Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

saṃsārāvataraṇapratipādanopadeśayogo nāma sargaḥ |
saptaviṃśaḥ sargaḥ |
vasiṣṭhaḥ |
evaṃsampannamevaitannakiñcidapi saṃsthitam |
śūnyameva nabhomātraṃ manovilasitaṃ param || 1 ||
[Analyze grammar]

na deśakālāvetena brahmāṇḍenāvṛtau kvacit |
manāgapi mahārūpavatāpyākāśarūpiṇā || 2 ||
[Analyze grammar]

etatsaṅkalpamātrātma svapnadṛṣṭapuropamam |
yatraitattatra niśśūnyaṃ kevalaṃ vyoma saṃsthitam || 3 ||
[Analyze grammar]

abhittirāgaracanamapi dṛṣṭamasanmayam |
akṛtaṃ kṛtamevaitadvyomni citraṃ vicitrakam || 4 ||
[Analyze grammar]

manasā kalpitaṃ sarvaṃ dehādibhuvanatrayam |
saṃsṛtau kāraṇaṃ caitaccakṣurālokane yathā || 5 ||
[Analyze grammar]

ābhāsamātraṃ hi jagadghaṭāvaṭapaṭakramaiḥ |
āvartate na sadrūpāḥ pṛthakkuḍyādayaḥ sthitāḥ || 6 ||
[Analyze grammar]

manasedaṃ śarīraṃ hi nivāsārthaṃ prakalpitam |
krimiṇā kośakāreṇa svātmakośa iva svayam || 7 ||
[Analyze grammar]

na tadasti na yannāma cetaḥ saṅkalpamantharam |
na karoti na cāpnoti durgamapyatiduṣkaram || 8 ||
[Analyze grammar]

sarvaśaktau pare deve kā nāma nanu śaktayaḥ |
na sambhavantyāvriyate yābhirantarmanoguhā || 9 ||
[Analyze grammar]

sattāsatte padārthānāṃ sarveṣāṃ sarvadaiva hi |
mahābāho sambhavataḥ sarvaśaktau vibhau sati || 10 ||
[Analyze grammar]

paśya bhāvanayā prāptaṃ manasā pādmajaṃ vapuḥ |
tasmāttatkalanaṃ rāma sarvaśaktiyutaṃ viduḥ || 11 ||
[Analyze grammar]

svasaṅkalpaiḥ kṛtāḥ sarge devāsuranarācarāḥ |
svasaṅkalpopaśamane śāmyantyasnehadīpavat || 12 ||
[Analyze grammar]

ākāśasadṛśaṃ sarvaṃ kalpanāmātrajṛmbhitam |
jagatpaśya mahābuddhe sudīrghaṃ svapnamutthitam || 13 ||
[Analyze grammar]

na jāyate na mriyate iha kaścitkadācana |
pāramārthyena sumate mithyā sarvaṃ pravartate || 14 ||
[Analyze grammar]

na vṛddhimeti no nāśaṃ yatra kiñcitkadācana |
rekhātaruvane tatra kasya nāma ca khaṇḍanā || 15 ||
[Analyze grammar]

bhramabhūtaṃ svakāyaṃ tvamapaśyannipuṇaṃ dṛśā |
rāghavāghahatasvāntaḥ kimajña iva bhāṣase || 16 ||
[Analyze grammar]

mṛgatṛṣṇā yathā tāpānmanaso'tiśayāttathā |
asanta eva dṛśyante sarve brahmādayo'pyamī || 17 ||
[Analyze grammar]

dvicandravibhramaprakhyā manorathavadutthitāḥ |
mithyājñānamayāḥ sarve jagatyākārarāśayaḥ || 18 ||
[Analyze grammar]

yathā nauyāyino mithyā sthāṇuspandamatistathā |
asatyaivotthitā nityamākārāṇāṃ paramparā || 19 ||
[Analyze grammar]

indrajālamidaṃ viddhi māyāracitapañjaram |
manomanananirmāṇaṃ na sannāsadiva sthitam || 20 ||
[Analyze grammar]

brahmaivedaṃ jagatsarvamanyatāyāstvataḥ kutaḥ |
prasaṅgaḥ kīdṛśaḥ ko'sau kva cāsau paritiṣṭhati || 21 ||
[Analyze grammar]

ayaṃ girirayaṃ sthāṇurityāḍambaravibhramaḥ |
manaso bhāvanādārḍhyādasatsadiva lakṣyate || 22 ||
[Analyze grammar]

prapañcacaturārambhamantastucchamidaṃ jagat |
sakāmatṛṣṇāmananaṃ tyaktvānyad rāma bhāvaya || 23 ||
[Analyze grammar]

yathā svapne mahārambho bhrāntireva na vastusat |
dīrghasvapnaṃ tathaivedaṃ viddhi cittopakalpitam || 24 ||
[Analyze grammar]

dṛśyamānamahābhogaṃ gṛhyamāṇamavastukam |
kośamāśābhujaṅgīnāṃ saṃsārāḍambaraṃ tyaja || 25 ||
[Analyze grammar]

asadetaditi jñātvā mātra bhāvaṃ niveśaya |
anudhāvati kaḥ prājño vijñāya mṛgatṛṣṇikām || 26 ||
[Analyze grammar]

svasaṅkalpottharūpāḍhyāṃ manorathamayīṃ striyam |
yo'nugacchati mūḍhātmā duḥkhasyaiva sa bhājanam || 27 ||
[Analyze grammar]

vastunyasati loko'yaṃ yātu kāmamavastuni |
yastu vastu parityajya yātyavastu sa naśyati || 28 ||
[Analyze grammar]

manovyāmoha evedaṃ rajjvāmahibhayaṃ yathā |
bhāvanāmātravaicitryācciramāvartate jagat || 29 ||
[Analyze grammar]

asadabhyuditairbhāvairjalāntaścandracañcalaiḥ |
vañcyate bāla eveha na tattvajño bhavādṛśaḥ || 30 ||
[Analyze grammar]

ya imaṃ guṇasaṅghātaṃ bhāvayan sukhamīhate |
pramārṣṭi sa jaḍo jāḍyaṃ vahnāvappratibimbite || 31 ||
[Analyze grammar]

asadevedamābhogi dṛśyate dṛśyapañjaram |
manomanananirmāṇaṃ hṛdaye nagaraṃ yathā || 32 ||
[Analyze grammar]

idaṃ cittecchayodeti līyate ca tadicchayā |
mithyaiva dṛśyate sphāraṃ gandharvanagaraṃ yathā || 33 ||
[Analyze grammar]

rāma naṣṭe jagatyasminna kiñcidapi naśyati |
yukte'pi ca jagatyasminna kiñcidapi yujyate || 34 ||
[Analyze grammar]

manaḥprakalpite bhagne hṛdi vistīrṇapattane |
vṛddhiṃ vopagate brūhi kiṃ vṛddhaṃ kasya kiṃ kṣataṃ || 35 ||
[Analyze grammar]

krīḍārthena yathodeti bālānāṃ hṛdi pattanam |
manasā tadvadevedamudetyavirataṃ jagat || 36 ||
[Analyze grammar]

na kiñcitkasyacinnaṣṭamindrajālajale yathā |
bhraṣṭe naṣṭe tathaivāsmin saṃsāre vibhavotthite || 37 ||
[Analyze grammar]

yadasattadasatsyāccettatkiṃ kasya kila kṣatam |
ato harṣaviṣādābhyāṃ saṃsāro nāma nāspadam || 38 ||
[Analyze grammar]

asadeva yadatyantaṃ tasmin kiṃ nāma naśyati |
nāśābhāve hi duḥkhasya kaḥ prasaṅgo mahāmate || 39 ||
[Analyze grammar]

sadeva vā yadatyantaṃ tasya kiṃ nāma naśyati |
brahmaivedaṃ jagatsarvaṃ sukhaduḥkhe kimutthite || 40 ||
[Analyze grammar]

sarvatrāsatyabhūte'sminprapañcaikāntakāriṇi |
saṃsāre kimupādeyaṃ prājño yadabhivāñchatu || 41 ||
[Analyze grammar]

sarvatra satyabhūte'sminbrahmatattvamaye'pi ca |
kiṃ syāttribhuvane heyaṃ prājñāḥ pariharantu yat || 42 ||
[Analyze grammar]

asatsadvā jagajjñasya tenāsau sukhaduḥkhayoḥ |
agamya eva mūrkhastu tṛtīyāṃśena duḥkhitaḥ || 43 ||
[Analyze grammar]

ādāvante'pi yannāsti vartamāne'pi sanna tat |
yo'bhivāñchatyasad rāma tasyāsattaiva śiṣyate || 44 ||
[Analyze grammar]

ādāvante ca yatsatyaṃ vartamāne sadeva tat |
yasya sarvaṃ sadeva syāttasya sattaiva śiṣyate || 45 ||
[Analyze grammar]

asatyabhūtaṃ toyāntaścandravyomalatādikam |
bālā evābhivāñchanti manomohāya nottamāḥ || 46 ||
[Analyze grammar]

bālo hi vitatākārairvasturiktaiḥ prayojanaiḥ |
santoṣametyanantāya duḥkhāya na sukhāya tu || 47 ||
[Analyze grammar]

tasmānmā bhava bālastvaṃ rāma rājīvalocana |
anityatāmihālokya nityamāśraya susthiram || 48 ||
[Analyze grammar]

asadidamakhilaṃ mayā sametaṃ tviti vigaṇayya viṣāditāstu mā te |
sadiha hi sakalaṃ mayā sametaṃ tviti ca vilokya viṣāditāstu mā te || 49 ||
[Analyze grammar]

vālmīkiḥ |
ityuktavatyatha munau divaso jagāma sāyantanāya vidhaye'stamino jagāma |
snātuṃ sabhā kṛtanamaskaraṇā jagāma śyāmākṣaye ravikaraiśca sahājagāma || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 27

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: