Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

gādhivṛttānte pratyakṣāvalokanaṃ nāma sargaḥ |
aṣṭacatvāriṃśaḥ sargaḥ |
vasiṣṭhaḥ |
luṭhitaṃ śvapacāgāraṃ punarvismayavānyayau |
gādhirmano hi nāyāti tṛptimāścaryadarśane || 1 ||
[Analyze grammar]

tatrāvalokayāmāsa sthānāni sadanāni ca |
kalpakṣobhavivṛttāni jagantīvāmbujodbhavaḥ || 2 ||
[Analyze grammar]

uvāca svātmanaivedamaraṇye luṭhitālaye |
śuṣkāsthimālāvalite piśācaka iva bhraman || 3 ||
[Analyze grammar]

imāstā mṛtamātaṅgadantamālā vṛtau kṛtāḥ |
adyāpi saṃsthitāḥ kalpaṃ prati meruśikhā iva || 4 ||
[Analyze grammar]

iha tadvānarīmāṃsaṃ pakvaṃ vaṃśāṅkuraiḥ saha |
bhuktaṃ surāsavonmattaiḥ saha śvapacabandhubhiḥ || 5 ||
[Analyze grammar]

āliṅgya śvapacīṃ śyāmāmiha kesaricarmaṇi |
suptamāpīya maireyaṃ tiktaṃ gajamadairnavaiḥ || 6 ||
[Analyze grammar]

kauleyakakuṭumbinyaḥ piṇyākaparivardhitāḥ |
iha baddhā varatrābhirmṛtebharadakāṣṭhake || 7 ||
[Analyze grammar]

iha vāraṇamuktānāṃ tadāsītpiṭhiratrayam |
pinaddhaṃ māhiṣeṇogracarmaṇāmbudaśobhinā || 8 ||
[Analyze grammar]

sthalīṣvetāsu tāsvatra saha śvapacabālakaiḥ |
ciraṃ vilulitaṃ cūtapattrapuñje pikairiva || 9 ||
[Analyze grammar]

rūḍhatadbālaniśśvāsaraṇadvaṃśānuvṛttimat |
gītaṃ pītaṃ śunīraktasādhitāsavatoṣitaiḥ || 10 ||
[Analyze grammar]

atra sārdhaṃ kuṭumbena janyatreṣu kuṭumbinā |
nṛttaṃ tatkṛtamunnādaṃ kallolairjaladhāviva || 11 ||
[Analyze grammar]

atroḍḍayanalolānāṃ kākabhāsapatatriṇām |
dhṛtānāmanyaghātārthaṃ grathitaṃ vaṃśapañjaram || 12 ||
[Analyze grammar]

evamprāyāḥ smaran gādhiḥ prāktanīśśvapacakriyāḥ |
vismayotkampitaśirā dhātuśceṣṭāḥ parāmṛśan || 13 ||
[Analyze grammar]

cacāla tasmāddīrgheṇa deśātkālena kāryavit |
hūnamaṇḍalamutsṛjya prāpa deśāntaraṃ kramāt || 14 ||
[Analyze grammar]

samullaṅghya nadīśailamaṇḍalāraṇyasantatim |
āsasāda tuṣārādrilagnaṃ kīrajanāspadam || 15 ||
[Analyze grammar]

tatra prāpa mahīpālanagaraṃ nagasannibham |
jagadbhramaṇakhinnātmā svarlokamiva nāradaḥ || 16 ||
[Analyze grammar]

athātmanānubhūtāni dṛṣṭānyāsevitāni ca |
sthānāni nagare paśyanpapraccha janamādṛtaḥ || 17 ||
[Analyze grammar]

sādho smarasi kaccittvamiha śvapacamīśvaram |
yadi jānāsi tattanme kathayāśu yathāvidhi || 18 ||
[Analyze grammar]

nāgaraḥ |
abhūdihāṣṭau varṣāṇi śvapaco bhūmipo dvija |
rājatvamarpitaṃ yasya navamaṅgalahastinā || 19 ||
[Analyze grammar]

ante sa samparijñātaḥ sampraviṣṭo hutāśanam |
atra dvādaśavarṣāṇi samatītāni tāpasa || 20 ||
[Analyze grammar]

yaṃ yaṃ pṛcchatyasau gādhirjanaṃ jātakutūhalaḥ |
tasya tasya mukhādevaṃ śṛṇotyanubhavatyapi || 21 ||
[Analyze grammar]

athāpaśyatpure tasminnṛpaṃ sabalavāhanam |
devaṃ cakradharaṃ draṣṭuṃ mandirānnirgataṃ bahiḥ || 22 ||
[Analyze grammar]

taṃ dṛṣṭvā sthagitākāśaṃ balareṇupayodharaiḥ |
prāktanīṃ rājatāṃ smṛtvā svāmuvācātivismitaḥ || 23 ||
[Analyze grammar]

imāstāḥ kīrakāminyaḥ padmagarbhopamatvacaḥ |
kanakadravavarṇinyo lolanīlotpalekṣaṇāḥ || 24 ||
[Analyze grammar]

cāmaraughā ime candrakarasampiṇḍapāṇḍurāḥ |
sthiranirjharasaṅkāśāḥ kāśapuṣpacayā iva || 25 ||
[Analyze grammar]

kāntābhiravadhūyante vālavyajanarāśayaḥ |
imāstā navavallībhiḥ kusumānāmivarddhayaḥ || 26 ||
[Analyze grammar]

imāstā mattamātaṅgaghaṭā ghaṭitamandirāḥ |
sakalpapādapā meroriva śrṅgaparamparāḥ || 27 ||
[Analyze grammar]

ete te yamaśarvendrakuberapratimaujasaḥ |
sāmantā vāsavasyeva lokapālā mahībhṛtaḥ || 28 ||
[Analyze grammar]

imāstāḥ sarvaratnāḍhyāḥ sarvābhimatadāstatāḥ |
kalpavṛkṣalatākuñjasundaryo gṛhapaṅktayaḥ || 29 ||
[Analyze grammar]

idaṃ tatkīrajanatārājyaṃ prāgbhuktamadya me |
ātmajanmāntarācāra iva pratyakṣatāṃ gatam || 30 ||
[Analyze grammar]

satyasvapna ivedaṃ me jāgrato'pi puraḥ sthitam |
na jāne kiṃ kṛtotthānā māyeyaṃ pravijṛmbhate || 31 ||
[Analyze grammar]

aho nu khalu dīrgheṇa manomohena jṛmbhatā |
vaivaśyamupanīto'haṃ jāleneva śakuntakaḥ || 32 ||
[Analyze grammar]

hā dhikkaṣṭamabuddhaṃ me mano vāsanayā hatam |
paśyato bhramajālāni vitanoti śiśoriva || 33 ||
[Analyze grammar]

eṣā hi māyā mahatī tena me cakrapāṇinā |
darśitetyadhunā sādhu mayā smṛtamakhaṇḍitam || 34 ||
[Analyze grammar]

tadidānīṃ tathā yatnaṃ kariṣye girikandare |
yathātisambhramasyāsya jāne marma yathāsthitam || 35 ||
[Analyze grammar]

iti sañcintya nagarādgādhistaptuṃ jagāma ha |
kandaraṃ prāpya śailasya tasthau suśrāntasiṃhavat || 36 ||
[Analyze grammar]

tatra saṃvatsaraṃ sārdhaṃ payaśculakabhojanaḥ |
tapaścakre mahātejāstuṣṭaye śārṅgadhanvanaḥ || 37 ||
[Analyze grammar]

athāsya puṇḍarīkākṣaḥ payomūrtirupāyayau |
prasādamutpalaśyāmaśśaradīva mahāhradaḥ || 38 ||
[Analyze grammar]

tamājagāma śailendrakandaraṃ dvijamandiram |
payodharavadātmācchacchavirvyomanyathāvasat || 39 ||
[Analyze grammar]

bhagavān |
gādhe kaccittvayā dṛṣṭā māyā mama garīyasī |
dṛṣṭaṃ tvayā jagajjālaceṣṭitaṃ veṣṭitātmakam || 40 ||
[Analyze grammar]

cittābhimata etasminprāpte samyaganindita |
tapo giritaṭe kurvan kimanyadabhivāñchasi || 41 ||
[Analyze grammar]

vasiṣṭhaḥ |
evaṃ vadantamālokya hariṃ gādhirdvijottamaḥ |
arcākusumapūreṇa pādayoḥ paryapūjayat || 42 ||
[Analyze grammar]

dattārghaṃ kīrṇakusumaṃ praṇamyāśu pradakṣiṇaiḥ |
viṣṇumāha dvijo vākyamambhodamiva cātakaḥ || 43 ||
[Analyze grammar]

gādhiḥ |
deva yaiṣā tvayā māyā darśitātitamomayī |
mahīṃ prātarivādityastāṃ me prakaṭatāṃ naya || 44 ||
[Analyze grammar]

bhramaṃ yatpaśyati mano vāsanāmalamālitam |
svapnavatsa kathaṃ deva jāgratyapi hi dṛśyate || 45 ||
[Analyze grammar]

muhūrtamupalabdhātmā jalāntaḥ svapnavibhramaḥ |
kathaṃ pratyakṣatāṃ prāpto mamāmalapadāspada || 46 ||
[Analyze grammar]

dairghyādairghye ca kālasya śarīrasya bhavābhavau |
kathamatra sthitāni syurmadīyaśvapacabhrame || 47 ||
[Analyze grammar]

bhagavān |
gādhe svādhividhūtasya rūpamasyaitadātmajam |
cetaso'dṛṣṭatattvasya yatpaśyatyuruvibhramam || 48 ||
[Analyze grammar]

bahirna kiñcidapyasti khādridyūrvīdigādikam |
etatsvacitta evāsti pattrapuñja ivāṅkure || 49 ||
[Analyze grammar]

phalādi sphāratāmeti yathaiva bahiraṅkurāt |
bahiḥ prakaṭatāṃ yāti tathā pṛthvyādi cetasaḥ || 50 ||
[Analyze grammar]

satyaṃ pṛthvyādi cittasthaṃ na bahissthaṃ kadācana |
aṅkurasthaṃ phalaṃ vastu tasmād yasmātphalaśriyaḥ || 51 ||
[Analyze grammar]

rūpālokamanaskārān sattākālakriyākramān |
kumbhakāro ghaṭamiva ceto hanti karoti ca || 52 ||
[Analyze grammar]

ābālametatpuruṣaiḥ sarvairevānubhūyate |
svapnabhramavadāvegarāgarogādidṛṣṭiṣu || 53 ||
[Analyze grammar]

citte vṛttāntalakṣāṇi saṃsthitānyāttavāsane |
pādape phalapuṣpāṇi mūlākrāntāvanāviva || 54 ||
[Analyze grammar]

tyaktāvanerviṭapino bhūyaḥ pattrāṇi no yathā |
nirvāsanasya jīvasya punarjanmādi no tathā || 55 ||
[Analyze grammar]

yatrānantaṃ jagajjālaṃ saṃsthitaṃ tena cetasā |
śvapacatvaṃ prakaṭitaṃ yadi tadvismayo'tra kim || 56 ||
[Analyze grammar]

avabuddhā śvapacatā pratibhāsavaśāttvayā |
yathaivānalpasaṃrambhā vicitrāpi vikāradā || 57 ||
[Analyze grammar]

tathaivātithirāyāto bhuktavān suptavāndvijaḥ |
kathāṃ kathitavāṃśceti dṛṣṭavānasi vibhramam || 58 ||
[Analyze grammar]

tathaivotthāya gacchāmi prāpto'haṃ hūnamaṇḍalam |
ime hūnā ime grāmā dṛṣṭavānityasi bhramam || 59 ||
[Analyze grammar]

tathaivedaṃ kaṭañjasya prāktanaṃ luṭhitaṃ gṛham |
janairuktaḥ kaṭañjaśca dṛṣṭavānityasi bhramam || 60 ||
[Analyze grammar]

tathaiva kīranagaraṃ prāpto'smi kathitaṃ ca me |
kīraiśśvapacarājatvaṃ dṛṣṭavānityasi bhramam || 61 ||
[Analyze grammar]

evaṃ sarvaṃ tvayā dṛṣṭaṃ mohajālaṃ dvijottama |
yatsatyamiti jānāsi yaccāsatyamavaiṣi ca || 62 ||
[Analyze grammar]

vāsanāvalitaṃ cetaḥ kiṃ nāma na na paśyati |
sādhitaṃ dṛśyate svapne varṣasādhyaṃ prayojanam || 63 ||
[Analyze grammar]

nātithirna ca hūnāste na kīrāste na tatpuram |
sarvameva mahābuddhe vyāmohāddṛṣṭavānasi || 64 ||
[Analyze grammar]

gacchatā bhavatā hūnadeśaṃ pānthena kandare |
kasmiṃścidvipra viśrāntaṃ kuraṅgeṇeva kānane || 65 ||
[Analyze grammar]

tathaiva śramamūḍhatvādidaṃ taddhūnamaṇḍalam |
idaṃ tacchvapacāgāramiti dṛṣṭaṃ na satyataḥ || 66 ||
[Analyze grammar]

tathaiva kīranagaraṃ dṛṣṭavānasi tattathā |
tathaiva nānyathā vāpi māyārthī hi bhavāndvija || 67 ||
[Analyze grammar]

sarvadaiva samagrāsu viharannasi dṛṣṭavān |
dikṣu pronmattaka iva vibhramaṃ manasā mune || 68 ||
[Analyze grammar]

taduttiṣṭha nijaṃ karma kurvaṃstiṣṭhopaśāntadhīḥ |
na svakarma vinā śreyaḥ prāpnuvantīha mānavāḥ || 69 ||
[Analyze grammar]

vasiṣṭhaḥ |
iti nigaditavān sa padmanābho vanagatatāpasavṛndapūjyamānaḥ |
vibudhamunigaṇaiḥ pavitrahastairvṛta udadhiṃ nijamāspadaṃ jagāma || 70 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 48

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: