Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

cittānuśāsanaṃ nāma sargaḥ |
dvādaśaḥ sargaḥ |
vasiṣṭhaḥ |
evaṃ vicārayaṃstatra svarājye janako nṛpaḥ |
cakārākhilakāryāṇi na mumoha ca dhīradhīḥ || 1 ||
[Analyze grammar]

na manaḥ prollalāsāsya kvacidānandavṛttiṣu |
kevalaṃ susamaṃ svacchaṃ sa sadaiva vyatiṣṭhata || 2 ||
[Analyze grammar]

tataḥ prabhṛtyasau dṛśyaṃ nājahāra na cātyajat |
kevalaṃ vigatāśaṅkaṃ vartamāne vyavasthitaḥ || 3 ||
[Analyze grammar]

anāratavivekena tena tanmanasā tataḥ |
punaḥ kalaṅkaṃ naivāttamambareṇeva rājasam || 4 ||
[Analyze grammar]

svavivekānusandhānāditi tasya mahīpateḥ |
samyagjñānamanantābhaṃ mano nirmalatāṃ yayau || 5 ||
[Analyze grammar]

anāmṛṣṭavikalpāṃśaścidātmā vigatāmayaḥ |
udiyāya hṛdākāśe tasya vyomnīva bhāskaraḥ || 6 ||
[Analyze grammar]

sa dadarśākhilānbhāvāṃścittantau maṇivattatān |
ātmabhūtānanantātmā sarvabhūtātmakovidaḥ || 7 ||
[Analyze grammar]

prahṛṣṭo na babhūvāsau kadācinna ca duḥkhitaḥ |
prakṛtavyavahāritvātsadaiva samamānasaḥ || 8 ||
[Analyze grammar]

jīvanmukto babhūvāsau tataḥ prabhṛti mānada |
janako jaraḍhajñāno jñātalokaparāvaraḥ || 9 ||
[Analyze grammar]

rājyaṃ kurvanvidehānāṃ janako janajīvitam |
naiva harṣaviṣādābhyāṃ so'vaśaḥ paryatapyata || 10 ||
[Analyze grammar]

nāstameti na codeti guṇadoṣavivarjitaḥ |
arthānarthaiḥ svarājyotthairna glāyati na hṛṣyati || 11 ||
[Analyze grammar]

kurvannapi karotyeṣa na kiñcidapi kutracit |
santiṣṭhatyeva satataṃ jīvanmuktavapuryataḥ || 12 ||
[Analyze grammar]

suṣuptāvasthitasyeva janakasya mahīpateḥ |
bhāvanāḥ sarvabhāvebhyaḥ sarvathaivāstamāgatāḥ || 13 ||
[Analyze grammar]

bhaviṣyannānusandhatte nātītaṃ cintayatyasau |
vartamānaṃ nimeṣaṃ tu hasannevāvatiṣṭhate || 14 ||
[Analyze grammar]

svavicāravaśenaiva tena tāmarasekṣaṇa |
prāptaṃ prāpyamaśeṣeṇa rāma netarayecchayā || 15 ||
[Analyze grammar]

tāvattāvatsvakenaiva cetasā pravicāryate |
yāvad yāvadvicārāṇāṃ sīmāntaḥ samavāpyate || 16 ||
[Analyze grammar]

na tadgurorna śāstrārthānna puṇyātprāpyate padam |
yatsatprasaṅgāduditavicāraviśadāddhṛdaḥ || 17 ||
[Analyze grammar]

snigdhayā nijayā ṛjvyā prajñayaiva vayasyayā |
padamāsādyate rāma na nāma kriyayānyayā || 18 ||
[Analyze grammar]

yasya jvalati tīkṣṇāgrā pūrvāparavicāriṇī |
prajñādīpaśikhā jātu tamāndhyaṃ nānudhāvati || 19 ||
[Analyze grammar]

duruttarā yā vipado duḥkhakallolasaṅkulāḥ |
tīryate prajñayā tābhyo nāvevādbhyo mahāmate || 20 ||
[Analyze grammar]

prajñāvirahitaṃ mūḍhamāpadalpaiva bādhate |
pelavaivānilakalā sārahīnamivolapam || 21 ||
[Analyze grammar]

prajñāvānasahāyo'pi viśāstro'pi visajjanaḥ |
uttaratyeva saṃsārasāgarād rāma potavat || 22 ||
[Analyze grammar]

prajñāvānasahāyo'pi kāryāntamadhigacchati |
duṣprajñaḥ kāryamāsādya pradhānamapi naśyati || 23 ||
[Analyze grammar]

śāstrasajjanasaṃsargaiḥ prajñāṃ pūrvaṃ vivardhayet |
sekasaṃrakṣaṇārambhaiḥ phalaprāptyai latāmiva || 24 ||
[Analyze grammar]

prajñābalabṛhanmūlaḥ kāle satkāryapādapaḥ |
phalaṃ phalatyatisvādu māso bimbamivaindavam || 25 ||
[Analyze grammar]

ya eva yatnaḥ kriyate bāhyārthopārjane naraiḥ |
sa eva yatnaḥ kartavyaḥ pūrvaṃ prajñāvivardhane || 26 ||
[Analyze grammar]

sīmāntaṃ sarvaduḥkhānāmāpadāṃ kośamuttamam |
bījaṃ saṃsāravṛkṣāṇāṃ prajñāmāndyaṃ vivarjayet || 27 ||
[Analyze grammar]

yatsvargād yacca pātālād yad rājyātsamavāpyate |
tatsamāsādyate sarvaṃ prajñākośānmahāmate || 28 ||
[Analyze grammar]

prajñayottīryate ghorādasmātsaṃsārasāgarāt |
nācārairna ca vā tīrthaistapasā ca na rāghava || 29 ||
[Analyze grammar]

yatprāptāḥ sampadaṃ daivīmapi bhūmicarā narāḥ |
prajñāpuṣpalatāyāstatphalaṃ svādu samutthitam || 30 ||
[Analyze grammar]

prajñayā nakharālūnavanavāraṇaraktapāḥ |
jambukairvijitāḥ siṃhāḥ siṃhairhariṇakā iva || 31 ||
[Analyze grammar]

pāmarairapi bhūpatvaṃ prāptaṃ prajñāvaśānnaraiḥ |
svargāpavargayogyatvaṃ prājñasyaiveha dṛśyate || 32 ||
[Analyze grammar]

prajñayā vādinaḥ sarve svavikalpavilāsinaḥ |
jayanti sugataprakhyā ravānabdhiravā iva || 33 ||
[Analyze grammar]

cintāmaṇiriyaṃ prajñā hṛtkośasthā vivekinaḥ |
phalaṃ kalpalatevaiṣā cintitaṃ samprayacchati || 34 ||
[Analyze grammar]

bhavyastarati saṃsāraṃ prajñayā prohyate'dhamaḥ |
śikṣitaḥ pāramāpnoti nāvā naśyatyaśikṣitaḥ || 35 ||
[Analyze grammar]

dhīḥ samyagyojitā pāramasamyagyojitāpadam |
naraṃ nayati saṃsāre vahantī naurivārṇave || 36 ||
[Analyze grammar]

vivekinamasammūḍhaṃ prājñamāśāgaṇotthitāḥ |
doṣā na paribādhante sannaddhamiva sāyakāḥ || 37 ||
[Analyze grammar]

prajñayedaṃ jagatsarvaṃ samyagevāṅga dṛśyate |
samyagdarśinamāyānti nāpado na ca sampadaḥ || 38 ||
[Analyze grammar]

pidhānaṃ paramārkasya jaḍātmā vitato'sitaḥ |
ahaṅkārāmbudo mattaḥ prajñāvātena pāṭyate || 39 ||
[Analyze grammar]

padamatulamupaitumicchatā svaṃ prathamamiyaṃ matireva lālanīyā |
phalamabhipatatā kṛṣīvalena prathamataraṃ nanu kṛṣyate dharaiva || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 12

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: