Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

prajñāmāhātmyaṃ nāma sargaḥ |
trayodaśaḥ sargaḥ |
vasiṣṭhaḥ |
evaṃ janakavad rāma vicāryātmānamātmanā |
padaṃ viditavedyānāmacireṇādhigacchasi || 1 ||
[Analyze grammar]

ye hi pāścātyajanmānaḥ prājñā rājasajātayaḥ |
prāpnuvanti svayaṃ prāpyaṃ te janā janako yathā || 2 ||
[Analyze grammar]

tāvattāvadvijityārīnindriyākhyānyateta ha |
yāvadātmātmanaivāyamātmanyeva prasīdati || 3 ||
[Analyze grammar]

prasanne sarvage deve deveśe paramātmani |
svayamālokite sarvāḥ kṣīyante duḥkhadṛṣṭayaḥ || 4 ||
[Analyze grammar]

muṣṭayo mohabījānāṃ vṛṣṭayo vividhāpadām |
kudṛṣṭayaḥ kṣayaṃ yānti tasmindṛṣṭe parāvare || 5 ||
[Analyze grammar]

sadā janakavad rāma sarvārambhavatātmanā |
prajñayātmānamālakṣya lakṣmīvānuttamo bhava || 6 ||
[Analyze grammar]

nityamāttavicārasya paśyataścañcalaṃ janam |
janakasyeva kālena svayamātmā prasīdati || 7 ||
[Analyze grammar]

na daivaṃ na ca karmāṇi na dhanāni na bandhavaḥ |
śaraṇaṃ bhavabhītānāṃ svaprayatnādṛte nṛṇām || 8 ||
[Analyze grammar]

ye daivaniṣṭhāḥ karmādikuvikalpaparāyaṇāḥ |
teṣāṃ mandā matistāta nānugamyā vināśinī || 9 ||
[Analyze grammar]

vivekaṃ paramāśritya vilokyātmānamātmanā |
dhiyā virāgoddhurayā saṃsārajaladhiṃ taret || 10 ||
[Analyze grammar]

eṣā sā kathitā rāma nabhaḥphalanipātavat |
sukhadā jñānasamprāptirajñānataruśātanī || 11 ||
[Analyze grammar]

janakasyeva sadbuddheḥ svayameva vivekinaḥ |
vikāsametyayaṃ dehī devaḥ prātarivāmbujam || 12 ||
[Analyze grammar]

saṃśāntamananaṃ cittaṃ vicāreṇa vilīyate |
galadvarṇākṛtisparśamātapena himaṃ yathā || 13 ||
[Analyze grammar]

ayamevāhamityasyāṃ niśāyāmudite kṣaye |
svayaṃ sarvagataḥ sphāraḥ svālokaḥ sampravartate || 14 ||
[Analyze grammar]

ayamevāhamityasmin saṅkoce vilayaṃ gate |
anantabhuvanavyāpī vistāraḥ samprajāyate || 15 ||
[Analyze grammar]

janakena parityaktā yathāhaṅkāravāsanā |
tathā tvamapi sadbuddhe vicāryāntaḥ parityaja || 16 ||
[Analyze grammar]

ahaṅkārāmbude kṣīṇe cidvyomni vimale'malaḥ |
nūnaṃ prakaṭatāmeti svāloko bhāskaraḥ paraḥ || 17 ||
[Analyze grammar]

etāvadevātitamo yadahambhāvabhāvanam |
tasmiñchamamupāyāte prakāśa upajāyate || 18 ||
[Analyze grammar]

nāhamasmi na cānyo'sti na ca nāstīti bhāvitam |
manaḥ praśāntimāyātaṃ nopādeyeṣu majjati || 19 ||
[Analyze grammar]

upādeyānupatanaṃ heyaikāntavivarjanam |
yadetanmanaso rāma taṃ bandhaṃ viddhi netarat || 20 ||
[Analyze grammar]

mā khedaṃ bhaja heyeṣu mopādeyaparo bhava |
heyādeyadṛśau tyaktvā śeṣasthaḥ svasthatāṃ vraja || 21 ||
[Analyze grammar]

yeṣāmidamupādeyamidaṃ heyamiti sthitiḥ |
vilīnā te na vāñchanti na tyajantīha netare || 22 ||
[Analyze grammar]

heyopādeyakalane kṣīṇe yāvanna cetasi |
na tāvatsamatā bhāti sābhre vyomnīva candrikā || 23 ||
[Analyze grammar]

avastvidamidaṃ vastu yasyeti lulitaṃ manaḥ |
tasminnodeti samatā śāhoṭa iva mañjarī || 24 ||
[Analyze grammar]

yuktāyuktaiṣaṇā yatra lābhālābhavilāsinī |
samatāsvacchatā tatra kuto nairāśyahāsinī || 25 ||
[Analyze grammar]

ekasminbrahmatattve'sminvidyamāne nirāmaye |
nānānānātayā nityaṃ kimayuktiḥ kva yuktatā || 26 ||
[Analyze grammar]

īpsitānīpsitāśaṅke markaṭyau cittapādape |
cañcale sphurato yasmin kutastasyeha somyatā || 27 ||
[Analyze grammar]

nirāśatā nirbhayatā nityatā samatā jñatā |
nirīhatā niṣkriyatā somyatā nirvikalpatā || 28 ||
[Analyze grammar]

dhṛtirmaitrī smṛtistuṣṭirmuditā mṛdubhāṣitā |
heyopādeyanirmuktaṃ jñaṃ yānti vanitā ratāḥ || 29 ||
[Analyze grammar]

dhāvamānamadho bhogāṃścittaṃ pratyāharedbalāt |
pratyāhāreṇa patitamadho vārīva setunā || 30 ||
[Analyze grammar]

bāhyānarthānimāṃstyaktvā tiṣṭhan gacchan svapañchvasan |
sarvathā sarvadā sarvānāntarāṃśca nivārayet || 31 ||
[Analyze grammar]

gṛhītatṛṣṇāśaphari vāsanājālamābilam |
saṃsāravāri prasṛtaṃ cintātantubhirātatam || 32 ||
[Analyze grammar]

anayā tīkṣṇayā tāta cchinddhi buddhiśalākayā |
vātyayevāmbudaṃ kālo vahantyā vitate pade || 33 ||
[Analyze grammar]

asya saṃsāravṛkṣasya mūlaṃ doṣāṅkurāspadam |
dhuryadhīreṇa dhairyeṇa proddharoddhurayā dhiyā || 34 ||
[Analyze grammar]

manasaiva manaśchittvā vismṛtya caramaṃ manaḥ |
vartamānamapi cchittvā cchinnasaṃsāratāṃ vraja || 35 ||
[Analyze grammar]

moho vismṛtya saṃsāraṃ na bhūyaḥ parirohati || 36 ||
[Analyze grammar]

tiṣṭhan gacchañchvasan rāma nivasannutpatanpatan |
asadevedamityantarniścityāsthāṃ parityaja || 37 ||
[Analyze grammar]

samatāmalamāśritya samprāptaṃ kāryamāharan |
acintayaṃstathāprāptaṃ vihareha hi rāghava || 38 ||
[Analyze grammar]

yathā sarvartuliṅgāni na bibharti bibharti ca |
khamevamiha kāryāṇi kuru mā kuru vānagha || 39 ||
[Analyze grammar]

tvameva vettā tvamajastvamātmā tvaṃ maheśvaraḥ |
ātmano'vyatiriktaṃ sattvayedamātataṃ tatam || 40 ||
[Analyze grammar]

yenāsmāddṛśyasambhārādabhito bhāvanojjhitā |
sa na saṅgṛhyate doṣairharṣāmarṣaviṣādajaiḥ || 41 ||
[Analyze grammar]

rāgadveṣavinirmuktaḥ samaloṣṭāśmakāñcanaḥ |
mukta ityucyate yogī tyaktasaṃsāravāsanaḥ || 42 ||
[Analyze grammar]

sa yatkaroti yadbhuṅkte yaddadāti nihanti yat |
tatra muktadhiyastasya samatā sukhaduḥkhayoḥ || 43 ||
[Analyze grammar]

prāptaṃ kartavyameveti tyaktveṣṭāniṣṭabhāvanam |
pravartate yaḥ kāryeṣu na sa majjati kutracit || 44 ||
[Analyze grammar]

citsattāmātramevedamiti niścayavanmanaḥ |
tyaktabhogābhimananaṃ śamameti mahāmate || 45 ||
[Analyze grammar]

manaḥ prakṛtyaiva jaḍaṃ cittattvamanudhāvati |
māṃsagardhena mārjāro vane mṛgapatiṃ yathā || 46 ||
[Analyze grammar]

siṃhavīryavaśāl labdhaṃ māṃsaṃ bhuṅkte hi jambukaḥ |
cidvīryavaśataḥ prāptaṃ dṛśyamāśrayate manaḥ || 47 ||
[Analyze grammar]

mana evamasatkalpaṃ citprasādena jīvati |
bhāvayaṃścitamevaikāṃ cittāmetya cidapyataḥ || 48 ||
[Analyze grammar]

jaḍaṃ yatkila nirhīnaṃ citā dīpikayojjhitam |
tanmanaśśavasaṅkāśamaciduttiṣṭhate katham || 49 ||
[Analyze grammar]

citsvabhāvaparāmṛṣṭā spandaśaktirmarunmayī |
kalanā cittamityuktyā kathyate śāstradarśibhiḥ || 50 ||
[Analyze grammar]

yaścitaḥ kṣubdha ākāraḥ saiveyaṃ kalanocyate |
cidevāhamiti jñātvā sā cittāmeva gacchati || 51 ||
[Analyze grammar]

cetyena rahitā yaiṣā cittadbrahma sanātanam |
cetyena sahitā yaiṣā citseyaṃ kalanocyate || 52 ||
[Analyze grammar]

kiñcidaspaṣṭarūpaṃ yadbrahma tatsaṃsthitaṃ manaḥ |
kalanāmasadevaitya sadivopasthitaṃ hṛdi || 53 ||
[Analyze grammar]

cittamityeva rūḍheha yadaiva kalanā citaḥ |
tadaiva cittvaṃ vismṛtya sā jaḍeva vyavasthitā || 54 ||
[Analyze grammar]

sampannā kalanānāmnī saṅkalpānuvidhāyinī |
vyavacchedavatī jātā heyopādeyadharmiṇī || 55 ||
[Analyze grammar]

saiṣā cideva jaḍatāmāgateva svaśaktitaḥ |
na samprabodhitā yāvad rūpaṃ tāvanna budhyate || 56 ||
[Analyze grammar]

ataśśāstravicāreṇa vairāgyeṇa pareṇa ca |
nigraheṇendriyāṇāṃ ca bodhayetkalanāṃ svayam || 57 ||
[Analyze grammar]

kalanā sarvajantūnāṃ vijñānena śamena ca |
prabuddhā brahmatāmeti bhramatītarathā jagat || 58 ||
[Analyze grammar]

vyāmohamadirāmattāṃ luṭhitāṃ viṣayāvaṭe |
ātmāvabodhe saṃsuptāṃ kalanāmavabodhayet || 59 ||
[Analyze grammar]

aprabuddhā jaḍā hyeṣā na kiñcidavabudhyate |
saṅkalpalalanevāntardṛśyamānāpyasanmayī || 60 ||
[Analyze grammar]

tayā paramayā dṛṣṭyā kalanaiṣāntarasthayā |
mañjarī gandhaśaktyeva padārtheṣu virājate || 61 ||
[Analyze grammar]

na tu saṅkalpitā yaiṣā kalaneti jagattraye |
sā hi kiñcidvijānāti nityajāḍyaikadharmiṇī || 62 ||
[Analyze grammar]

cetati kva jaḍā nāma kalanopalarūpiṇī |
padminīvātapenāsau pareṇaivāvabodhyate || 63 ||
[Analyze grammar]

yathā śilāmayī kanyā coditāpi na nṛtyati |
tatheyaṃ kalanā dehe na kiñcidavabudhyate || 64 ||
[Analyze grammar]

lipikarmanṛpairyuddhaṃ kva kṛtaṃ ghargharāravam |
kva citracandrakiraṇairoṣadhyaḥ pravibodhitāḥ || 65 ||
[Analyze grammar]

abhūtāviṣṭagātrairvā śavaiḥ kva parivalgitam |
kva gītaṃ madhuradhvānaṃ vanapāṣāṇamaṇḍalaiḥ || 66 ||
[Analyze grammar]

kva pustavihitairarkaiḥ kṣapitaṃ yāminītamaḥ |
kva saṅkalpamayaiśchāyāḥ kriyante vyomakānanaiḥ || 67 ||
[Analyze grammar]

kva jaḍairupalākārairmithyābhramabharotthitaiḥ |
mṛgatṛṣṇāmayairebhirmanobhiḥ kriyate kriyā || 68 ||
[Analyze grammar]

yathātape sthite sphāre mṛgatṛṣṇātaraṅgiṇī |
kalanā tadvadeveyaṃ sphuratyātmani satyalam || 69 ||
[Analyze grammar]

yadetatspandanaṃ rāma manaso'dhigataṃ śanaiḥ |
marutāṃ viddhi tāṃ śaktimantaḥprāṇaśarīriṇām || 70 ||
[Analyze grammar]

yaiṣā saṃvidanākrāntā saṅkalpalavaniścayaiḥ |
anākṣiptarasākārā prabhaiṣā pāramātmikī || 71 ||
[Analyze grammar]

ayaṃ so'hamidaṃ tanme iti yā kalanā sthitā |
prāṇātmatattvayostasyāḥ sañjñā jīveti kathyate || 72 ||
[Analyze grammar]

dhīścittaṃ jīva ityetāḥ saṅkalpasyāsataḥ sataḥ |
sañjñāḥ saṅkalpitāstajjñairna rāma paramārthataḥ || 73 ||
[Analyze grammar]

na mano no matirnāpi jīvo na ca śarīrakam |
astīha paramārthena svātmaivehāsti sarvadā || 74 ||
[Analyze grammar]

ātmaivedaṃ jagatsarvamātmā kālakramastathā |
sadākāśādacchataro nāstīvāstyeva vāmalaḥ || 75 ||
[Analyze grammar]

acchatvādasadābhāsaḥ saṃvidrūpatayā tu sat |
ātmā sarvapadātītaḥ svānubhūtyānubhūyate || 76 ||
[Analyze grammar]

manastatra parikṣīṇaṃ yatra saṃvitparātmanaḥ |
andhakārakṣayo yatra tatrālokaḥ pravartate || 77 ||
[Analyze grammar]

yatrātmasaṃvido'cchāyāḥ saṅkalponmukhatā manāk |
tatrātmano vismaraṇaṃ smaraṇaṃ cittajanmanaḥ || 78 ||
[Analyze grammar]

parasya puṃsaḥ saṅkalpamayatvaṃ cittamucyate |
acittatvamasaṅkalpānmokṣanāmābhijāyate || 79 ||
[Analyze grammar]

etāvaccetaso janma bījaṃ saṃsārabhūruhaḥ |
saṅkalponmukhatāsyāntaḥ saṃvido yatkilātmanaḥ || 80 ||
[Analyze grammar]

nirvikalpacitaḥ sattā saṅkalpāṅkakalaṅkitā |
kalanetyucyate neha ghaṭavadvidyate manaḥ || 81 ||
[Analyze grammar]

prāṇaśaktau niruddhāyāṃ mano nāma vilīyate |
dravyasthāyāṃ tu taddravyaṃ prāṇarūpaṃ hi mānasam || 82 ||
[Analyze grammar]

deśāntarānubhavanaṃ prāṇo vetti hṛdi sthitam |
spandavedanato yattanmana ityabhidhīyate || 83 ||
[Analyze grammar]

vairāgyātkaraṇābhyāsād yuktito vāsanākṣayāt |
paramārthāvabodhācca rodhyante prāṇaśaktayaḥ || 84 ||
[Analyze grammar]

dṛṣado vidyate śaktiḥ kadācitsvādane'ndhasām |
na punarmanasāmasti śaktiḥ spandāvabodhane || 85 ||
[Analyze grammar]

spandaḥ prāṇamarucchaktiścalarūpaiva sā jaḍā |
ciccitaḥ svātmanaḥ svasthā sarvadā sarvagaiva sā || 86 ||
[Analyze grammar]

cicchakteḥ spandaśakteśca sambandhaḥ kalpyate manaḥ |
mithyaiva tatsamutpannaṃ mithyājñānaṃ taducyate || 87 ||
[Analyze grammar]

eṣā hyavidyā kathitā māyaiṣā sā nigadyate |
parametattadajñānaṃ saṃsārādhiviṣapradam || 88 ||
[Analyze grammar]

cicchakteḥ spandaśakteśca saṅge saṅkalpakalpanam |
na kṛtaṃ cetparikṣīṇāstadimā bhavabhītayaḥ || 89 ||
[Analyze grammar]

vāyutaḥ spandaśaktiryā sā citā cetyate yadā |
sacetyacittadaivāntaḥ saṅkalpād yāti cittatām || 90 ||
[Analyze grammar]

cittataiṣā cito mithyā kalpitā bālayakṣavat |
akhaṇḍamaṇḍalākārā spandasattā cideva yat || 91 ||
[Analyze grammar]

sarvagatvāccidanyena kena sambadhyate kila |
akhaṇḍaśakterindrasya kena syātsaha saṅgaraḥ || 92 ||
[Analyze grammar]

ataḥ sambandhino'bhāvātsambandho'tra na vidyate |
sambandhena vinā kasya siddhaṃ tatkīdṛśaṃ manaḥ || 93 ||
[Analyze grammar]

citspandayorekatāyāṃ kiṃ nāma mana ucyate |
kā senā hayamātaṅgasaṅghasaṅghaṭṭanaṃ vinā || 94 ||
[Analyze grammar]

tasmānnāstyeva duṣṭātma cittaṃ nāma jagattraye |
eṣā samyakparijñānāccetaso jāyate kṣatiḥ || 95 ||
[Analyze grammar]

mā mudhaivamanarthāya manaḥ saṅkalpayānagha |
mano mithyā samuditaṃ nāstyeva paramārthataḥ || 96 ||
[Analyze grammar]

mā tvamantaḥ kvacitkiñcitsaṅkalpaya mahāmate |
manaḥ saṅkalpakaṃ nāma yasmānnāstīha kutracit || 97 ||
[Analyze grammar]

asamyagjñānasambhūtā kalanāmṛgatṛṣṇikā |
hṛnmarau tava saṃśāntā samyagālokanānmune || 98 ||
[Analyze grammar]

jaḍatvānnissvarūpatvātsarvadaiva mṛtaṃ manaḥ |
mṛtena māryate lokaścitreyaṃ maurkhyacakrikā || 99 ||
[Analyze grammar]

yasya nātmā na deho'sti nādhāro nāpi cākaraḥ |
tenedaṃ bhakṣyate sarvaṃ citreyaṃ maurkhyavāgurā || 100 ||
[Analyze grammar]

sarvasāmagryahīnena hanyate manasāpi yaḥ |
tasyotpaladalāghātairmanye dalati mastakam || 101 ||
[Analyze grammar]

jaḍena mūkenāndhena nihato manasāpi yaḥ |
manye sa dahyate mūḍhaḥ pūrṇacandramarīcibhiḥ || 102 ||
[Analyze grammar]

vidyamāno hi yaśśūro lokastenābhibhūyate |
avidyamānamevedaṃ hantyato mugdhatoditā || 103 ||
[Analyze grammar]

mithyāsaṅkalpakalitaṃ mithyaiva sthitimāgatam |
anviṣṭamapi no dṛṣṭaṃ kā tasya kila śaktatā || 104 ||
[Analyze grammar]

aho nu khalu citreyaṃ māyāmayavidhāyinī |
cetasāpyatilolena loko yadabhibhūyate || 105 ||
[Analyze grammar]

maurkhyaṃ sarvāpadāṃ niṣṭhā kā hi nāpadajānataḥ |
paśya maurkhyādiyaṃ sṛṣṭirajātenaiva janyate || 106 ||
[Analyze grammar]

hā kaṣṭamatimugdheyaṃ sṛṣṭirmaurkhyavaśaṃ gatā |
asataiva yadetena jīvenāpyupatāpyate || 107 ||
[Analyze grammar]

manye mūrkhamayī sṛṣṭiriyamatyantapelavā |
taraṅgāsiprahāreṇa kaṇaśaḥ pariśīryate || 108 ||
[Analyze grammar]

nīlābjanālapātena yantreṇeva vidīryate |
indorābhogapūrṇasya karasparśena muhyate || 109 ||
[Analyze grammar]

ripubhirnayanonmuktairdṛṣṭisūtrairnibadhyate |
saṅkalpakṛtayā śūrasenayā paribhūyate || 110 ||
[Analyze grammar]

yasmātkileyaṃ manasā na sthitenaiva kutracit |
kalpitena mudhānyena kṛpaṇena vihanyate || 111 ||
[Analyze grammar]

mūrkhalokamayī sṛṣṭirmana evāsadutthitam |
yā śaktā na vaśīkartuṃ na sā rāmopadiśyate || 112 ||
[Analyze grammar]

abhijātasvarūpaiṣā prajñākṣodeṣu na kṣamā |
nopadeśagirāṃ yogyā paripūrṇeva saṃsthitā || 113 ||
[Analyze grammar]

bibhetyeṣā hi vīṇāyāstantrīguṇatanudhvaneḥ |
bandhorapi sanidrasya bibheti vadanadyuteḥ || 114 ||
[Analyze grammar]

hasato'pi janāduccairbhītabhītā palāyate |
svenaiva manasāpyajñā kilaiṣā vivaśīkṛtā || 115 ||
[Analyze grammar]

sukhalavavivaśā dviṣeva taptā hṛdayagatena nijena cetasaiva |
vidhuritadhiṣaṇā na vetti satyaṃ tadavitathaṃ parimohitā mudhaiva || 116 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 13

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: