Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

baḍivṛttānte virocanagāthā nāma sargaḥ |
caturviṃśaḥ sargaḥ |
baḍiḥ |
kenopāyena balavān sa tāta parijīyate |
ko'sau veti mahāvīrya sarvaṃ prakathayāśu me || 1 ||
[Analyze grammar]

virocanaḥ |
mantriṇastasya tanaya nityājeyasthiterapi |
śṛṇu vacmi susādhatvaṃ yenāsau parijīyate || 2 ||
[Analyze grammar]

putra yuktyā gṛhīto'sau kṣaṇādāyāti vaśyatām |
yuktiṃ vinā dahatyeṣa āśīviṣa ivoddhataḥ || 3 ||
[Analyze grammar]

bālaval lālayitvainaṃ yuktyā niyamayanti ye |
rājānaṃ taṃ samālokya padamāsādayanti te || 4 ||
[Analyze grammar]

dṛṣṭe tasminmahīpāle sa mantrī vaśameti vaḥ |
tasmiṃśca mantriṇyākrānte sa rājā dṛśyate punaḥ || 5 ||
[Analyze grammar]

yāvanna dṛṣṭo rājāsau tāvanmantrī na jīyate |
mantrī ca yāvanna jitastāvad rājā na dṛśyate || 6 ||
[Analyze grammar]

rājanyadṛṣṭe durmantrī sa duḥkhāyotphalatyati |
mantriṇyanirjite rājā so'tyantaṃ yātyadṛśyatām || 7 ||
[Analyze grammar]

abhyāsenobhayaṃ tasmātsamameva samāharet |
rājñaḥ sandarśanaṃ tasya mantriṇaśca parājayam || 8 ||
[Analyze grammar]

pauruṣeṇa prayatnena svābhyāsena śanaiśśanaiḥ |
dvayaṃ sampādayannetaddeśamāpnoti śobhanam || 9 ||
[Analyze grammar]

tvamabhyāse phalībhūte taṃ deśamadhigacchasi |
yadi daityendra tadbhūyo manāgapi na śocasi || 10 ||
[Analyze grammar]

saṃśāntasakalāyāsā nityapramuditāśayāḥ |
sādhavastatra tiṣṭhanti praśāntāśeṣasaṃśayāḥ || 11 ||
[Analyze grammar]

śṛṇu kaḥ putra deśo'sau sarvaṃ prakaṭayāmi te |
deśanāmnā mayoktaste mokṣaḥ sakaladuḥkhahā || 12 ||
[Analyze grammar]

rājā tu tatra bhagavānātmā sarvapadātigaḥ |
tena mantrī kṛtaḥ prājño manonāmā mahāmate || 13 ||
[Analyze grammar]

mano viśvatayā viṣvagidaṃ pariṇatiṃ gatam |
ghaṭatveneva mṛtpiṇḍaṃ dhūmo'mbudatayeva vā || 14 ||
[Analyze grammar]

tasmiñjite jitaṃ sarvaṃ sarvaṃ cāsāditaṃ bhavet |
durjayaṃ tadvijānīyād yuktyaiva parijīyate || 15 ||
[Analyze grammar]

baḍiḥ |
yā yuktirbhagavaṃstasya cittasyākramaṇe sphuṭā |
tāṃ me kathaya tattāta yayā jeṣyāmi dāruṇam || 16 ||
[Analyze grammar]

virocanaḥ |
viṣayānprati bhoḥ putra sarvāneva hi sarvathā |
anāsthā paramā yaiṣā sā yuktirmanaso jaye || 17 ||
[Analyze grammar]

eṣaiva paramā yuktiranayaiva mahāmadaḥ |
svamanomattamātaṅgo drāgityevāvadamyate || 18 ||
[Analyze grammar]

eṣā hyatyantaduṣprāpā suprāpā ca mahāmate |
anabhyastā hi duṣprāpā svabhyastā prāpyate sukham || 19 ||
[Analyze grammar]

kramādabhyasyamānaiṣā viṣayāratirātmaja |
sarvataḥ sphuṭatāmeti sekasiktā latā yathā || 20 ||
[Analyze grammar]

nāsādyate hyanabhyastā kāṅkṣatāpi śaṭhātmanā |
putra śālirivāvyuptastasmādenāṃ samāharet || 21 ||
[Analyze grammar]

tāvadbhramanti duḥkheṣu saṃsārāvaṭavāsinaḥ |
viratiṃ viṣayeṣvete yāvannāyānti dehinaḥ || 22 ||
[Analyze grammar]

abhyāsena vinā kaścinnāpnoti viṣayāratim |
apyatyantamatāṃ dehī deśāntaramivāgatiḥ || 23 ||
[Analyze grammar]

dhyeyatyāgamato'jasraṃ dhyāyatā dehadhāriṇā |
bhogeṣvaratirabhyāsādvṛddhiṃ neyā latā yathā || 24 ||
[Analyze grammar]

puruṣārthādṛte putra neha samprāpyate śubham |
pauruṣeṇaiva sarveṣāṃ kāryāṇāṃ phalamāpyate || 25 ||
[Analyze grammar]

kriyāphale pariprāpte harṣāmarṣādito yathā |
daivamityucyate loke na daivaṃ dehavatkvacit || 26 ||
[Analyze grammar]

avaśyabhavitavyākhyā yehayā niyatiśca vā |
ucyate daivaśabdena sā naraireva netaraiḥ || 27 ||
[Analyze grammar]

yad yatheha sadā yatra sampannaṃ phalatāṃ gatam |
harṣāmarṣavināśāya taddaivamiti kathyate || 28 ||
[Analyze grammar]

daivaṃ niyatirūpaṃ ca pauruṣeṇāvajīyate |
samyagjñānavilāsena mṛgatṛṣṇābhramo yathā || 29 ||
[Analyze grammar]

yathā saṅkalpyate yad yatpauruṣeṇa tathaiva tat |
talavattāgṛhītaṃ khaṃ talavattāsukhapradam || 30 ||
[Analyze grammar]

kartrato mana eveha yatkalpayati tattathā |
niyatiṃ yādṛśīmetatsaṅkalpayati sā tathā || 31 ||
[Analyze grammar]

niyatānniyatān kāṃścidbhāvānaniyatānapi |
karoti cittaṃ tenaitaccittaṃ niyatiyojakam || 32 ||
[Analyze grammar]

niyatāṃ niyatiṃ kurvan kadācitsārthanāmikām |
sphuratyasmiñjagatkośe jīvo vyomnīva mārutaḥ || 33 ||
[Analyze grammar]

niyatyā rahitāṃ kurvan kadācinniyatiṃ manaḥ |
sañjñārtharūḍhāniyatiśabdāṃ sphurati vātavat || 34 ||
[Analyze grammar]

tasmād yāvanmanastāvanna daivaṃ niyatirna ca |
manasyastaṅgate sādho yadbhavatyastu tattathā || 35 ||
[Analyze grammar]

jīvo hi puruṣo jātaḥ pauruṣeṇa sa yad yathā |
saṅkalpayati loke'smiṃstattathā tasya nānyathā || 36 ||
[Analyze grammar]

puruṣārthādṛte putra na kiñcidiha vidyate |
paraṃ pauruṣamāśritya bhogeṣvaratimāharet || 37 ||
[Analyze grammar]

na bhogeṣvaratiryāvajjāteha jayadāyinī |
na parā nirvṛtistāvatprāpyate bhavanāśinī || 38 ||
[Analyze grammar]

viṣayeṣu ratiryāvatsthitā sammohakāriṇī |
tāvadbhavadaśādolāvilolāndolanaṃ sthitam || 39 ||
[Analyze grammar]

abhyāsena vinā putra na kadācana duḥkhadā |
bhogabhogibharaprotthā kadāśā vinivartate || 40 ||
[Analyze grammar]

baḍiḥ |
bhogeṣvaratireṣāntaḥ kathaṃ sarvāsureśvara |
sthitimāyāti jīvasya dīrghajīvitadāyinī || 41 ||
[Analyze grammar]

virocanaḥ |
ātmānamālokayataḥ phalitaṃ phalati sphuṭam |
jīvasya bhogeṣvaratiśśaradīva mahālatā || 42 ||
[Analyze grammar]

ātmāvalokanenaiṣā viṣayāratiruttame |
hṛdaye sthitimāyāti śrīrivāmbhojakoṭare || 43 ||
[Analyze grammar]

tasmātprajñānikāṣeṇa vicāreṇāticāruṇā |
devamālokayedbhogād ratiṃ cāpaharetsamam || 44 ||
[Analyze grammar]

cittasya bhogairdvau bhāgau śāstreṇaikaṃ prapūrayet |
guruśuśrūṣayā caikamavyutpannasya satkrame || 45 ||
[Analyze grammar]

kiñcitvyutpattiyuktasya bhāgaṃ bhogaiḥ prapūrayet |
guruśuśrūṣayā bhāgaṃ bhāgaṃ śāstrārthacintayā || 46 ||
[Analyze grammar]

vyutpattimanuyātasya pūrayeccetaso'nvaham |
dvau bhāgau śāstravairāgyairdvau dhyānagurupūjanaiḥ || 47 ||
[Analyze grammar]

sādhutāmāgato jīvo yogyo jñānakathākrame |
nirmalākṛtirādatte paṭa uttamarañjanām || 48 ||
[Analyze grammar]

śanaiśśanairlālanayā yuktibhiḥ pāvanoktibhiḥ |
śāstrārthapariṇāmena pālayeccittabālakam || 49 ||
[Analyze grammar]

pare pariṇataṃ jñāne śithilībhūtadurgraham |
jyotsnābhinnasphaṭikavaccetaśśītaṃ virājate || 50 ||
[Analyze grammar]

prajñayā parayā ṛjvyā bhogānāmīśvarasya ca |
samamevātha dehasya rūpamāśvavalokayet || 51 ||
[Analyze grammar]

prajñāvicāravaśataḥ samameva sadā suta |
ātmāvalokanaṃ tṛṣṇāsantyāgaṃ ca samāharet || 52 ||
[Analyze grammar]

pare dṛṣṭe vitṛṣṇatvaṃ tṛṣṇānāśe ca dṛkparā |
ete mitho dhṛte dṛṣṭī naunāvikadaśe yathā || 53 ||
[Analyze grammar]

bhogapūge gatasvāde dṛṣṭe deve parāpare |
pare brahmaṇi viśrāntiranantodeti śāśvatī || 54 ||
[Analyze grammar]

cirāya phalitānandamanantodeti nirvṛtiḥ |
na kadācana jīvānāmātmaviśramaṇādṛte || 55 ||
[Analyze grammar]

na tapobhirna dānena na tīrthairapi jāyate |
bhogeṣu viratirjantoḥ svabhāvālokanādṛte || 56 ||
[Analyze grammar]

kayācidapi no yuktyā buddhirātmāvalokane |
svaprayatnādṛte puṃsaśśreyase sampravartate || 57 ||
[Analyze grammar]

bhogasantyāgasamprāptaparamārthādṛte suta |
na brahmapadaviśrāntisukhamāsādyate param || 58 ||
[Analyze grammar]

ābrahmastambaparyante jagatyasminna kutracit |
tadvadāśvasyate sādho parame kāraṇe yathā || 59 ||
[Analyze grammar]

pauruṣam yatnamāśritya daivaṃ kṛtvā sudūrataḥ |
bhogānvigarhayetprājñaśśreyomārgadṛḍhārgalān || 60 ||
[Analyze grammar]

prauḍhāyāṃ bhogagarhāyāṃ vicāra upajāyate |
vṛddhāyāṃ prāvṛṣi śrīmāñcharatkāla ivāmalaḥ || 61 ||
[Analyze grammar]

vicāro bhogagarhāto vicārādbhogagarhaṇam |
anyo'nyamete pūryete samudrajaladāviva || 62 ||
[Analyze grammar]

bhogagarhā vicāraśca svātmālokaśca śāśvataḥ |
anyo'nyaṃ sādhayantyarthaṃ susnigdhāḥ suhṛdo yathā || 63 ||
[Analyze grammar]

pūrvaṃ daivamanādṛtya pauruṣaṃ prāpya yatnataḥ |
dantairdantānprasampīḍya bhogeṣvaratimāharet || 64 ||
[Analyze grammar]

deśācārāviruddhena bāndhavaikahitena ca |
pauruṣeṇa krameṇādau dhanāni samupārjayet || 65 ||
[Analyze grammar]

dhanairabhyāharedbhavyān sujanān guṇaśālinaḥ |
pravartate samāsaṅgātteṣāṃ bhogavigarhaṇā || 66 ||
[Analyze grammar]

tato vicārastadanu jñānaśāstrārthasaṅgrahaḥ |
tataḥ krameṇa paramapadaprāptiḥ prajāyate || 67 ||
[Analyze grammar]

yadāsurapate kāle viṣayebhyo viraṃsyasi |
tadā vicāravaśataḥ paramaṃ padameṣyasi || 68 ||
[Analyze grammar]

samyakprāpsyasi viśrāntimātmanyatyantapāvane |
na punaḥ kalanāpaṅke duḥkhāyāvapatiṣyasi || 69 ||
[Analyze grammar]

deśakrameṇa dhanamalpavigarhaṇena tenāṅga sādhujanamarjaya mānapūrvam |
tatsaṅgamotthaviṣayābhyavahelanena samyagvicāravibhavena tavātmalābhaḥ || 70 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 24

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: