Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

kramasūcanaṃ nāma sargaḥ |
aṣṭamaḥ sargaḥ |
vasiṣṭhaḥ |
astyastamitasarvāpadudyatsampadudāradhīḥ |
videhānāṃ mahīpālo janako nāma vīryavān || 1 ||
[Analyze grammar]

kalpavṛkṣo'rthisārthānāṃ mitrābjānāṃ divākaraḥ |
mādhavo bandhupuṣpāṇāṃ strīṇāṃ makaraketanaḥ || 2 ||
[Analyze grammar]

dvijakairavaśītāṃśurdviṣattimirabhāskaraḥ |
saujanyaratnajaladhirbhuvaṃ viṣṇurivāsthitaḥ || 3 ||
[Analyze grammar]

praphultabālalatike mañjarīpuñjapiñjare |
sa kadācinmadhau mattakokilollāsalāsini || 4 ||
[Analyze grammar]

yayau kusumitābhogaṃ savilāsalatāṅganam |
līlayopavanaṃ kāntaṃ nandanaṃ vāsavo yathā || 5 ||
[Analyze grammar]

tasminvaravane hṛdye kesarāmodimārute |
dūrasthānucaraścārukuñjeṣu vicacāra ha || 6 ||
[Analyze grammar]

atha śuśrāva kasmiṃścittamālavanagulmake |
siddhānāmapradṛśyānāṃ svaprasaṅgādudāhṛtāḥ || 7 ||
[Analyze grammar]

viraktamanasāṃ nityaṃ śailakandaracāriṇām |
imāḥ kamalapattrākṣa gītā gītātmabhāvanāḥ || 8 ||
[Analyze grammar]

draṣṭṛdṛśyasamāyogātpratyayānandaniścayaḥ |
yastaṃ svamātmatattvotthaṃ niṣṣyandaṃ samupāsmahe || 9 ||
[Analyze grammar]

draṣṭṛdarśanadṛśyāni tyaktvā vāsanayā saha |
darśanaprathamābhāsamātmānaṃ samupāsmahe || 10 ||
[Analyze grammar]

nirbhāsanaṃ nirmananamābhāsamananopamam |
abhāvabhāvanābhogaṃ sadātmānamupāsmahe || 11 ||
[Analyze grammar]

dvayormadhyagataṃ nityamasti nāstīti pakṣayoḥ |
prakāśanaṃ prakāśānāmātmānaṃ samupāsmahe || 12 ||
[Analyze grammar]

aśiraskahakārābhamaśeṣākārasaṃsthitam |
ajasramuccarantaṃ taṃ svamātmānamupāsmahe || 13 ||
[Analyze grammar]

santyajya hṛdguheśānaṃ devamanyaṃ prayānti ye |
te ratnamabhivāñchanti tyaktahastasthakaustubhāḥ || 14 ||
[Analyze grammar]

sarvāśāḥ kila santyajya phalametadavāpyate |
yenāśāviṣavallīnāṃ mūlamālā vilūyate || 15 ||
[Analyze grammar]

buddhvāpyatyantavairasyaṃ yaḥ padārtheṣu durmatiḥ |
badhnāti bhāvanāṃ bhūyo naro nāsau sa gardabhaḥ || 16 ||
[Analyze grammar]

utthitānutthitānetānindriyāhīnpunaḥ punaḥ |
hanyādvivekavajreṇa vajreṇeva harirgirīn || 17 ||
[Analyze grammar]

upaśamasukhamāvahetpavitraṃ śamavaśataśśamameti sādhucetaḥ |
praśamitamanasaḥ svake svarūpe bhavati sukhe sthitiruttamā cirāya || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 8

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: