Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

pāvanavijñānaprāptirnāma sargaḥ |
ekaviṃśaḥ sargaḥ |
vasiṣṭhaḥ |
evaṃ prabodhitastena tadā puṇyena pāvanaḥ |
prabodhamāpa prākāśyaṃ prabhāta iva bhūtalam || 1 ||
[Analyze grammar]

ubhāvapi tataḥ siddhau jñānavijñānapāragau |
viceraturvane tasminyāvadicchamaninditau || 2 ||
[Analyze grammar]

tataḥ kadācitkālena nirvāṇapadamāgatau |
tau videhau gatasnehau dīpāviva śamaṃ gatau || 3 ||
[Analyze grammar]

evaṃ prāgbhuktadehānāmanantā dhanabandhujāḥ |
āśāḥ kiṃ gṛhyate tābhyaḥ kiṃ vā santyajyate'nagha || 4 ||
[Analyze grammar]

tasmādāsāmanantānāṃ tṛṣṇānāṃ raghunandana |
upāyastyāga evaiko na nāma paripālanam || 5 ||
[Analyze grammar]

cintanenaidhate cintā svindhaneneva pāvakaḥ |
naśyatyacintanenaiva vinendhanamivānalaḥ || 6 ||
[Analyze grammar]

dhyeyatyāgarathārūḍhaḥ karuṇodārayā dṛśā |
lokamālokayandīnaṃ mā tiṣṭhottiṣṭha rāghava || 7 ||
[Analyze grammar]

eṣā brāhmī sthitiḥ svacchā niṣkāmā vigatāmayā |
enāṃ prāpya mahābāho vimūḍho'pi na muhyati || 8 ||
[Analyze grammar]

ekaṃ vivekaṃ suhṛdamekāṃ prauḍhasakhīṃ dhiyam |
ādāya viharannevaṃ saṅkaṭe'pi na muhyasi || 9 ||
[Analyze grammar]

vinivāritasarvārthādapahastitabāndhavāt |
na svadhairyādṛte kaścidabhyuddharati saṅkaṭāt || 10 ||
[Analyze grammar]

vairāgyeṇātha śāstreṇa mahattvādiguṇairapi |
yatnenāpadvighātārthaṃ svamevonnamayenmanaḥ || 11 ||
[Analyze grammar]

na tattribhuvanaiśvaryānna kośād ratnadhāriṇaḥ |
phalamāsādyate cittād yanmahattvopabṛṃhitāt || 12 ||
[Analyze grammar]

tāvadasmiñjagatkukṣau pātotpātāvadolanaiḥ |
patanti puruṣā yāvanmanasteṣāṃ na vijvaram || 13 ||
[Analyze grammar]

pūrṇe manasi sampūrṇaṃ jagatsarvaṃ sudhādravaiḥ |
upānadgūḍhapādasya kila carmāvṛtaiva bhūḥ || 14 ||
[Analyze grammar]

nairāśyātpūrṇatāmeti mano'nāśāvaśānugam |
āśayā riktatāmeti śaradīva saro manaḥ || 15 ||
[Analyze grammar]

hṛdayaṃ śūnyatāmeti prakaṭīkṛtakoṭaram |
agastyapītārṇavavadāśāvivaśacetasām || 16 ||
[Analyze grammar]

yasya cittatarau sphāre tṛṣṇācapalamarkaṭī |
na valgati mahattasya rājate hṛdvanāntaram || 17 ||
[Analyze grammar]

padmākṣakośastrijagadgoṣpadaṃ yojanavrajaḥ |
nimeṣārdhaṃ mahākalpastṛṣṇārahitacetasām || 18 ||
[Analyze grammar]

śītatā sā na śītāṃśau na himācalakandare |
na rambhācandanāvalyāṃ nisspṛheṣu manassu yā || 19 ||
[Analyze grammar]

na tathā bhāti pūrṇendurna pūrṇaḥ kṣīrasāgaraḥ |
na lakṣmīvadanaṃ kāntaṃ spṛhāhīnaṃ yathā manaḥ || 20 ||
[Analyze grammar]

yathābhralekhā śaśinaṃ sudhālepaṃ maṣī yathā |
dūṣayatyevameṣāntarnaramāśāpiśācikā || 21 ||
[Analyze grammar]

āśākhyāścittavṛkṣasya śākhāḥ sthagitadiktaṭāḥ |
tāsu cchinnāsvarūpatvaṃ yāti cittamahādrumaḥ || 22 ||
[Analyze grammar]

chinnatṛṣṇāmahāśākhe cittasthāṇau sthitiṃ gate |
ekarūpatayā dhairyaṃ prayāti śataśākhatām || 23 ||
[Analyze grammar]

anuttamena dhairyeṇa tena citte kṣayaṃ gate |
tatpadaṃ prāpyate rāma yatra nāśo na vidyate || 24 ||
[Analyze grammar]

etāsāṃ cittavṛttīnāmāśānāmuttamāśaye |
na dadāsi prarohaṃ cettadbhavānasti rāghava || 25 ||
[Analyze grammar]

cittaṃ vṛttivihīnaṃ te yadā yātamacittatām |
tadā mokṣamayīmantaḥ sattāmāpnoṣi tāṃ tatām || 26 ||
[Analyze grammar]

cittakauśikapakṣatyā tṛṣṇayā kṣubdhayāntare |
amaṅgalāni vistāramalamāyānti rāghava || 27 ||
[Analyze grammar]

vartanaṃ vṛttirityuktaṃ vartate cittamāśayā |
cittavṛttimato hyāśāṃ tyaktvā niścittatāṃ vraja || 28 ||
[Analyze grammar]

yo yayā vartate vṛttyā sa tayaiva vinā kṣayī |
ataścittopaśāntyarthaṃ tadvṛttiṃ prakṣayaṃ nayet || 29 ||
[Analyze grammar]

praśamitasakalaiṣaṇo mahātmanbhava bhavabandhamapāsya muktacittaḥ |
manasi nigaḍarajjavaḥ kadāśāḥ parigalitāsu ca tāsu ko na muktaḥ || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 21

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: