Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

dāśūropākhyāne dāśūradigavalokanaṃ nāma sargaḥ |
trayastriṃśaḥ sargaḥ |
vasiṣṭhaḥ |
tataḥ prabhṛti tatrāsau prasiddhastāpasāśrame |
kadambadāśūra iti śūrastapasi dāruṇe || 1 ||
[Analyze grammar]

tasmiṃl latādale sthitvā vilokya kakubhaḥ kṣaṇam |
dṛḍhaṃ padmāsanaṃ baddhvā digbhyaḥ pratyāhṛtātmanā || 2 ||
[Analyze grammar]

ajñātaparamārthena kriyāmātre ca tiṣṭhatā |
phalakārpaṇyayuktena manasā so'karonmakham || 3 ||
[Analyze grammar]

nabhogatalatāpattrasaṃsthitena vanāntare |
sarvāḥ svamanasā tena kṛtā yajñakriyāḥ kramāt || 4 ||
[Analyze grammar]

tatrāsau daśa varṣāṇi manasaivāyajatsurān |
gavāśvanaramedhādyairyajñairvipuladakṣiṇaiḥ || 5 ||
[Analyze grammar]

kālenāmalatāṃ yāte vitate tasya cetasi |
balādavatatārāntarjñānamātmaprasādajam || 6 ||
[Analyze grammar]

tato viśīrṇāvaraṇo vigaladvāsanāmalaḥ |
avasatpallave tasminmunirvigatakalmaṣaḥ || 7 ||
[Analyze grammar]

sa dadarśaikadā tasyāṃ latāyāmagrataḥ sthitām |
vanadevīṃ viśālākṣīmālolakusumāmbarām || 8 ||
[Analyze grammar]

kāminīkāntavadanāṃ madaghūrṇitalocanām |
nīlotpalāmodavatīmatīva sumanoharām || 9 ||
[Analyze grammar]

tāmuvācānavadyāṅgīṃ sa munirvinatānanām |
kokilaḥ kusumāpūranatāṃ vanalatāmiva || 10 ||
[Analyze grammar]

kā tvamutpalapattrākṣi parivikṣobhitasmarā |
vayasyāmiva puṣpāḍhyāṃ latāṃ kimadhitiṣṭhasi || 11 ||
[Analyze grammar]

ityuktā mṛgaśāvākṣī gaurī pīnapayodharā |
munimāha manohāri mugdhākṣaramidaṃ vacaḥ || 12 ||
[Analyze grammar]

yāni yāni durāpāni vāñchitāni mahītale |
prāpyante tāni tānyāśu mahatāmeva yācñayā || 13 ||
[Analyze grammar]

ahamasmiṃl latākīrṇe tvatkadambābhyalaṅkṛte |
latālīlālayā brahmanvipine vanadevatā || 14 ||
[Analyze grammar]

hyaścaitrasitapakṣasya trayodaśyāṃ smarotsave |
babhūva vanadevīnāṃ samājo nandane vane || 15 ||
[Analyze grammar]

sāmodapuṣpabhramare kokilāliparicchadā |
tatrāhamagamaṃ nātha trailokyalalanāsadaḥ || 16 ||
[Analyze grammar]

tato dṛṣṭā mayā sarvā vayasyā madanotsave |
aputrayā putrayutāstenāhaṃ duḥkhitā bhṛśam || 17 ||
[Analyze grammar]

tvayi sarvārthisārthasya bṛhatkalpatarau sthite |
anātheva kathaṃ nātha kila śocyāsmyaputrikā || 18 ||
[Analyze grammar]

dehi me bhagavanputraṃ no ceddehamihāgnaye |
prakaromyāhutiṃ putraduḥkhadāhopaśāntaye || 19 ||
[Analyze grammar]

tāmityuktavatīṃ tanvīṃ vihasya munipuṅgavaḥ |
prāha hastagataṃ puṣpaṃ tasyai dattvā dayānvitaḥ || 20 ||
[Analyze grammar]

gaccha tanvaṅgi māsena pūjārhamalilocanam |
prasoṣyase sutaṃ kāntaṃ prasūnamiva sallatā || 21 ||
[Analyze grammar]

kiṃ tvasau maraṇāveśapāpinyetastvayā yataḥ |
yācitaḥ kṛcchrasamprāpyajñānastena bhaviṣyati || 22 ||
[Analyze grammar]

ityuktvā sa munistanvīṃ prasannamukhamaṇḍalām |
paricaryāṃ karomīti prārthanotkāṃ vyasarjayat || 23 ||
[Analyze grammar]

sā jagāmātmasadanaṃ so'tiṣṭhatsvātmanā saha |
avahatkramaśaḥ kāla ṛtusaṃvatsarāṅkitaḥ || 24 ||
[Analyze grammar]

atha dīrgheṇa kālena saivotpalavilocanā |
dvādaśābdamupādāya sutaṃ munimupāyayau || 25 ||
[Analyze grammar]

sampraṇamyopaviśyāgre munimindusamānanā |
uvāca kalayā vācā cūtadrumamivālinī || 26 ||
[Analyze grammar]

ayaṃ sa bhagavanbhavyaḥ kumāraḥ putra āvayoḥ |
kṛto mayā samagrāṇāṃ kalānāṃ kila kovidaḥ || 27 ||
[Analyze grammar]

prabho kevalametena jñānaṃ nādhigataṃ śubham |
yena saṃsārayantre'sminna punaḥ paripīḍyate || 28 ||
[Analyze grammar]

jñānaṃ tvamevāsya vibho kṛpayopadiśādhunā |
ko hi nāma kule jātaṃ putraṃ maurkhye niyojayet || 29 ||
[Analyze grammar]

evaṃvadantīṃ sa munirmacchiṣyamabale sutam |
ihaiva sthāpayainaṃ tvamityuktvā tāṃ vyasarjayat || 30 ||
[Analyze grammar]

tasyāṃ gatāyāṃ sa piturantevāsitayā tadā |
atiṣṭhatsaṃyato dhīmānarkasyevāruṇaḥ puraḥ || 31 ||
[Analyze grammar]

kadarthaprāpyavijñānaṃ tataścitrābhiruktibhiḥ |
ciraṃ kālamasau tatra muniḥ putraṃ vyabodhayat || 32 ||
[Analyze grammar]

ākhyāyikākhyānaśatairdṛṣṭāntairdṛṣṭakalpitaiḥ |
tathetihāsavṛttāntairvedavedāntaniścayaiḥ || 33 ||
[Analyze grammar]

anudvegitayā nityaṃ vistareṇa kathākramaiḥ |
anubhūtimupārūḍhai rūḍhairatidhiyāṃ dhiyi || 34 ||
[Analyze grammar]

anubhavavaśato rasātiriktairalamucitārthavacogaṇairmahātmā |
jalada iva śikhaṇḍinaṃ purassthaṃ tanayamabodhayadambare maharṣiḥ || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 33

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: