Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

kramopadeśo nāma sargaḥ |
saptamaḥ sargaḥ |
vasiṣṭhaḥ |
eṣa tāvatkramaḥ proktaḥ sāmānyaḥ sarvajantuṣu |
imamanyaṃ viśeṣaṃ tvaṃ śṛṇu rājīvalocana || 1 ||
[Analyze grammar]

asmin saṃsārasaṃrambhe jātānāṃ dehadhāriṇām |
apavargagatau rāma dvāvimāv uttamau kramau || 2 ||
[Analyze grammar]

ekastāvadguruproktādanuṣṭhānācchanaiśśanaiḥ |
janmanā janmabhirvāpi siddhidaḥ samudāhṛtaḥ || 3 ||
[Analyze grammar]

dvitīyastvātmanaivāśu kiñcidvyutpannacetasaḥ |
bhavati jñānasamprāptirākāśaphalapātavat || 4 ||
[Analyze grammar]

nabhaḥphalanipātābhajñānasampratipattaye |
atremaṃ śṛṇu vṛttāntaṃ prāktanaṃ kathayāmi te || 5 ||
[Analyze grammar]

śṛṇu subhaga kathaṃ mahānubhāvā vyapagatapūrvaśubhāśubhārgaḍaughāḥ |
khapatitaphalavatparaṃ vivekaṃ caramabhavā vimalaṃ samāpnuvanti || 6 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 7

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: