar]

atha vismayavān gādhistāṃ nītvā tatra śarvarīm |
jagadgehamahādīpe ravāv udayamāgate || 30 ||
[Analyze grammar]

kṛte prātastanavidhāvāpṛcchyāśvatithau gate |
idaṃ sañcintayāmāsa vismayoddhurayā dhiyā || 31 ||
[Analyze grammar]

yanmayā sambhrame dṛṣṭaṃ satyaṃ bhūtaṃ dvijena tat |
uktaṃ mameti kiṃ nāma syānmāyāśambare kramaḥ || 32 ||
[Analyze grammar]

yadbandhumadhye maraṇaṃ mayā taddṛṣṭamātmanaḥ |
sā māyaiva na sandehaśśeṣe paśyāmi satyatām || 33 ||
[Analyze grammar]

tadātmaśvapacodantaṃ draṣṭuṃ tāvadakhinnadhīḥ |
hūnamaṇḍalaparyantagrāmaṃ gacchāmi satvaram || 34 ||
[Analyze grammar]

iti sañcintayan gantuṃ maṇḍalāntaramādarāt |
uttasthau bhāskaraḥ pārśvaṃ merordraṣṭumivodyataḥ || 35 ||
[Analyze grammar]

vinirgatyāvahanmārge prāvṛḍoghajavena saḥ |
deśānullaṅghayāmāsa bahūnvātataraṅgavat || 36 ||
[Analyze grammar]

tucchadeśajanācāraṃ hūnamaṇḍalamāsadat |
karabhaḥ kaṇṭakaughārthī kārañjamiva kānanam || 37 ||
[Analyze grammar]

tatra saṃvitsthitenaiva sanniveśena vai puraḥ |
apaśyadgrāmakaṃ kañcidgandharva iva pattanam || 38 ||
[Analyze grammar]

dadarśa tasya paryante tameva śvapacālayam |
adhastribhuvanasyeva pātāle narakavrajam || 39 ||
[Analyze grammar]

citracintitavistārisanniveśamayaṃ puram |
gandharvavadasāvātmaśvapaceśasya dṛṣṭavān || 40 ||
[Analyze grammar]

tenaiva sanniveśena prāgdṛṣṭaṃ śvapacāspadam |
tasya kāmapi vairāgyapadavīmanayanmanaḥ || 41 ||
[Analyze grammar]

prāvṛḍāsāraluṭhitaṃ bhittijātayavāṅkuram |
paryastacchādanārdhāṅkaṃ kiñcidādṛṣṭakandaram || 42 ||
[Analyze grammar]

dāridryaṃ taṃ dṛḍhamiva daurbhāgyamiva kuṭṭitam |
bhraṣṭāṅgamiva daurātmyaṃ daussthityamiva khaṇḍitam || 43 ||
[Analyze grammar]

gādhidantāvadalitairgavāśvamahiṣāsthibhiḥ |
dhavalairvyāptaparyantaṃ sākṣyaṃ kartumiva sthitaiḥ || 44 ||
[Analyze grammar]

bhuktaṃ pītaṃ purā tena yeṣu karparakeṣu ca |
tairasanmātramalinaiḥ paripūrṇairivāvṛtam || 45 ||
[Analyze grammar]

tābhirevāntratantrībhiḥ saṃśuṣkābhirṛtāv ṛtau |
tṛṣṇābhiriva dīrghābhiḥ paritaḥ pariveṣṭitam || 46 ||
[Analyze grammar]

ciramālokayāmāsa sa tadātmagṛhaṃ smayāt |
prāktanaṃ śuṣkaśavatāṃ yātaṃ dehamivātmavān || 47 ||
[Analyze grammar]

atha vismayavāneṣa grāmakaṃ samupāyayau |
ullaṅghya mlecchanagaramāryadeśamivādhvagaḥ || 48 ||
[Analyze grammar]

tatrāpṛcchajjanaṃ sādho kaccitsmarati bho bhavān |
prāgvṛttamasya grāmasya paryante śvapacakramam || 49 ||
[Analyze grammar]

sarva eva hi dhīmantaściravṛttamapi sphuṭam |
karasthamiva paśyanti mayeti sujanācchrutam || 50 ||
[Analyze grammar]

atra śvapacamekāntavāsinaṃ vṛddhamunnatam |
smarasyekaṃ kila tamoduḥkhānāmiva dehakam || 51 ||
[Analyze grammar]

yadi jānāsi bhoḥ sādho tanme kathaya taṃ janam |
pānthasaṃśayavicchede mahatpuṇyaphalaṃ smṛtam || 52 ||
[Analyze grammar]

bhūyo bhūya iti grāmyāḥ pṛṣṭā gādhidvijanmanā |
analpasmayasaṃrambhā ārteneva cikitsakāḥ || 53 ||
[Analyze grammar]

grāmyāḥ |
yathā kathayasi brahmaṃstattathā na tadanyathā |
kaṭañjanāmā śvapaca ihābhūddāruṇākṛtiḥ || 54 ||
[Analyze grammar]

putrapautrasuhṛdbhṛtyabandhusvajanapeṭakam |
yasyātivistīrṇamabhūtpattravṛndaṃ taroriva || 55 ||
[Analyze grammar]

tasya vṛddhasya tatsarvaṃ kalatraṃ mṛtyurācchinat |
adreḥ puṣpaphalopetaṃ mahāvanamivānilaḥ || 56 ||
[Analyze grammar]

yastato deśamutsṛjya yayau kīrapurāntaram |
varṣāṇyaṣṭāvanudvegaṃ tatra rājā babhūva yaḥ || 57 ||
[Analyze grammar]

yastatrātha parijñāya janairdūre tiraskṛtaḥ |
yathā rāśiramedhyasya yathā grāme viṣadrumaḥ || 58 ||
[Analyze grammar]

tato jane'gniṃ praviśatyātmanā yo hutāśanam |
āryatāmāryasaṃsargādāryataḥ praviveśa ha || 59 ||
[Analyze grammar]

kiṃ tvamekaṃ prayatnena śvapacaṃ pṛcchasi prabho |
kiṃ te bandhurasau kaścidabhavatsaṃstuto'tha vā || 60 ||
[Analyze grammar]

evaṃ kathayato grāmyān gādhiḥ pṛcchanpunaḥ punaḥ |
sarveṣu tatra grāmeṣu māsamekamuvāsa saḥ || 61 ||
[Analyze grammar]

yathā tenānubhūtaṃ tacchvapacatvaṃ tathaiva taiḥ |
grāmīṇaistasya kathitaṃ sarvairevāvikhaṇḍitam || 62 ||
[Analyze grammar]

avyāhataṃ sakalahūnamukhādathaitadākarṇya samyagavalokya yathānubhūtam |
gādhiśśaśāṅkamalavaddhṛdaye virūḍhaṃ gūḍhākṛtiḥ paramavismayamājagāma || 63 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 47

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: