Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

baḍivṛttānte baḍicittāsiddhāntayogopadeśo nāma sargaḥ |
ṣaḍviṃśaḥ sargaḥ |
vasiṣṭhaḥ |
iti sañcintya bhagavānbaḍirāmīlitekṣaṇaḥ |
dadhyau kamalapattrākṣaṃ śukramākāśamandiram || 1 ||
[Analyze grammar]

sarvasthacinmayānantanityadhyāno'tha bhārgavaḥ |
cetantaṃ jñātavāñchiṣyaṃ baḍiṃ gurvarthinaṃ pure || 2 ||
[Analyze grammar]

atha sarvagatānantacidātmā bhārgavaḥ prabhuḥ |
ānināya sa dehaṃ svaṃ ratnavātāyanaṃ baḍeḥ || 3 ||
[Analyze grammar]

gurudehaprabhājālaparimṛṣṭatanurbaḍiḥ |
bubudhe prātararkāṃśusambodhitamivāmbujam || 4 ||
[Analyze grammar]

tatra ratnārghadānena mandārakusumotkaraiḥ |
pādābhivandanenainaṃ pūjayāmāsa bhārgavam || 5 ||
[Analyze grammar]

ratnārghaparikīrṇāṅgaṃ kṛtamandāraśekharam |
mahārhāsanaviśrāntamathovāca guruṃ baḍiḥ || 6 ||
[Analyze grammar]

baḍiḥ |
bhagavaṃstvatprasādotthā pratibheyaṃ purastava |
niyojayati māṃ vaktuṃ kāryaṃ kartumivārkabhāḥ || 7 ||
[Analyze grammar]

bhogānprati virakto'smi mahāsammohadāyinaḥ |
tattvaṃ vijñātumicchāmi mahāsammohahāri yat || 8 ||
[Analyze grammar]

kimihāsti kiyanmātramidaṃ kimmayameva vā |
ko'haṃ kastvaṃ kimete vā lokā iti vadāśu me || 9 ||
[Analyze grammar]

śukraḥ |
bahunātra kimuktena khaṃ gantuṃ yatnavānaham |
sarvaṃ dānavarājendra sāraṃ saṅkṣepataśśṛṇu || 10 ||
[Analyze grammar]

cidihāsti hi cinmātramidaṃ cinmayameva ca |
cittvaṃ cidahamete ca lokāściditi saṅgrahaḥ || 11 ||
[Analyze grammar]

citaṃ niścayamādāya vilokaya dhiyeddhayā |
svayamevātmanātmānamanantaṃ padamāpsyasi || 12 ||
[Analyze grammar]

bhavyo'si cettadetasmātsarvamāpnoṣi niścayāt |
no cettadbahvapi proktaṃ tvayi bhasmani hūyate || 13 ||
[Analyze grammar]

ciccetyakalanā bandhastanmuktirmuktirucyate |
cidacetyā kilātmeti sarvasiddhāntasaṅgrahaḥ || 14 ||
[Analyze grammar]

etaṃ niścayamādāya vilokaya dhiyeddhayā |
svayamevātmanātmānamanantaṃ padamāpsyasi || 15 ||
[Analyze grammar]

khaṃ vrajāmyahamatraite munayaḥ sapta saṅgatāḥ |
kenāpi surakāryeṇa vartavyaṃ tatra khe mayā || 16 ||
[Analyze grammar]

rājanyāvadayaṃ dehastāvanmuktadhiyāmapi |
yathāprāptārthasantyāgo rocate na svabhāvataḥ || 17 ||
[Analyze grammar]

iti kathitavatātha bhārgaveṇa sphuṭajalarāśipathe mahājavena |
plutamaliśabale nabho'ntarāle taralataraṅgavadākule grahaughaiḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 26

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: