Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

kamalajavyavahāro nāma sargaḥ |
dvācatvāriṃśaḥ sargaḥ |
vasiṣṭhaḥ |
asminbhagavati brahmaṇyamalaṃ padamāsthite |
pitāmahe mahābāho kṛtasargavyavasthitau || 1 ||
[Analyze grammar]

jagajjīrṇāraghaṭṭe'sminvahati svavyavasthayā |
viprotabhūtaghaṭayā rajjvā jīvitatṛṣṇayā || 2 ||
[Analyze grammar]

brahmottheṣu ca jīveṣu viśatsu bhavapañjaram |
vāsanālūnaśīrṇeṣu payorāśiṃ payassviva || 3 ||
[Analyze grammar]

āgateṣvīśvarādvyomavātamadhyavivartiṣu |
manassvanyeṣu vātāntāl lolālātātkaṇeṣviva || 4 ||
[Analyze grammar]

anārataṃ viniryānti viśantyanye tathābhitaḥ |
rāma brahmaṇi jīvaughāstaraṅgā iva vāridhau || 5 ||
[Analyze grammar]

anādyantapadotpannāḥ kalanāpadamāgatāḥ |
bhūtākāśaṃ viśantyanye dhūmaśriya ivāmbudam || 6 ||
[Analyze grammar]

ekatāṃ tatra gacchanti bhūtatanmātramaṇḍalaiḥ |
mandārakusumāmodā yathā madhuramārutaiḥ || 7 ||
[Analyze grammar]

te tu tanmātravātena tatprāṇatvamupeyuṣā |
ākramyante pracaṇḍena daityaughenāmarā iva || 8 ||
[Analyze grammar]

bhūtaprāṇānilotthena tena gandhavahena te |
niveśyante śarīreṣu gandhā ghrāṇavraṇeṣviva || 9 ||
[Analyze grammar]

teṣu bhūtaśarīreṣu jīvā gacchanti vīryatām |
tato jagati jāyante bhavanti prāṇinaḥ sphuṭāḥ || 10 ||
[Analyze grammar]

anye dhūmādimārgeṇa garbhatāmetya dehinām |
prāṇitāmupagacchanti ciraṃ sthāvaratāṃ ca vā || 11 ||
[Analyze grammar]

kecitpavanamārgeṇa śālikoṭaraśāyinaḥ |
vīryatāmetya jāyante vividhāḥ prāṇadharmiṇaḥ || 12 ||
[Analyze grammar]

kācidutpannamātraiva rāma jīvaparamparā |
tanmātravalitā tāvattiṣṭhatyambarakoṭare || 13 ||
[Analyze grammar]

udeti yāvadbhagavāninduruddāmamaṇḍalaḥ |
kṣīrāmbubhirivālolaiḥ plāvayan raśmibhirjagat || 14 ||
[Analyze grammar]

tatasteṣvatiramyeṣu candraraśmiṣu sā padam |
karoti vihagī lolā vṛkṣādvṛkṣāntareṣviva || 15 ||
[Analyze grammar]

tebhyo'pi candraraśmibhyo viśatyoṣadhipallavān |
navaṃ kumudinīṣaṇḍaṃ padminībhya ivālinī || 16 ||
[Analyze grammar]

tayauṣadhiphalānyantaḥ svādavanti bhavantyalam |
ikṣunālyo raseneva yānti pīvaratāmapi || 17 ||
[Analyze grammar]

phaleṣu teṣu badhnāti padamindukaracyutā |
jīvālī kṣīrapūrṇeṣu mātṛstanabhareṣviva || 18 ||
[Analyze grammar]

tāḥ phalāvalayaḥ pakvā bhakṣyante yaiśśarīribhiḥ |
teṣveva vīryamāgatya tiṣṭhantyapravibodhitāḥ || 19 ||
[Analyze grammar]

prasuptavāsanājālā jīvaśrīrgarbhapañjaram |
adhitiṣṭhati bījaśrīḥ suptapattrā yathā ghaṭam || 20 ||
[Analyze grammar]

yathā kāṣṭhe sthito vahniryathā mṛdi ghaṭaḥ sthitaḥ |
yathā kṣīre sthitaṃ sarpirvīrye jīvastathā sthitaḥ || 21 ||
[Analyze grammar]

anena kramayogena parāgatya maheśvarāt |
adṛṣṭānyaśarīraśrīrjāyate yo naro bhuvi || 22 ||
[Analyze grammar]

sa hi sāttvikajātiḥ syādudāravyavahāravān |
tenaiva mokṣabhāgī cejjanmanā tatsa sāttvikaḥ || 23 ||
[Analyze grammar]

athetthaṃ yonimāsādya bhuktvā janmaparamparām |
mokṣārthaṃ prāptajanmā cettatsa rājasasāttvikaḥ || 24 ||
[Analyze grammar]

pāścātyajanmanaḥ puṃsaḥ kramaṃ vakṣyāmi te'dhunā |
rāma rājasasattvasya mokṣamāyātyasau yathā || 25 ||
[Analyze grammar]

prāthamyena ya āyātaḥ saṃsāramatisāttvikaḥ |
sa kadācitkvacitkaścitsambhavatyanaghākṛte || 26 ||
[Analyze grammar]

sambhavantīha puruṣā rāma rājasasāttvikāḥ |
pravicāryāsta evāto gantavyaṃ ceha taddṛśā || 27 ||
[Analyze grammar]

prāthamyena samāyātā ye padātparamātmanaḥ |
durlabhāḥ puruṣā rāma te mahāguṇaśālinaḥ || 28 ||
[Analyze grammar]

ye cānye vividhā mūkā mūḍhāstāmasajātayaḥ |
teṣāṃ sthāvaratulyānāṃ kiṃ tad rāma vicāryate || 29 ||
[Analyze grammar]

katipayādhigatātmabhavāntaraḥ prakṛtajanmani labhyamahāpadaḥ |
ayamiha pravicāraṇayogyatāmanugato nanu rājasasāttvikaḥ || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 42

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: