Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

tṛṣṇācikitsāyogopadeśo nāma sargaḥ |
dvāviṃśaḥ sargaḥ |
vasiṣṭhaḥ |
atha vā raghuvaṃśākhyanabhaḥpūrṇaniśākara |
baḍivadbuddhibhedena jñānamāsādayāmalam || 1 ||
[Analyze grammar]

rāmaḥ |
bhagavan sarvadharmajña tvatprasādānmayā hṛdi |
prāptaṃ prāptavyamakhilaṃ viśrānto'smyamale pade || 2 ||
[Analyze grammar]

śaradīvāmbarādabhramadabhraṃ mama cetasaḥ |
vibho vyapagataṃ sarvaṃ kṛṣṇaṃ mohamahātamaḥ || 3 ||
[Analyze grammar]

amṛtāpūritaḥ svacchaśśītalātmā mahādyutiḥ |
tiṣṭhāmyānandavānantaḥ sāyaṃ pūrṇa ivoḍurāṭ || 4 ||
[Analyze grammar]

aśeṣasaṃśayāmbhodaśaratsamaya kiṃ tvaham |
tṛptimeṣāṃ na gacchāmi vacasāṃ vadatastava || 5 ||
[Analyze grammar]

baḍivijñānasamprāptiṃ punarmadbodhavṛddhaye |
vibho kathaya khidyante santo nāvanataṃ prati || 6 ||
[Analyze grammar]

vasiṣṭhaḥ |
śṛṇu rāghava te vakṣye baḍivṛttāntamuttamam |
śrutena yena tena tvaṃ bodhamāpsyasi śāśvatam || 7 ||
[Analyze grammar]

astyasmiñjagataḥ kośe kasmiṃściddiktaṭāntare |
pātālamiti vikhyāto loko bhūmeradhaḥ sthitaḥ || 8 ||
[Analyze grammar]

kṣīrodārṇavajātābhirdigdhābhiramṛtāmbubhiḥ |
kvaciddānavakanyābhirbhāti nirvivarāntaraḥ || 9 ||
[Analyze grammar]

jihvācaroddāmaravairviṣabhārabharāyudhaiḥ |
kvacidbhogibhirāpūrṇaḥ sahasraśatamastakaiḥ || 10 ||
[Analyze grammar]

helāvivalitāśeṣaviśvoddharaṇaghasmaraiḥ |
kvaciddanusutairvyāptaścaladbhiriva merubhiḥ || 11 ||
[Analyze grammar]

kaṭakuḍyāgraviśrāntavasudhāmaṇḍaloddhuraiḥ |
kvaciddigdantibhirdantadrumādribhirupāśritaḥ || 12 ||
[Analyze grammar]

mahākaṭakaṭāśabdadagdhabhūtaparamparaiḥ |
kvaciddurgandhidigbhāgo dhvanannarakamaṇḍalaiḥ || 13 ||
[Analyze grammar]

ābhūtalamabhiprotasaptapātālamaṇḍalaiḥ |
kvacid ratnākarairvyāptaḥ pātālairitarairiva || 14 ||
[Analyze grammar]

surāsuraśirassuptapādāmbhoruhapāṃsunā |
kvacidbhagavatā tena kapilena pavitritaḥ || 15 ||
[Analyze grammar]

asurīsambhṛtānantapūjanakrīḍanaiṣiṇā |
kvacidbhagavatā tena hāṭakeśena pālitaḥ || 16 ||
[Analyze grammar]

tasminnasuradosstambhadhāryamāṇamahābhare |
babhūva dānavo rājā virocanasuto baḍiḥ || 17 ||
[Analyze grammar]

svākrāntena samaṃ sarvaiḥ suravidyādharoragaiḥ |
pādasaṃvāhanaṃ yasya surarājena vāñchitam || 18 ||
[Analyze grammar]

kośastrailokyaratnānāṃ pātā sarvaśarīriṇām |
dhartā bhuvanadharmāṇāṃ yasya praṇatavān hariḥ || 19 ||
[Analyze grammar]

airāvaṇasya saṃśoṣaṃ yannāmnā kaṭabhittayaḥ |
kekayevāhihṛnnāḍyo jagmurājagmurārtatām || 20 ||
[Analyze grammar]

pratāpogroṣmabhiryasya kalpakāla ivābdhayaḥ |
yayuśśoṣonmukhāḥ sapta taptatāṃ kupitākṛteḥ || 21 ||
[Analyze grammar]

yadadhvarājyadhūmābhrarājayo valitādrayaḥ |
brahmāṇḍakoṭarasyāsya sadā kavacatāṃ yayuḥ || 22 ||
[Analyze grammar]

yasya dṛṣṭidṛḍhāpātādanupātakulācalāḥ |
vinamanti diśaḥ sarvā latāḥ phalanatā iva || 23 ||
[Analyze grammar]

līlāvijitaniśśeṣabhuvanābhogabhūṣaṇaḥ |
daśakoṭīḥ sa varṣāṇāṃ daityo rājyaṃ cakāra ha || 24 ||
[Analyze grammar]

atha gacchatsvanalpeṣu yugeṣvāvartavṛttiṣu |
surāsuramahaugheṣu protpatatsu patatsu ca || 25 ||
[Analyze grammar]

ajasramupabhukteṣu trailokyodaravartiṣu |
bhogeṣvabhajadudvegaṃ baḍirdānavanāyakaḥ || 26 ||
[Analyze grammar]

meruśṛṅgaśikhādantadigdhavātāyane sthitaḥ |
ekadā cintayāmāsa svayaṃ saṃsārasaṃsthitim || 27 ||
[Analyze grammar]

kimantamidamakṣuṇṇaśaktinaiva mayādhunā |
sāmrājyamiha kartavyaṃ vihartavyaṃ jagattraye || 28 ||
[Analyze grammar]

mahatā mama rājyena trailokyādbhutakāriṇā |
kiṃ vā bhavati bhuktena bhūribhogātibhāriṇā || 29 ||
[Analyze grammar]

āpātamātramadhuramāvaśyakaparikṣayam |
bhogopabhogamātraṃ me kiṃ nāmedaṃ sukhāvaham || 30 ||
[Analyze grammar]

punardinaikakalanā śārvarīsaṃsthitiḥ punaḥ |
punastānyeva karmāṇi lajjāyai na tu tuṣṭaye || 31 ||
[Analyze grammar]

punarāliṅgyate kāntā punareva ca bhujyate |
seyaṃ śiśujanakrīḍā lajjāyai mahatāmiha || 32 ||
[Analyze grammar]

tameva śuktavirasaṃ vyāpāraughaṃ punaḥ punaḥ |
divase divase kurvanprājñaḥ kasmānna lajjate || 33 ||
[Analyze grammar]

punardinaṃ punā rātriḥ punaḥ kāryaparamparā |
punaḥ punarahaṃ manye prājñasyeyaṃ viḍambanā || 34 ||
[Analyze grammar]

ūrmitāṃ punarāsādya punareti nirūrmitām |
yathā jalaṃ tathaivāyaṃ tāṃ tāmeti kriyāṃ janaḥ || 35 ||
[Analyze grammar]

unmattaceṣṭitākārā punaḥ punariyaṃ kriyā |
janaṃ hāsayati prājñaṃ bālalīlopamā muhuḥ || 36 ||
[Analyze grammar]

kṛtayāpyanayā nityaṃ kriyayā kṛtakāryayā |
ko'rthaḥ syāttādṛśo yena punaḥ karma na gacchati || 37 ||
[Analyze grammar]

kiyantamatha vā kālamidamāḍambaraṃ mahat |
ihāsmābhiranuṣṭheyaṃ kiṃ yāvatsamavāpyate || 38 ||
[Analyze grammar]

ananteyaṃ śiśukrīḍā vastuśūnyaiva vastutaḥ |
āvṛttyā kriyate vyarthamanarthaprasavārthibhiḥ || 39 ||
[Analyze grammar]

phalamekaṃ mahodāraṃ neha paśyāmi kiñcana |
kāryamastītaratprāpte yasminnāma na kiñcana || 40 ||
[Analyze grammar]

bhogādṛte kimatyantaṃ syād ramyamavināśi ca |
etatsañcintayāmyāśu dadhyau matvetyasau baḍiḥ || 41 ||
[Analyze grammar]

athābhyuvācāsurarāḍā saṃsmṛtamiti kṣaṇāt |
ātmanyeva manasyarthaṃ sabhrūbhaṅgaṃ vimarśayan || 42 ||
[Analyze grammar]

purā kileha bhagavānpṛṣṭo'bhūtsa virocanaḥ |
pitā mayātmatattvajño dṛṣṭalokaparāvaraḥ || 43 ||
[Analyze grammar]

yathā sakaladuḥkhānāṃ sukhānāṃ ca mahāmate |
yatra sarve bhramāśśāntāḥ ko'sau sīmānta ucyatām || 44 ||
[Analyze grammar]

kvopaśānto manomohaḥ kvātītāḥ sakalaiṣaṇāḥ |
virāmarahitaṃ kutra tāta viśramaṇaṃ ciram || 45 ||
[Analyze grammar]

kiṃ prāpyeha samastebhyaḥ prāptebhyastṛptimānpumān |
kiṃ dṛṣṭvā darśanaṃ bhūyo na tātopakarotyalam || 46 ||
[Analyze grammar]

atyantabahavo'pyete bhogā hi na sukhāvahāḥ |
kṣobhayanti mano mohe pātayanti satāmapi || 47 ||
[Analyze grammar]

tattāta vitatānandasundaraṃ kiñcideva me |
tādṛkkathaya yatrasthaściraṃ viśrāntimemyaham || 48 ||
[Analyze grammar]

ityākarṇya purā niśākarakaraspardhāparārdhyollasatpuṣpāpūrakṛtāvaguṇṭhanapaṭasyoktaṃ tale tena me |
pitrā svargahṛtasya sāgarataroḥ saṃropitasyājire sphārākārarasāyanāsavasamaṃ mohopaśāntyai vacaḥ || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 22

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: