Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

dāśūropākhyāne kadambavarṇanaṃ nāma sargaḥ |
dvātriṃśaḥ sargaḥ |
vasiṣṭhaḥ |
tamathāsau mahābuddhiḥ phalapallavaśālinam |
ānandamantharamanāḥ puṣparūpācalopamam || 1 ||
[Analyze grammar]

kadambaṃ rodasīstambhamāruroha vanasthitam |
ekārṇavagataṃ śauriḥ kalpavṛkṣamivonnatam || 2 ||
[Analyze grammar]

tatrāsau vyomalagnāyāśśākhāyāḥ prāntapallave |
viveśādhigatākāśamaiḍūkaprāntabuddhavat || 3 ||
[Analyze grammar]

athopaviśya mṛduni navapallavaviṣṭare |
kṣaṇamālokitāstena diśaḥ kautukamantharam || 4 ||
[Analyze grammar]

saridekāvalīramyāśśailendrastanakuṭmalāḥ |
nirmalākāśakavarā lolanīlāmbudālakāḥ || 5 ||
[Analyze grammar]

nīlaśādvalavasanāḥ puṣpagauravanāṅgikāḥ |
gṛhītasāgarāpūrṇakalaśāḥ purabhūṣaṇāḥ || 6 ||
[Analyze grammar]

dhṛtapraphullapadminyaḥ sugandhimukhamārutāḥ |
grāmaghuṅghumakākalyo nirjharāravanūpurāḥ || 7 ||
[Analyze grammar]

dyumūrdhāno mahīpādā vanālīromarājayaḥ |
jaṅgalorunitambinyaścandrārkakṛtakuṇḍalāḥ || 8 ||
[Analyze grammar]

śālisañcārakedāracandanasthāsakāṅkitāḥ |
śikharorasijālagnahimaśubhrāmbudāṃśukāḥ || 9 ||
[Analyze grammar]

mahārṇavapayaḥpūranavamaṇḍanadarpaṇāḥ |
vṛkṣaughagharmapulakā bhuvanāntaḥpurāntarāḥ || 10 ||
[Analyze grammar]

ārtavasnānadhāriṇyo lagnasūryāṃśukuṅkumāḥ |
vicitrakusumopetāścandrāṃśusitacandanāḥ || 11 ||
[Analyze grammar]

gaganatalalatādalopaviṣṭaḥ prasṛtavanāvalivārivāhaveṣāḥ |
tribhuvanavanitā dadarśa hṛṣṭaḥ kusumanirantaramaṇḍitā daśāśāḥ || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 32

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: