Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

cittacikitsāyogopadeśo nāma sargaḥ |
pañcaviṃśaḥ sargaḥ |
baḍiḥ |
etanme kathitaṃ pūrvaṃ pitrā cāruvicāriṇā |
idānīṃ saṃsmṛtaṃ diṣṭyā samprabodhamahaṃ gataḥ || 1 ||
[Analyze grammar]

adyeyaṃ mama sañjātā bhogānpratyaratiḥ sphuṭam |
diṣṭyā śamasukhaṃ svacchaṃ viśāmyamṛtaśītalam || 2 ||
[Analyze grammar]

punarāpūrayannāśāḥ punarabhyāharandhanam |
punarāvarjayan kāntāḥ khinno'smi vibhavasthitau || 3 ||
[Analyze grammar]

aho nu khalu ramyeyaṃ śamabhūśśītalāntarā |
sarvā eva śamaṃ yānti sukhaduḥkhadṛśaśśame || 4 ||
[Analyze grammar]

śāmyāmi parinirvāmi sukhamāse śame sthitaḥ |
ayamantaḥ prahṛṣyāmi candrabimba ivārpitaḥ || 5 ||
[Analyze grammar]

uttāṇḍavamanoraṃhaḥpoṣitoruśarīrakam |
anārataparikṣobhaṃ hā duḥkhaṃ vibhavārjanam || 6 ||
[Analyze grammar]

aṅgamaṅgena sampīḍya māṃsaṃ māṃsena ca striyāḥ |
purāhamabhavaṃ prīto yattanmohavijṛmbhitam || 7 ||
[Analyze grammar]

dṛṣṭāntadṛṣṭayo dṛṣṭā bhuktaṃ bhoktavyamakṣatam |
ākrāntamakhilaṃ bhūtajātaṃ kimiva śobhanam || 8 ||
[Analyze grammar]

punastānyeva tānyeva tatrehānyatra cātra ca |
itaścetaśca vastūni nāpūrvaṃ nāma kiñcana || 9 ||
[Analyze grammar]

sarvameva parityajya parihṛtya dhiyā svayam |
svaccha evāvatiṣṭhe'haṃ pūrṇo'rṇava ivātmani || 10 ||
[Analyze grammar]

pātāle bhūtale svarge striyo ratnopalādayaḥ |
sāraṃ tadapi tucchena kālenāśu nigīryate || 11 ||
[Analyze grammar]

etāvantamahaṃ kālaṃ bhṛśaṃ bālo'bhavaṃ purā |
yaḥ kurvandveṣamamaraistucchayā jagadicchayā || 12 ||
[Analyze grammar]

manonirmāṇamātreṇa jagannāmnā mahādhinā |
tyaktenāttena vārthaḥ syātka udāro mahātmanaḥ || 13 ||
[Analyze grammar]

kaṣṭaṃ cirataraṃ kālamanartho'rthadhiyā mayā |
ajñānamadamattena bālena śveva sevitaḥ || 14 ||
[Analyze grammar]

tarattaralatṛṣṇena kimivāsmiñjagattraye |
mayā na kṛtamajñena paścāttāpābhivṛddhaye || 15 ||
[Analyze grammar]

etayā tadalaṃ me'stu tucchayā pūrvacintayā |
pauruṣaṃ yāti sāphalyaṃ vartamānacikitsayā || 16 ||
[Analyze grammar]

adyāparimitākārakāraṇaikatayātmanaḥ |
sarvataḥ sukhamabhyemi rasāyana ivārṇave || 17 ||
[Analyze grammar]

ko'yaṃ tāvadahaṃ kiṃ syādātmetyātmāvalokanam |
pṛcchāmyuśanasaṃ nāthaṃ nūnamajñānaśāntaye || 18 ||
[Analyze grammar]

sañcintayāmi parameśvaramāśu śukramudyatprasādamatha tena giropadiṣṭaḥ |
tiṣṭhāmyanantavibhave svayamātmanātmanyakṣīṇamarthamupadeśagiraḥ phalanti || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 25

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: