Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

kacagāthā nāma sargaḥ |
ekacatvāriṃśaḥ sargaḥ |
vasiṣṭhaḥ |
annapānāṅganāsaṅgādṛte nāstīha kiñcana |
śubhaṃ vastvavisaṃvādi mahān kimabhivāñchatu || 1 ||
[Analyze grammar]

tiryañcaḥ paśavo mūḍhā yena tuṣyantyasādhavaḥ |
bhogādinā kathaṃ tena ratimāyānti sādhavaḥ || 2 ||
[Analyze grammar]

bhogaiḥ kṛpaṇasarvasvairādimadhyāntapelavaiḥ |
viśvāsaṃ yānti ye loke tairalaṃ naragardabhaiḥ || 3 ||
[Analyze grammar]

itaḥ keśā ito raktamitīyaṃ pramadātanuḥ |
etayā toṣamāyānti sārameyā na mānavāḥ || 4 ||
[Analyze grammar]

mṛnmahī dāru taravo deho māṃsaṃ dṛṣadgiriḥ |
adho bhūrambaraṃ pṛṣṭhe kimapūrvaṃ sukhāya yat || 5 ||
[Analyze grammar]

mātrāsparśānusāriṇyo vivekapadabhaṅgurāḥ |
mohāyaiva parāmṛṣṭāḥ sakalā lokasaṃvidaḥ || 6 ||
[Analyze grammar]

sarvasyā eva paryante śubhāyā api saṃsthiteḥ |
malinaṃ duḥkhamastyeva jvālāyā iva kajjalam || 7 ||
[Analyze grammar]

āgamāpāyato'nityā manaṣṣaṣṭhendriyakriyāḥ |
latā nāgendramiva tā dhārayanti na satpadam || 8 ||
[Analyze grammar]

putrikā raktamāṃsasya kānteyamiti sādaram |
svadehanāmnyasthicaye śliṣyate seti kaḥ kramaḥ || 9 ||
[Analyze grammar]

sarvaṃ satyamidam rāma sthiramajñasya tuṣṭaye |
jñasyāsthiramasatyaṃ ca jagad rāma na tuṣṭaye || 10 ||
[Analyze grammar]

abhukte'pi viṣe yaiṣā viṣamūrchāṃ prayacchati |
tāṃ parityajya bhāvāsthāmātmaikatvājjñatāṃ vraja || 11 ||
[Analyze grammar]

anātmanyātmabhāvena cittaṃ sthitimupāgatam |
yadā tadedamāyātaṃ jagajjālamasanmayam || 12 ||
[Analyze grammar]

vāsanāvaśato brahmamanasā kalpitaṃ vapuḥ |
tejasāśritakuḍyena hemābhatvamivātmanaḥ || 13 ||
[Analyze grammar]

rāmaḥ |
vairiñcapadamāsādya mano brahmanmahāmate |
idaṃ jagatsughanatāṃ kathamānayati kramāt || 14 ||
[Analyze grammar]

vasiṣṭhaḥ |
garbhatalpātsamutthāya padmajaḥ prathamaṃ śiśuḥ |
brahmeti śabdamakarodbrahmā tena sa ucyate || 15 ||
[Analyze grammar]

saṅkalpajālarūpasya manasaḥ kalpitākṛteḥ |
akarottasya saṅkalpalakṣmīḥ padamathāntare || 16 ||
[Analyze grammar]

tataḥ saṅkalpayāmāsa pūrvaṃ tejo mahāprabham |
lasadagnilatācakravakrīkṛtadigantaram || 17 ||
[Analyze grammar]

ṛkṣapratimaniṣṭhyūtakarkaśāgnikaṇotkaram |
muñjapiñjaraparyantahemakānanitāmbaram || 18 ||
[Analyze grammar]

jvālāhemalatājālajaṭālanijamaṇḍalam |
kacatprasaraduddāmakarakuṇḍalamaṇḍitam || 19 ||
[Analyze grammar]

taccharīri manastasmiṃstatastejasi bhāsvare |
ātmākārasamākāraṃ bhāskaraṃ samakalpayat || 20 ||
[Analyze grammar]

sa tatastejasastasmādabhyudeti divākaraḥ |
jvālāmaṇḍalamadhyastho jvalatkanakakuṇḍalaḥ || 21 ||
[Analyze grammar]

jvālājaṭābhāradharo vāntavisphārapāvakaḥ |
jvālāvilāsāvayavaḥ pūritākāśamaṇḍalaḥ || 22 ||
[Analyze grammar]

atha brahmā mahābuddhiranyāṃstāṃstejasaḥ kaṇān |
akasmātpratibhātena vimānatvena cāruṇā || 23 ||
[Analyze grammar]

kṣaṇātsaṅkalpayāmāsa dadarśa ca tathaiva tān |
saṅkalpānantaraṃ jātānvidvāñchabdagaṇāniva || 24 ||
[Analyze grammar]

sthitireṣā mahābāho pratisargaṃ svayambhuvaḥ |
pratyahaṃ ca pratijagatsaṅkalpitasurāsurā || 25 ||
[Analyze grammar]

kālaṃ kālavibhaktīśca nakṣatrāṇi grahāṃstathā |
saritaḥ sāgarāndvīpāndiśaśśailāṃstathāvanim || 26 ||
[Analyze grammar]

devāndaityānnarānnāgān gandharvānyakṣarākṣasān |
akalpayadayaṃ brahmā taraṅgāniva sāgaraḥ || 27 ||
[Analyze grammar]

teṣāṃ deśān girīṃścaiva vimānānyuttamāni ca |
karmāṇi pravibhaktāni padmajaḥ samakalpayat || 28 ||
[Analyze grammar]

te'pi saṅkalpasamprāptasiddhayaḥ sarvaśaktayaḥ |
yathāsaṅkalpitaṃ vastu kṣaṇāddadṛśuragrataḥ || 29 ||
[Analyze grammar]

saṅkalpayantyathānyāṃste nānābhūtagaṇānbahūn |
te'pyanyāṃstatra te'pyanyāṃste'pyanyānvividhānapi || 30 ||
[Analyze grammar]

saṃsmṛtya vedāṃstadanu yajñakramaguṇānvitān |
jagadgṛhavadhūṃ brahmā maryādāṃ samakalpayat || 31 ||
[Analyze grammar]

brāhmaṃ rūpamupādāya mano māyi mahadvapuḥ |
tanotītthamimāṃ sṛṣṭiṃ bhūtasantatisaṅkulām || 32 ||
[Analyze grammar]

samudrācalavṛkṣāḍhyāṃ kṛtalokāntarakramām |
merubhūpīṭhadikkuñjajaṭālodaramaṇḍalām || 33 ||
[Analyze grammar]

sukhaduḥkhajarājanmamaraṇavyādhivedhitām |
rāgadveṣabhayāviddhāṃ guṇatrayamayātmikām || 34 ||
[Analyze grammar]

manobhistairviriñcotthairyad yathā kalpitaṃ purā |
tattathaivākhilaṃ dṛṣṭaṃ dṛśyate'dyāpi māyayā || 35 ||
[Analyze grammar]

itthaṃ sarveṣu sargeṣu keṣucittvatha vāpyajaḥ |
saṅkalpayati saṃsāraṃ paripaśyati ca sthiram || 36 ||
[Analyze grammar]

moha evamayaṃ mithyā jāgataḥ sthiratāṃ gataḥ |
saṅkalpanena manasā kalpito'virataṃ svayam || 37 ||
[Analyze grammar]

saṅkalpavaśataḥ sarvāḥ prasaranti jagatkriyāḥ |
saṅkalpavaśato devī niyatirniyatā sthitā || 38 ||
[Analyze grammar]

ropitāyāṃ prajānāthaiḥ sṛṣṭau sa kamalodbhavaḥ |
brahmā sañcintayatyeṣa padmāsanagataḥ prabhuḥ || 39 ||
[Analyze grammar]

manasspandanamātreṇa citraṃ citreyamutthitā |
sṛṣṭirābhoginī sphāravyavahāravikāriṇī || 40 ||
[Analyze grammar]

indropendranarendrāḍhyā śailasāgarasaṅkulā |
pātālarododigvargamārgasaṅkaṭakoṭarā || 41 ||
[Analyze grammar]

saṅkalpajālamakhilaṃ mayedamahitaṃ tatam |
adhunā viramāmyasmātsaṅkalpollāsanakramāt || 42 ||
[Analyze grammar]

iti niścitya viratas kalpanānarthasaṅkaṭāt |
anādimatparaṃ brahma smaratyātmānamātmanā || 43 ||
[Analyze grammar]

tamāsādya tadābhāse pade galitamānasaḥ |
sukhaṃ tiṣṭhati śāntātmā talpe'dhvaśramavāniva || 44 ||
[Analyze grammar]

nirmamo nirahaṅkāraḥ parāṃ śāntimupāgataḥ |
avikṣubdha ivāmbhodhirātmanātmani tiṣṭhati || 45 ||
[Analyze grammar]

dhyānātkadācidbhagavān svayaṃ viramati prabhuḥ |
cidvaśātsalilaspandātsomyatvādiva vāridhiḥ || 46 ||
[Analyze grammar]

vicārayati saṃsāraṃ sukhaduḥkhasamanvitam |
āśāpāśaśatairbaddhaṃ rāgadveṣabhayāturam || 47 ||
[Analyze grammar]

tataḥ sa karuṇākrāntamanā bhūtavibhūtaye |
karotīha mahārthāni śāstrāṇi vividhāni ca || 48 ||
[Analyze grammar]

adhyātmajñānagarbhāṇi vedavedāntavanti ca |
purāṇādīni cānyāni muktaye sarvadehinām || 49 ||
[Analyze grammar]

punastatparamālambya padamāpadvivarjitam |
svasthastiṣṭhati śāntātmā nirmandara ivārṇavaḥ || 50 ||
[Analyze grammar]

avalokya jagacceṣṭāṃ maryādāyāṃ niyojya ca |
brahmā kamalapīṭhasthaḥ punaḥ svātmani tiṣṭhati || 51 ||
[Analyze grammar]

kevalaṃ janmasaṃskāravaśatastasya tadvapuḥ |
apunarjananāyaiva cakrabhramavadāsthitam || 52 ||
[Analyze grammar]

na rocate'sya santyāgo vapuṣo na ca saṅgrahaḥ |
nātmā na cetarannehā na sthitirnāsthitistathā || 53 ||
[Analyze grammar]

sarvabhāvasamārambhaḥ samaḥ sarvāsu vṛttiṣu |
paripūrṇārṇavākāro mukta evāvatiṣṭhate || 54 ||
[Analyze grammar]

kadācitkevalaṃ sarvasaṅkalpaparihīnayā |
yadṛcchayānugrahārthaṃ lokānāṃ pravibudhyate || 55 ||
[Analyze grammar]

eṣā brāhmī sthitiḥ puṇyā yā mayoktā mahāmate |
jātiṃ viddhi surānīke tāmetāṃ sāttvikīmiti || 56 ||
[Analyze grammar]

visarge paramākāśe brahmaṇo yā manaḥkalā |
udeti prathamaṃ saiṣā brahmatvaṃ samupāśnute || 57 ||
[Analyze grammar]

sarge sthitiṃ gate tvanyā yodeti kalanā parā |
sā vyomānilamāśritya praviṣyauṣadhipallavān || 58 ||
[Analyze grammar]

kācitsuratvamāyāti puruṣatvamathāparā |
kācittiryaktvamāyāti kācidāyāti yakṣatām || 59 ||
[Analyze grammar]

candraraśmipraṇālena gṛhītauṣadhipallavā |
yā yatsattvaṃ samabhyeti sā tadevāśu jāyate || 60 ||
[Analyze grammar]

jātā saṃsargavaśatastasminneva hi janmani |
badhyate mucyate vāsau svacamatkārabhedataḥ || 61 ||
[Analyze grammar]

itthaṃ gatā sthitimiyaṃ kila rāmabhadra sṛṣṭiḥ sphuṭaṃ prakaṭasaṅkaṭakarmabandhā |
āvirbhavadvividhaveṣavihārabhārasaṃrambhagarbhavidhurā kalanāpadena || 62 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 41

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: