Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

manonivāraṇaṃ nāma sargaḥ |
caturdaśaḥ sargaḥ |
vasiṣṭhaḥ |
saṃsārasāgarāsārakalloleṣūhyamānayā |
mana eva na mūkaṃ svaṃ yayā janatayā jitam || 1 ||
[Analyze grammar]

ātmalābhamayodāraphalābhiriha sā mayā |
vicāroktibhiretābhiśśāstre'sminnopadiśyate || 2 ||
[Analyze grammar]

na paśyatyeva yo hyandhastasya kaḥ khalu durmatiḥ |
vicitramañjarīcitraṃ sandarśayati kānanam || 3 ||
[Analyze grammar]

kaḥ kuṣṭhaghargharaghrāṇaṃ nānāmodavicāraṇe |
mūrkhamātmopadeśe ca pramāṇaṃ kurute'matiḥ || 4 ||
[Analyze grammar]

viparyastendriyaṃ mattaṃ madirāghūrṇitekṣaṇam |
dharmanirṇayasākṣitve kaḥ pramāṇīkarotyadhīḥ || 5 ||
[Analyze grammar]

kaśśavaṃ vā śmaśānasthaṃ samupāyakathāṃ śaṭhaḥ |
paripṛcchati sandehe kaśca mūrkhaṃ praśāsti vai || 6 ||
[Analyze grammar]

yenāśayabilastho hi mūko'ndho'pi na nirjitaḥ |
manovyālaḥ sa durbuddhiḥ kathaṃ nāmopadiśyate || 7 ||
[Analyze grammar]

jitameva mano viddhi vastuto yanna vidyate |
nikaṭātsā cirāstaiva yā śilā naiva vidyate || 8 ||
[Analyze grammar]

mano na vijitaṃ rāma yenāsadapi durdhiyā |
tenāgrastaviṣeṇaiva mriyate viṣamūrchayā || 9 ||
[Analyze grammar]

jñaḥ paśyati sadaivātmā spandante jñānaśaktayaḥ |
indriyāṇi svadharmeṣu mano nāma kimucyate || 10 ||
[Analyze grammar]

prāṇānāṃ spandinī śaktirjñā śaktiḥ paramātmanaḥ |
indriyāṇāṃ nijā śaktirevaṃ ko'tra nibadhyate || 11 ||
[Analyze grammar]

sarvāśca śaktayastasya sarvaśakteḥ kilātmanaḥ |
pṛthaktā cānyatā ceyaṃ kuto nāmetarotthitā || 12 ||
[Analyze grammar]

kiṃ nāma jīva ityuktaṃ yenehāndhīkṛtaṃ jagat |
cittaṃ caivāsadeva tvaṃ viddhi kāstyasya śaktatā || 13 ||
[Analyze grammar]

manonirdagdhadṛṣṭīnāṃ dṛṣṭvā duḥkhaparamparāḥ |
matirme karuṇākrāntā rāma mugdheva tapyate || 14 ||
[Analyze grammar]

kaḥ kilātra kutaḥ khedo yanmūrkhaḥ paritapyate |
duḥkhāyaiva hi jāyante karabhāḥ prākṛtāstathā || 15 ||
[Analyze grammar]

vināśāyaiva jāyante jaḍadeheṣvabuddhayaḥ |
anāratodayāpāyā budbudā jaladhiṣviva || 16 ||
[Analyze grammar]

kiyantaḥ paśya paśavaḥ pratyahaṃ pratimaṇḍalam |
sūnāvadbhirnihanyante kevātra paridevanā || 17 ||
[Analyze grammar]

arbudānyanilo hanti kṣupājāleṣu cānvaham |
daṃśānāṃ maṣakānāṃ ca kevātra paridevanā || 18 ||
[Analyze grammar]

diśaṃ prati girīndreṣu pulindaughā vane vane |
nighnanti prāṇilakṣāṇi kevātra paridevanā || 19 ||
[Analyze grammar]

jale jalacaravyūhāttanuṃ sthūlo nikṛntati |
grāsāya pratyahaṃ matsyaḥ kevātra paridevanā || 20 ||
[Analyze grammar]

gṛdhraśyenādayo vyomni pakṣipūgaṃ vihaṅgamāḥ |
anārataṃ vilumpanti kevātra paridevanā || 21 ||
[Analyze grammar]

likṣāmaṇukaṇakṣāmāṃ kṣudhā khādati makṣikā |
tāṃ kośakāraḥ kṣudhito daṃśastamapi cañcalaḥ || 22 ||
[Analyze grammar]

taṃ daṃśaṃ darduro bhuṅkte vyālastamapi darduram |
sarpamugrakharo hanti babhruścainaṃ nikṛntati || 23 ||
[Analyze grammar]

babhruṃ hinasti mārjāro mārjāraṃ śvā nikṛntati |
ṛkṣaḥ kauleyakaṃ hanti ṛkṣaṃ vyāghro nikṛntati || 24 ||
[Analyze grammar]

siṃho'bhibhavati vyāghraṃ śarabhaḥ siṃhamatti ca |
śarabho nāśamāyāti mattameghavilaṅghane || 25 ||
[Analyze grammar]

meghā vātairvidhūyante vāyavo giribhirjitāḥ |
girayo vajraniṣpiṣṭāśśakrasya vaśagaḥ paviḥ || 26 ||
[Analyze grammar]

viṣṇunā dhriyate śakro viṣṇurgacchati jantutām |
sukhaduḥkhadaśāveśajarāmaraṇamālitām || 27 ||
[Analyze grammar]

jantavo'pi mahākāyā api vidyāyudhānvitāḥ |
likṣābhiraṅgalagnābhirupajīvyanta eva hi || 28 ||
[Analyze grammar]

ajasramevamālūnaviśīrṇaṃ bhūtajaṅgalam |
parasparamalaṃ mohādbhakṣyate rakṣyate'pi ca || 29 ||
[Analyze grammar]

anārataṃ vinaśyanti vividhā bhūtajātayaḥ |
anārataṃ ca jāyante vicitrāḥ kakubhaṃ prati || 30 ||
[Analyze grammar]

jalakośeṣu jāyante matsyebhamakarādayaḥ |
bhūmāvantaḥ prajāyante kīṭaughā vṛścikādayaḥ || 31 ||
[Analyze grammar]

antarikṣe'pi jāyante ākāśe vihagādayaḥ |
vanavīthīṣu jāyante siṃhavyāghramṛgādayaḥ || 32 ||
[Analyze grammar]

prāṇyaṅgeṣvapi jāyante likṣāyūkāpipīlakāḥ |
sthāvareṣu ca jāyante ghuṇājagarajātayaḥ || 33 ||
[Analyze grammar]

śilāntareṣu jāyante kīṭabhekaghuṇādayaḥ |
viṣṭhāyāmapi jāyante nānākīṭagaṇāstathā || 34 ||
[Analyze grammar]

evamanyeṣvasaṅkhyeṣu janmasvapacayeṣu ca |
ajasraṃ karuṇāvanto nandantūparudantu vā || 35 ||
[Analyze grammar]

anāratamṛtāvasminnanāratasamudbhave |
saṃsārasambhrame yuktā na tuṣṭirna ca duḥkhitā || 36 ||
[Analyze grammar]

paṅktayastvevamevemā vṛkṣaparṇagaṇaiḥ saha |
utpatyotpatya līyante bhūtānāṃ bhūrisambhavāḥ || 37 ||
[Analyze grammar]

yaḥ pravṛttaḥ kubuddhīnāṃ dayāvānduḥkhamārjane |
sa hastacchattranirmṛṣṭasūryāṃśuḥ khedametyalam || 38 ||
[Analyze grammar]

na tiryaksamadharmāṇa upadeśyā narā bhuvi |
kathāprakathanenārthaḥ kaḥ sthāṇuvikaṭe vane || 39 ||
[Analyze grammar]

kiṃ kilotphālamanasāṃ paśūnāṃ ca viśeṣaṇam |
kṛṣyante paśavo rajjvā manasā mūḍhacetasaḥ || 40 ||
[Analyze grammar]

svacittapaṅkamagnānāṃ svāśāṃśaracitātmanām |
mūrkhāṇāmāpadam dṛṣṭvā prarudantyupalā api || 41 ||
[Analyze grammar]

anirjitātmacittānāmanantā duḥkharāśayaḥ |
tanmārjane kṛtaprajño nātaḥ sampratipadyate || 42 ||
[Analyze grammar]

vinirjitātmacittānāṃ duḥkhāni raghunandana |
sunivāryāṇi tenātra jñātajñeyaḥ pravartatām || 43 ||
[Analyze grammar]

mano nāsti mahābāho mā mudhaitatprakalpaya |
anena kalpitena tvaṃ vetāleneva hanyase || 44 ||
[Analyze grammar]

yāvadvismṛtavānātmatattvaṃ mūḍho'bhavadbhavān |
tāvattava manovyālo babhūvābhyuditastataḥ || 45 ||
[Analyze grammar]

idānīṃ bhavatā jñātaṃ yathābhūtamarindama |
saṅkalpādvardhate cittaṃ tadevāśu parityaja || 46 ||
[Analyze grammar]

dṛśyamāśrayasīdaṃ cettatsacitto'si bandhavān |
dṛśyaṃ santyajasīdaṃ cettadacitto'si mokṣavān || 47 ||
[Analyze grammar]

ayaṃ guṇasamāhāro bandhāyaiva samāśritaḥ |
santyakta eva mokṣāya yathecchasi tathā kuru || 48 ||
[Analyze grammar]

nāhaṃ nedamiti dhyāyaṃstiṣṭha tvamacalācalaḥ |
anantākāśasaṅkāśahṛdayo hṛdayeśvaraḥ || 49 ||
[Analyze grammar]

ātmano jagataścāntarvibhāgakalanāmalam |
rāma dvitvamayaṃ tyaktvā śeṣasthaḥ susthiro bhava || 50 ||
[Analyze grammar]

ātmano jagataścāntardraṣṭṛdṛśyadaśāntare |
darśanākhye svamātmānaṃ sarvadā bhāvayanbhava || 51 ||
[Analyze grammar]

svādyasvādakasantyaktaṃ svādyasvādakamadhyagam |
svadanāntassthitaṃ dhyāyannityamātmamayo bhava || 52 ||
[Analyze grammar]

rāmānubhavanīyasya tathānubhavituḥ svayam |
avalambya nirālambaṃ madhyamadya sthiro bhava || 53 ||
[Analyze grammar]

bhavabhāvanayā hīnaṃ bhāvābhāvadaśojjhitam |
bhāvayitvaivamātmānamātmasaṃsthaḥ svayaṃ bhava || 54 ||
[Analyze grammar]

ātmasattāṃ tyajannenāṃ cetyaṃ bhāvayasi svayam |
yadā rāma tadā yāsi cittatāmatiduḥkhadām || 55 ||
[Analyze grammar]

cittatāśṛṅkhalāmenāṃ svarūpajñānayuktibhiḥ |
balācchittvā mahābāho svātmasiṃhaṃ vimocaya || 56 ||
[Analyze grammar]

paramātmadaśāṃ tyaktvā cetyaṃ paripatanmalam |
yadā gacchasi saṅkalpaṃ cetyaṃ sampadyase tadā || 57 ||
[Analyze grammar]

ātmano vyatiriktaṃ saccetyamityaṅgasaṃvidā |
manaḥ sampadyate duḥkhi kṣīyate tyaktayā tayā || 58 ||
[Analyze grammar]

ātmaivedaṃ jagatsarvamityantaḥ saṃvidodaye |
kva cettā kva ca vā cittaṃ kiṃ cetyaṃ cintanaṃ ca kim || 59 ||
[Analyze grammar]

ahamātmeti jīvo'smītyetāvaccittakaṃ viduḥ |
anenedamanādyantaṃ duḥkhaṃ rāghava tanyate || 60 ||
[Analyze grammar]

ahamātmā na jīvākhyāḥ sattāḥ santītarāḥ kvacit |
ityeva cittopaśamaḥ paramaṃ sukhamucyate || 61 ||
[Analyze grammar]

ātmaivedaṃ jagaditi jāte rāghava niścaye |
asattā cetaso jātā bhavatyeva na saṃśayaḥ || 62 ||
[Analyze grammar]

evaṃ satyāvabodhena svātmaivedamiti sthite |
manaḥ sugalitaṃ viddhi sūryabhāsā tamo yathā || 63 ||
[Analyze grammar]

manassarpaśśarīrastho yāvattāvanmahadbhayam |
tasminnutsārite yogādbhayasyāvasaraḥ kutaḥ || 64 ||
[Analyze grammar]

bhrāntimātrotthitaścittavetālo bhavatānagha |
samyagjñānena mantreṇa prasabhaṃ vinipātyatām || 65 ||
[Analyze grammar]

dehagehādgate cittayakṣe balavatāṃ vara |
nirādhirvigatodvegaṃ tiṣṭha nāsti bhayaṃ tava || 66 ||
[Analyze grammar]

nīrāga eva nirupāñjana eva cāsmītyetāvataiva galitā tava cittasattā |
nirduḥkhamuttamapadaṃ paramaṃ gato'si tiṣṭhopaśāntasakalaiṣaṇa evamantaḥ || 67 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 14

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: