Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

jīvanicayasaṃsthānopadeśo nāma sargaḥ |
ṣaḍviṃśaḥ sargaḥ |
rāmaḥ |
krameṇānena yenāptā jīvena sthitirātmanaḥ |
sa kathaṃ bhagavandehaṃ samādatte'sthipañjaram || 1 ||
[Analyze grammar]

vasiṣṭhaḥ |
pūrvameva mayā proktaṃ rāma kiṃ nāvabudhyase |
pūrvāparavicārārhā śemuṣī kva gatā tava || 2 ||
[Analyze grammar]

yadidaṃ hi śarīrādi jagatsthāvarajaṅgamam |
ābhāsamātramevaitadasatsvapna ivotthitam || 3 ||
[Analyze grammar]

dīrghasvapno hyayaṃ rāma mithyaivānagha dṛśyate |
dvicandravibhramākāro bhramārtabhrāntaśailavat || 4 ||
[Analyze grammar]

praśāntājñānanidraḥ sannūnaṃ galitabhāvanaḥ |
prabuddhacetāḥ saṃsārasvapnaṃ paśyanna paśyati || 5 ||
[Analyze grammar]

svabhāvakalpito rāma jīvānāṃ sarvadaiva hi |
āmokṣapadasamprāpti saṃsāro'styātmano'ntare || 6 ||
[Analyze grammar]

svabhāvakalpito nityaṃ sarvasyāstyātmano'ntare |
jīvasya taralaḥ kāya āvartaḥ payaso yathā || 7 ||
[Analyze grammar]

bīje yathāṅkuraḥ sphāraḥ pallavaścāṅkure yathā |
pallave ca yathā puṣpaṃ puṣpakośe phalaṃ yathā || 8 ||
[Analyze grammar]

yataśca kalpanārūpo deho'sti manaso'ntare |
bahīrūpatayā rāma tato'styeveha sa sphuṭaḥ || 9 ||
[Analyze grammar]

ya eva pratibhāso'sya manasaḥ kila jāyate |
sa evāśu bhavatyetanmṛtpiṇḍo ghaṭako yathā || 10 ||
[Analyze grammar]

pratibhāsata evedaṃ manassaṅkalpamātrakam |
jagad rāghava no satyaṃ mṛgatṛṣṇājalaṃ yathā || 11 ||
[Analyze grammar]

pratibhāsena caitena deho'yaṃ dṛśyate puraḥ |
bhītibhrāntena bālena vetālo'gragato yathā || 12 ||
[Analyze grammar]

ādisarge purā kāyapratibhāso'sya cetasaḥ |
yaḥ sa eva vibhurbrahmā padmakośagṛhe sthitaḥ || 13 ||
[Analyze grammar]

tatsaṅkalpakrameṇaiva tataḥ sthitimupāgatā |
iyaṃ sṛṣṭiraparyantā māyeva ghanamāyayā || 14 ||
[Analyze grammar]

rāmaḥ |
jīvo manaḥpadaṃ prāpya vairiñcapadamāgataḥ |
yathā brahmaṃstathā sarvaṃ vistareṇa vadāśu me || 15 ||
[Analyze grammar]

vasiṣṭhaḥ |
brāhmaṃ śṛṇu mahābāho śarīragrahaṇe kramam |
nidarśanena tenaiva jāgatīṃ jñāsyasi sthitim || 16 ||
[Analyze grammar]

dikkālādyanavacchinnamātmatattvaṃ svaśaktitaḥ |
līlayaiva yadādatte dikkālakalitaṃ vapuḥ || 17 ||
[Analyze grammar]

tadetajjīvaparyāyaṃ vāsanāveśatatparaṃ |
manaḥ sampadyate lolaṃ kalanākalanonmukham || 18 ||
[Analyze grammar]

kalayantī manaśśaktirādau bhāvayati kṣaṇāt |
ākāśabhāvanāmacchāṃ śabdabījarasonmukhīm || 19 ||
[Analyze grammar]

tatastadghanatāṃ yātaṃ ghanaspandaṃ kramānmanaḥ |
bhāvayatyanilaspandaṃ sparśabījarasonmukham || 20 ||
[Analyze grammar]

tābhyāmākāśavātābhyāmāmṛṣṭābhyāṃ manodṛśā |
śabdasparśasvarūpābhyāṃ saṅgharṣājjanyate'nalaḥ || 21 ||
[Analyze grammar]

manastadghanatāṃ prāpya tato bhāvayati kṣaṇāt |
prākāśyamamalālokamālokastena vardhate || 22 ||
[Analyze grammar]

manastādṛgguṇagaṇaṃ rasatanmātravedanam |
kṣaṇāccinotyapāṃ śaityaṃ jalasaṃvittato bhavet || 23 ||
[Analyze grammar]

tatastādṛgguṇagaṇaṃ mano bhāvayati kṣaṇāt |
svarūpaṃ gandhavatsthūlaṃ yenodeṣyati medinī || 24 ||
[Analyze grammar]

athedaṃ bhūtatanmātraveṣṭitaṃ tanutāṃ jahat |
vapurvahnikaṇākāraṃ sphuritaṃ vyomni paśyati || 25 ||
[Analyze grammar]

ahaṅkārakalāyuktaṃ buddhijīvasamanvitam |
tatpuryaṣṭakamityuktaṃ bhūtahṛtpadmaṣaṭpadaḥ || 26 ||
[Analyze grammar]

tasmiṃstattīvrasaṃvegādbhāvayadbhāsuraṃ vapuḥ |
sthūlatāṃ eti pākena mano bhavyaphalaṃ yathā || 27 ||
[Analyze grammar]

mūṣāsthadrutahemābhaṃ sphuritaṃ vimalāmbare |
sanniveśamathādatte tattejaḥ svaṃ svabhāvataḥ || 28 ||
[Analyze grammar]

tasmin svasanniveśe'tha tejaḥpuñjamaye manaḥ |
bhajate bhāvanāṃ sphāre niścitāmātatāṃ svataḥ || 29 ||
[Analyze grammar]

ūrdhvaṃ śiraḥpīṭhamayīmadhaḥ pādamayīṃ tathā |
pārśvayorhastasaṃsthānāṃ madhye codaradharmiṇīṃ || 30 ||
[Analyze grammar]

prakaṭāvayavo bālo jvālājālāmalākṛtiḥ |
manorathavaśopāttavapustiṣṭhatyasāvatha || 31 ||
[Analyze grammar]

evaṃ svavāsanāveśātkalpitāṅgaṃ mano muneḥ |
nayatyupacayaṃ dehaṃ svaṃ svabhāvamṛturyathā || 32 ||
[Analyze grammar]

kālena sphuṭatāmetya bhavatyamalavigrahaḥ |
buddhisattvabalotsāhavijñānaiśvaryasaṃsthitaḥ || 33 ||
[Analyze grammar]

sa eṣa bhagavānbrahmā sarvalokādhināyakaḥ |
dravatkanakasaṅkāśaḥ paramākāśasambhavaḥ || 34 ||
[Analyze grammar]

athāsau paramākāśe tiṣṭhanparamarūpavān |
kalpayatyātmano gehamātmasthaścittalīlayā || 35 ||
[Analyze grammar]

kadācitkevalaṃ vyoma paramaṃ pāravarjitam |
anādimadhyaparyantaṃ kadācidamalaṃ payaḥ || 36 ||
[Analyze grammar]

kadācitkalpakālāgnijvālābhāsuramaṇḍitam |
kadācitkānanaṃ kāntaṃ nābhīkamalakuṭmalam || 37 ||
[Analyze grammar]

anyānyanyānyanekāni pratijanmāvadhi prabhuḥ |
kalpayatyāsanānyeṣa nānārūpāṇi helayā || 38 ||
[Analyze grammar]

tatredamprathamatvena yadaiṣa brahmaṇaḥ padāt |
avatīrṇastadā jñānāttasyaiva susamaḥ smṛtaḥ || 39 ||
[Analyze grammar]

garbhanidrāvyapagame vapuḥ paśyati bhāsuram |
prāṇāpānapravāhāḍhyaṃ dravyaireva vinirmitam || 40 ||
[Analyze grammar]

romakoṭibhirākīrṇaṃ dvātriṃśaddaśanānvitam |
tristhūṇaṃ pañcadaivatyamadhaścaraṇalāñchitam || 41 ||
[Analyze grammar]

pañcabhāgaṃ navadvāraṃ tvaglepamasṛṇāṅgakam |
yuktamaṅguliviṃśatyā nakhaviṃśatilāñchitam || 42 ||
[Analyze grammar]

dvibāhuṃ dvistanaṃ dvyakṣaṃ bahvakṣabhujameva vā |
nīḍaṃ cittavihaṅgasya bilaṃ manmathabhoginaḥ || 43 ||
[Analyze grammar]

tṛṣṇāpiśācyā nilayaṃ jīvakesarikandaram |
abhimānagajālānamānanāmbhojaśobhitam || 44 ||
[Analyze grammar]

avalokya vapurbrahmā kāntamātmīyamuttamam |
cintayāmāsa bhagavāṃstrikālāmaladarśanaḥ || 45 ||
[Analyze grammar]

asminnākāśakuhare tate madupalāñchite |
adṛṣṭāpāraparyante prathamaṃ kimabhūditi || 46 ||
[Analyze grammar]

iti cintitavānbrahmā sadyojāto'malātmadṛk |
apaśyatsargavṛndāni samatītānyanekaśaḥ || 47 ||
[Analyze grammar]

atha sasmāra sakalān sa sadharmaguṇakramān |
vasantaḥ kusumānīva vedānvāṅmayasaṃyutān || 48 ||
[Analyze grammar]

līlayā kalpayāmāsa citrāḥ saṅkalpajāḥ prajāḥ |
nānācārasamārambhā gandharvo nagaraṃ yathā || 49 ||
[Analyze grammar]

tāsāṃ svargāpavargārthaṃ dharmakāmārthasiddhaye |
anantāni vicitrāṇi śāstrāṇi samakalpayat || 50 ||
[Analyze grammar]

sṛṣṭirevamiyaṃ rāma sarge'smin sthitimāgatā |
viriñcarūpānmanasaḥ puṣpalakṣmīrmadhoriva || 51 ||
[Analyze grammar]

vividhaviracanaiḥ kriyāvilāsaiḥ kamalajarūpadhareṇa cetasaiva |
raghusuta parikalpanena nītā sthitimatulāṃ jagatīha sargalakṣmīḥ || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 26

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: