Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

gādhivṛttānte rājyalābho nāma sargaḥ |
ṣaṭcatvāriṃśaḥ sargaḥ |
vasiṣṭhaḥ |
vilāsinībhirvalito mantrimaṇḍalapūjitaḥ |
vanditaḥ sarvasāmantaiśchattracāmaramālitaḥ || 1 ||
[Analyze grammar]

siddhānuśāsanaḥ kānto jñātarājyaguṇakramaḥ |
vītaśokabhayāyāsastatra prāptamahāpadaḥ || 2 ||
[Analyze grammar]

vismṛtātmaprabhāvo'bhūdaniśaṃ stavamaṅgalaiḥ |
ānandāpūrṇayā vṛttyā bhṛśaṃ kṣīva ivāsavaiḥ || 3 ||
[Analyze grammar]

kīreṣu śvapaco rājyaṃ varṣāṇyaṣṭau cakāra ha |
āryavṛttamaśeṣeṇa tāvatkālaṃ babhāra ha || 4 ||
[Analyze grammar]

yadṛcchayaikadāthāsāvatiṣṭhattyaktabhūṣaṇaḥ |
atamastārakendvarkatejo'mbudamivāmbaram || 5 ||
[Analyze grammar]

bahvamanyata no hārakeyūravasanādyasau |
prabhutābṛṃhitaṃ ceto nāhāryamabhinandati || 6 ||
[Analyze grammar]

eka evājiraṃ bāhyaṃ tādṛgveṣaḥ sa niryayau |
mukhyāṅganānnabhobhāgādantaṃ gacchannivāṃśumān || 7 ||
[Analyze grammar]

tatrāpaśyadghanaśyāmaṃ pīnaṃ śvapacapeṭakam |
gāyanmṛdu vasantotthaṃ kokilānāmiva vrajam || 8 ||
[Analyze grammar]

dhunānaṃ jhallarītantrīṃ karapallavalīlayā |
madhurehaṃ raṇadrephāmaliśreṇīmiva drumaḥ || 9 ||
[Analyze grammar]

atha tasmātsamuttasthau jarāvān raktalocanaḥ |
kācaśṛṅgaṃ himāpūrṇamiva śvapacanāyakaḥ || 10 ||
[Analyze grammar]

jyo kaṭañjeti sahasā vadan kīramahīpateḥ |
vallyāṃ kākamivānandājjānvagre'yojayatkaram || 11 ||
[Analyze grammar]

uvācedaṃ ca kīreśaṃ he bandho bhoḥ kaṭañjaka |
kva nu sthito'si diṣṭyādya dṛṣṭo'si cirabāndhava || 12 ||
[Analyze grammar]

kvāsi viśrāntavān kālametāvantaṃ vanāntare |
bandhuvṛndaparityaktaḥ parapuṣṭa ivaikakaḥ || 13 ||
[Analyze grammar]

iha rājā bhavantaṃ vā kaccidgeyakalāvidam |
raktakaṇṭhaṃ mānayati rāgavāniva kokilam || 14 ||
[Analyze grammar]

āpūrayati vā kaccidgṛhavastrāśanārpaṇaiḥ |
madhustamālaviṭapaṃ phalapattrarasairiva || 15 ||
[Analyze grammar]

darśanena tavādyāhaṃ parāṃ nirvṛtimāgataḥ |
padmaḥ sūryodayeneva candrodaya ivodadhiḥ || 16 ||
[Analyze grammar]

ānandānāmaśeṣāṇāṃ lābhānāṃ mahatāmapi |
viśrāmāṇāmanantānāṃ sīmānto bandhudarśanam || 17 ||
[Analyze grammar]

śvapace pravadatyevaṃ rājā tāvattayā tayā |
cakāra tatkālajayā ceṣṭayaivāvadhīraṇam || 18 ||
[Analyze grammar]

tāvadvātāyanagatāḥ kāntāḥ prakṛtayastathā |
śvapaco'yamiti jñātvā mlānatāmalamāyayuḥ || 19 ||
[Analyze grammar]

padmāstuṣāravṛṣṭyeva grāmāḥ sāvagrahā iva |
dāvavanta ivādrīndrā nāgarā na virejire || 20 ||
[Analyze grammar]

nṛpo'vadhīrayāmāsa sa tāṃ svajanasaṅkathām |
vṛkṣāgragatamārjāraphekkāraṃ mṛgarāḍiva || 21 ||
[Analyze grammar]

satvaraṃ praviveśāntaḥpuramāmlānamānavam |
rājahaṃsa ivāvarṣasīdatsarasijaṃ saraḥ || 22 ||
[Analyze grammar]

sarvāvayavaviśrāntāṃ mlānatāmalamāyayau |
jānustambhāntaramahārandhrasthāgniriva drumaḥ || 23 ||
[Analyze grammar]

tatrāpaśyadasau sarvaṃ viṣaṇṇavadanaṃ janam |
jālaṃ kuṅkumapuṣpāṇāṃ bhuktamūlamivākhunā || 24 ||
[Analyze grammar]

mantriṇo nāgarā nāryastataste taṃ mahīpatim |
nāsprākṣurapi tiṣṭhantaṃ gṛha eva śavaṃ yathā || 25 ||
[Analyze grammar]

bhṛtyāścākṛtasatkāraṃ dūra eva tamatyajan |
duḥkhayuktā ghanasnehā api bālaśavaṃ yathā || 26 ||
[Analyze grammar]

anānandamukhaṃ śyāmaśarīraṃ śrīvivarjitam |
dagdhaṃ sthalamivainaṃ te bahvamanyanta nākulāḥ || 27 ||
[Analyze grammar]

dhūmāyamānadehasya paritāpadaśāvatī |
nāḍhaukatāsya janatā pārśvamagnigireriva || 28 ||
[Analyze grammar]

mandotsāhasamudbhūtāstanvyaḥ saṅghātavarjitāḥ |
etadājñāḥ paraṃ prāpurbhasmanīvāmbuvipruṣaḥ || 29 ||
[Analyze grammar]

krūrakarmakarākārātsaṅgato'śubhadāyinaḥ |
tasmādviśeṣeṇa janā rākṣasādiva dudruvuḥ || 30 ||
[Analyze grammar]

eka eva babhūvāsau janamadhyagato'pi san |
arthādiguṇanirmuktaḥ paradeśa ivādhvagaḥ || 31 ||
[Analyze grammar]

bhṛśamāraṭate'pyasmai nālāpaṃ nāgarā daduḥ |
muktājālayutāyāpi kīcakāyādhvagā iva || 32 ||
[Analyze grammar]

atha sarve vayaṃ dīrghaṃ kālaṃ śvapacadūṣitāḥ |
prāyaścittairna śuddhāḥ smaḥ praviśāmo hutāśanam || 33 ||
[Analyze grammar]

iti nirṇīya nagare nāgarā mantriṇastathā |
abhito jvalayāmāsuścitāśśatasahasraśaḥ || 34 ||
[Analyze grammar]

jvalitāsvabhitastāsu tārakāsviva khe tadā |
babhūva nagaraṃ sarvamākrandaparamānavam || 35 ||
[Analyze grammar]

karuṇārāvamukharaiḥ kalatrairbāṣpavarṣibhiḥ |
avaṣṭabdhajvalatkuṇḍapātasajjajanavrajam || 36 ||
[Analyze grammar]

agnikuṇḍapraviṣṭānāṃ mantriṇāṃ bhṛtyarodanaiḥ |
krandadrathyaṃ dhvanadgartamaraṇyamiva mārutaiḥ || 37 ||
[Analyze grammar]

citidīpitaviprendramāṃsamāṃsalagandhayā |
jātanīhāramutpātavātyayāvakarairdhutaiḥ || 38 ||
[Analyze grammar]

vātadīrghavasāgandhadhūtānītakhagombhitaiḥ |
antrairvyomagataiśchannaṃ bhāskaraṃ jaladairiva || 39 ||
[Analyze grammar]

vātoddhūtacitāvahniprajvalatpuramaṇḍalam |
uḍḍīnāgnikaṇavrātatārākrāntadigantaram || 40 ||
[Analyze grammar]

pramattataskaraṃ krandadbālakāntakumārakam |
santrastanāgarāpāstajīvitāsthamasaṃsthiti || 41 ||
[Analyze grammar]

arakṣitagṛhaṃ cauraluṇṭhitākhilasañcayam |
tyaktaputrakalatraṃ ca maraṇavyagranāgaram || 42 ||
[Analyze grammar]

tasmiṃstathā vartamāne kaṣṭe vidhiviparyaye |
aśeṣajanatānāśe kalpāntasadṛśasthitau || 43 ||
[Analyze grammar]

rājyasajjanasamparkapavitrīkṛtadhīradhīḥ |
gavalaścintayāmāsa śokavyākulacetanaḥ || 44 ||
[Analyze grammar]

madarthamatyanartho'yaṃ deśe'smin sthitimāgataḥ |
akālakalpāntasamaḥ sarvanāyakanāśanaḥ || 45 ||
[Analyze grammar]

kiṃ me duḥkhitajīvena maraṇaṃ me mahotsavaḥ |
lokanindyasya durjantorjīvitānmaraṇaṃ varam || 46 ||
[Analyze grammar]

iti niścitya gavalo jvalite jvalane puraḥ |
pataṅgavadanudvegamakarodāhutiṃ vapuḥ || 47 ||
[Analyze grammar]

tasminbalādgavalanāmni hutāśarāśau dehe patatyavayavākulatāṃ prayāte |
svāṅgāvadāhadahanasphuraṇānurodhādantarjale jhagiti bodhamavāpa gādhiḥ || 48 ||
[Analyze grammar]

vālmīkiḥ |
ityuktavatyatha munau divaso jagāma sāyantanāya vidhaye'stamino jagāma |
snātuṃ sabhā kṛtanamaskaraṇā jagāma śyāmākṣaye ravikaraiśca sahājagāma || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 46

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: