Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

prathamopadeśo nāma sargaḥ |
ṣaṣṭhaḥ sargaḥ |
vasiṣṭhaḥ |
imamevaṃ parispandaṃ karomītyastavāsanam |
pravartate yaḥ kāryeṣu sa mukta iti me matiḥ || 1 ||
[Analyze grammar]

pauruṣīṃ tanumāśritya kecidete kriyāratāḥ |
svargānnarakamāyānti svargaṃ ca narakātpunaḥ || 2 ||
[Analyze grammar]

kecitkukarmaniratā viratāḥ svavivekataḥ |
narakānnarakaṃ yānti duḥkhādduḥkhaṃ bhayādbhayam || 3 ||
[Analyze grammar]

kecitsvavāsanātantubaddhāḥ karmāvaloḍitāḥ |
tiryaktvātsthāvaratanuṃ yānti tiryaktanuṃ tataḥ || 4 ||
[Analyze grammar]

kecidātmavido dhanyā vicāritamanodṛśaḥ |
vicchinnatṛṣṇānigaḍā yānti niṣkevalaṃ padam || 5 ||
[Analyze grammar]

purā katipayānyeva bhuktvā janmāni rāghava |
asmiñjanmani yo muktaḥ sa syād rājasasāttvikaḥ || 6 ||
[Analyze grammar]

jāto'sau vṛddhimabhyeti pārvaṇaścandramā iva |
kuṭajaṃ prāvṛṣīvainaṃ saubhāgyamanugacchati || 7 ||
[Analyze grammar]

yasyedaṃ janma pāścātyaṃ tamāśveva mahāmate |
viśanti vidyā vimalā muktā veṇumivottamam || 8 ||
[Analyze grammar]

āryatā hṛdyatā maitrī somyatā muktatā jñatā |
samāśrayanti taṃ nityamantaḥpuramivāṅganāḥ || 9 ||
[Analyze grammar]

yaḥ kurvan sarvakāryāṇi puṣṭe naṣṭe'tha tatphale |
samaḥ sa sarvakāleṣu na tuṣyati na śocati || 10 ||
[Analyze grammar]

tamāṃsīva divā yānti tatra dvandvāni saṅkṣayam |
śaradīva ghanāstatra guṇā gacchanti śuddhatām || 11 ||
[Analyze grammar]

peśalācāramadhuraṃ sarve vāñchanti taṃ janāḥ |
veṇuṃ madhuranissvānaṃ vane mṛgagaṇā iva || 12 ||
[Analyze grammar]

naraṃ pāścātyajanmānamevamprāyā guṇaśriyaḥ |
jātamevānudhāvanti balākā iva vāridam || 13 ||
[Analyze grammar]

tato'sau guṇasampūrṇo gurumevānugacchati |
sa tamekaṃ vivekena niyojayati pāvanam || 14 ||
[Analyze grammar]

vicāravairāgyavatā cetasā guṇaśālinā |
devaṃ paśyatyathātmānamekarūpamanāmayam || 15 ||
[Analyze grammar]

ato rāma vicāreṇa cāruṇā śāntacetasā |
prabodhanīyaṃ prathamaṃ mano mananamantharam || 16 ||
[Analyze grammar]

ye hi pāścātyajanmānaste hi suptaṃ manomṛgam |
prabodhayanti prathamaṃ guṇagītairmahāguṇāḥ || 17 ||
[Analyze grammar]

prathitaguṇān sugurūnniṣevya yatnādamaladhiyā pravicārya cittaratnam |
gatimamalāmupayāti mānavo'smiñjagati vilokya ciraṃ prakāśamantaḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 6

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: