Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

pūrṇāśayarūpavarṇanaṃ nāma sargaḥ |
catvāriṃśaḥ sargaḥ |
vasiṣṭhaḥ |
atraiva vastunyucite śṛṇu rāghava pūrvajāḥ |
kacena gāthā yā gītā bārhaspatyena pāvanīḥ || 1 ||
[Analyze grammar]

kasmiṃścinmerugahane tiṣṭhan suraguroḥ sutaḥ |
kadācidabhyāsavaśādviśrāntiṃ prāpadātmani || 2 ||
[Analyze grammar]

samyagjñānāmṛtāpūrṇā matirnāramatāsya sā |
pañcabhūtamaye mlāne dṛśye'sminpelavātmani || 3 ||
[Analyze grammar]

tena nirviṇṇa iva sa ātmatattvādṛte param |
apaśyan samuvācedameko gadgadayā girā || 4 ||
[Analyze grammar]

kiṃ karomi kva gacchāmi kiṃ gṛhṇāmi tyajāmi kim |
ātmanā pūritaṃ viśvaṃ mahākalpāmbunā yathā || 5 ||
[Analyze grammar]

duḥkhamātmā sukhaṃ caiva khamāśāstvamahaṃ tathā |
sarvamātmamayaṃ jātaṃ kaṣṭaṃ naṣṭo'hamātmanā || 6 ||
[Analyze grammar]

sabāhyābhyantaraṃ deheṣvadha ūrdhvaṃ ca dikṣu ca |
ita ātmā tathehātmā nāstyanātmamayaṃ kvacit || 7 ||
[Analyze grammar]

sarvatraiva sthito hyātmā sarvamātmani saṃsthitam |
sarvamevedamātmaivamātmanyeva namāmyaham || 8 ||
[Analyze grammar]

na tadasti na yatrāhaṃ na tadasti na yanmayi |
kimanyadabhivāñchāmi kevalaṃ praśamāmyaham || 9 ||
[Analyze grammar]

ātmanātmani yenāhaṃ namāmyāpūritātmanā |
upaśāmyāmi tenāntaḥ kvānyatrābhipatāmyaham || 10 ||
[Analyze grammar]

ahamagnirahaṃ vāyurahaṃ bhūrahamambaram |
yannāhaṃ nāsti tatkiñcitsarvamevāhamātatam || 11 ||
[Analyze grammar]

āpūritāpāranabhomahābhairavarūpavān |
sarvasaṃvinmayaḥ pūrṇastiṣṭhāmyekārṇavopamaḥ || 12 ||
[Analyze grammar]

ityevaṃ bhāvayanbhāvaṃ kanakācalakuñjake |
uccārayannathoṅkāraṃ ghaṇṭāsvanamiva kramāt || 13 ||
[Analyze grammar]

oṅkārasya kalāmardhāṃ pāścātyāṃ vālakomalām |
nāntarasthena bāhye na bhāvayanparame hṛdi || 14 ||
[Analyze grammar]

vyapagatakalanākalaṅkaśuddho hṛdayanirantaralīnavātavṛttiḥ |
gataghanaśaradambaropamānaḥ kaca upalācalamūrtimānatiṣṭhat || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 40

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: