Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

pāvanabodhanaṃ nāma sargaḥ |
viṃśaḥ sargaḥ |
puṇyaḥ |
kaḥ pitā kiṃ ca vā mitraṃ kā mātā ke ca bandhavaḥ |
svabuddhyaivāvadhūyante vātyayā janapāṃsavaḥ || 1 ||
[Analyze grammar]

bandhumitrasutasnehadveṣamohadaśāmayaḥ |
svasañjñāmātrakeṇaiva prapañco'yaṃ vitanyate || 2 ||
[Analyze grammar]

bandhutve bhāvito bandhuḥ paratve bhāvitaḥ paraḥ |
viṣāmṛtadaśevaiṣā sthitirbhāvanibandhanī || 3 ||
[Analyze grammar]

ekatve vartamānasya sarvagasya kilātmanaḥ |
ayaṃ bandhuḥ paraścāyamityasatkalanā kutaḥ || 4 ||
[Analyze grammar]

raktamāṃsāsthisaṅghātāddehādevāsthipañjarāt |
ko'haṃ syāmiti cittena svayaṃ putra vicāraya || 5 ||
[Analyze grammar]

dṛṣṭyā tu pāramārthikyā na kaścittvaṃ na cāpyaham |
mithyājñānamidaṃ puṇyaḥ pāvanaśceti valgati || 6 ||
[Analyze grammar]

kaste pitā kaśca suhṛtkā mātā kaśca vā paraḥ |
khasyānantavilāsasya kimasvaṃ kiṃ svamucyatām || 7 ||
[Analyze grammar]

asi cettvaṃ tadanyeṣu yāteṣu bahujanmasu |
ye bandhavo ye vibhavāḥ kiṃ tānapi na śocasi || 8 ||
[Analyze grammar]

babhūvuste supuṣpāsu sthalīṣu mṛgayoniṣu |
bahavo bandhavo dhanyāstān kathaṃ nānuśocasi || 9 ||
[Analyze grammar]

babhūvuste sapadmāsu taṭīṣvambudhiyoṣitām |
haṃsasya bandhavo haṃsāstān kathaṃ nānuśocasi || 10 ||
[Analyze grammar]

babhūvuste lasatpattrāścitrāsu vanarājiṣu |
bahavo bandhavo vṛkṣāstān kathaṃ nānuśocasi || 11 ||
[Analyze grammar]

babhūvuste mahābhreṣu śikhareṣu mahībhṛtām |
bahavo bandhavaḥ siṃhāstān kathaṃ nānuśocasi || 12 ||
[Analyze grammar]

babhūvuste sravantīṣu sarassvambhojinīṣu ca |
bahavo bandhavo matsyāḥ kiṃ tānapi na śocasi || 13 ||
[Analyze grammar]

babhūvitha daśārṇeṣu kapilo vanavānaraḥ |
rājaputrastukhāreṣu puṇḍreṣu vanavāyasaḥ || 14 ||
[Analyze grammar]

hehayeṣu ca mātaṅgastrigarteṣu ca gardabhaḥ |
sālveṣu saramāputraḥ patatrī śavaradrume || 15 ||
[Analyze grammar]

vindhyādrau pippalo bhūtvā ghuṇo bhūtvā mahāvaṭe |
mandare markaṭo bhūtvā viprājjāto'si kandare || 16 ||
[Analyze grammar]

kosaleṣu dvijo bhūtvā bhūtvā vaṅgeṣu tittiriḥ |
aśvo bhūtvā tukhāreṣu jātastvaṃ brāhmaṇādvane || 17 ||
[Analyze grammar]

yaḥ kīṭastālakandāntardaṃśako ya udumbare |
yaḥ prājiko vindhyavane sa tvaṃ putra mamānujaḥ || 18 ||
[Analyze grammar]

himavatkandarābhūrjatarutvagrandhrakoṭare |
pipīlako yaṣṣaṇ māsān so'yaṃ tvamanujo mama || 19 ||
[Analyze grammar]

suhmasīmāntakugrāmagomaye yaśca vṛścikaḥ |
sārdhaṃ saṃvatsaraṃ sādho so'yaṃ tvamanujo mama || 20 ||
[Analyze grammar]

pulindīstanapīṭheṣu nilīnaṃ yena kānane |
ṣaṭpadeneva padmeṣu so'yaṃ tvamanujo mama || 21 ||
[Analyze grammar]

etāsvanyāsu cānyāsu bahvīṣu janayoniṣu |
jāto'si jambudvīpe'sminpurā śatasahasraśaḥ || 22 ||
[Analyze grammar]

itthaṃ tavātmanaścaiva prāktanaṃ vāsanākramam |
paśyāmi sūkṣmayā buddhyā samyagdarśanaśuddhayā || 23 ||
[Analyze grammar]

mamāpi bahvyo bahudhā yonayo mohamantharāḥ |
samatītāḥ smarāmyadya tā jñānoditayā dṛśā || 24 ||
[Analyze grammar]

trigarteṣu śuko bhūtvā haṃso bhūtvā sarittaṭe |
pakkaṇe vāyaso bhūtvā jāto'hamiha kānane || 25 ||
[Analyze grammar]

bhuktvā pulindatāṃ vindhye kṛtvā vaṅgeṣu vṛkṣatām |
uṣṭratvamativāhyādrau jāto'hamiha kānane || 26 ||
[Analyze grammar]

yaścātako himagirau yo rājā puṇḍramaṇḍale |
vyāghro yaḥ sahyakuñjeṣu sa eveha tavāgrajaḥ || 27 ||
[Analyze grammar]

yo gṛdhro daśavarṣāṇi yo mṛgo māsapañcakam |
yaḥ samānāṃ śataṃ siṃhaḥ sa eveha tavāgrajaḥ || 28 ||
[Analyze grammar]

andhragrāmacakoreṇa tukhāranṛpavājinā |
śrīśailācāryaputreṇa mayedaṃ tava kathyate || 29 ||
[Analyze grammar]

sarve vividhasaṃrambhā vividhācāraceṣṭitāḥ |
vilāsā janmanāṃ bhrātaḥ smaryante prāktanā mayā || 30 ||
[Analyze grammar]

evaṃ sthite jagajjātāvāvayośśataśo gatāḥ |
pitaro mātaraścaiva bhrātaraḥ suhṛdastathā || 31 ||
[Analyze grammar]

kāṃstān samanuśocāvo na śocāvaśca kānapi |
bandhūn kiṃ vāpi śocāva īdṛśyeva jagatsthitiḥ || 32 ||
[Analyze grammar]

anantāḥ pitaro yānti yāntyanantāśca mātaraḥ |
iha saṃsāriṇāṃ puṃsāṃ vanapādapaparṇavat || 33 ||
[Analyze grammar]

kiṃ pramāṇamataḥ putra duḥkhasyātra sukhasya vā |
tasmātsarvaṃ parityajya tiṣṭhāvaḥ svasthatāṃ gatau || 34 ||
[Analyze grammar]

prapañcabhāvanāṃ tyaktvā manasyahamiti sthitām |
tāṃ gatiṃ gaccha bhadraṃ te yāṃ yānti gatikovidāḥ || 35 ||
[Analyze grammar]

ihājavañjavībhāvaṃ patanotpatanātmakam |
nānuśocanti sudhiyaścikitsante ca kevalam || 36 ||
[Analyze grammar]

bhāvābhāvavinirmuktaṃ jarāmaraṇavarjitam |
saṃsmarātmānamavyagro mā vimūḍhamanā bhava || 37 ||
[Analyze grammar]

na te duḥkhaṃ na te janma na te mātā na te pitā |
ātmaivāsi na sadbuddhe tvamanyaḥ kaścideva hi || 38 ||
[Analyze grammar]

asyāṃ saṃsārayātrāyāṃ nānābhinayadāyinaḥ |
ajñā eva naṭāḥ sādho rasabhāvasamanvitāḥ || 39 ||
[Analyze grammar]

madhyasthadṛṣṭayaḥ svasthā yathāprāptārthadarśinaḥ |
tajjñāstu prekṣakā eva sākṣidharme vyavasthitāḥ || 40 ||
[Analyze grammar]

kartāro'pi na kartāro yathā dīpā niśāgame |
ālokakarmaṇāmevaṃ tajjñā lokasthitāviha || 41 ||
[Analyze grammar]

pratibimbairna dūṣyante svātmabimbagatairapi |
yathā darpaṇaratnādyāstathā kāryairmahādhiyaḥ || 42 ||
[Analyze grammar]

sarvaiṣaṇāmayakalaṅkavivarjitena svacchātmabhāvakalitena hṛdabjamadhye |
putrātmanātmani mahāmaṇināmunaiva santyajya sambhramamalaṃ paritoṣamehi || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 20

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: