Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

jīvāvataraṇaṃ nāma sargaḥ |
pañcaviṃśaḥ sargaḥ |
vasiṣṭhaḥ |
evaṃ jīvāścito bhāvādbhavabhāvanayā hatāḥ |
brahmaṇo'kalitākārāl lakṣaśo'pi ca koṭiśaḥ || 1 ||
[Analyze grammar]

saṅkhyātītāḥ purā jātā jāyante'dyāpi cābhitaḥ |
utpatiṣyanti caivānye kaṇaughā iva nirjharāt || 2 ||
[Analyze grammar]

svavāsanāvaśāveśādāśāvivaśatāṃ gatāḥ |
daśāsvativicitrāsu svayaṃ nigaḍitāśayāḥ || 3 ||
[Analyze grammar]

anārataṃ pratidiśaṃ pratideśaṃ jale sthale |
jāyante ca mriyante ca budbudā iva vāriṇi || 4 ||
[Analyze grammar]

kecitprathamajanmānaḥ kecijjanmavaśātigāḥ |
keciccāsaṅkhyajanmānaḥ kecijjanmaśatāntarāḥ || 5 ||
[Analyze grammar]

bhaviṣyajjātayaḥ kecitkecidbhūtamahābhavāḥ |
vartamānabhavāḥ kecitkeciccābhavatāṃ gatāḥ || 6 ||
[Analyze grammar]

kecitkalpasahasrāṇi jāyamānāḥ punaḥ punaḥ |
ekāmevāśritā yoniṃ kecid yonyantaraṃ śritāḥ || 7 ||
[Analyze grammar]

kecinmahāduḥkhahatāḥ kecidalpavayassthitāḥ |
kecidatyantamuditāḥ kecidarkā ivoditāḥ || 8 ||
[Analyze grammar]

kecitkinnaragandharvavidyādharamahoragāḥ |
kecidarkendravaruṇatryakṣādho'kṣajapadmajāḥ || 9 ||
[Analyze grammar]

kecitkumbhāṇḍavetālayakṣarakṣaḥpiśācakāḥ |
kecidbrāhmaṇabhūpālavaiśyaśūdragaṇāḥ smṛtāḥ || 10 ||
[Analyze grammar]

kecicchvapacacaṇḍālakirātakhaśapukkasāḥ |
kecittṛṇauṣadhīpattraphalamūlapadaṃ gatāḥ || 11 ||
[Analyze grammar]

kecidvanalatāgulmatṛṇopaladaśoṣitāḥ |
kecitkadambajambīrasālatālatamālakāḥ || 12 ||
[Analyze grammar]

kecidvibhavasambhāramattasāmantabhūmipāḥ |
keciccīrāmbaracchannā munimaunamupāśritāḥ || 13 ||
[Analyze grammar]

kecidbhujagagonāsakrimikīṭapipīlakāḥ |
kecinmṛgendramahiṣamṛgarkṣacamaraiṇakāḥ || 14 ||
[Analyze grammar]

kecitsārasacakrāhvabalākābakakokilāḥ |
kecitkamalakalhārakumudotpalatāṃ gatāḥ || 15 ||
[Analyze grammar]

kecitkarabhamātaṅgapataṅgavṛṣagardabhāḥ |
keciddvirephamaṣakaputtikādaṃśavaṃśajāḥ || 16 ||
[Analyze grammar]

kecidāpadbalākrāntāḥ kecitsampadamāgatāḥ |
kecitsthitāḥ svargapure kecinnarakamāsthitāḥ || 17 ||
[Analyze grammar]

ṛkṣacakragatāḥ kecidvṛkṣarandhragatāḥ pare |
vātarūpe sthitāḥ kecitkecidvyomapade sthitāḥ || 18 ||
[Analyze grammar]

sūryāṃśuṣu sthitāḥ kecitkecidindvaṃśuṣu sthitāḥ |
kecittṛṇalatāgulmarasasvāduṣvavasthitāḥ || 19 ||
[Analyze grammar]

jīvanmuktā bhramantīha kecitkalyāṇabhājanam |
ciramuktāḥ sthitāḥ kecinnūnaṃ pariṇatāḥ pare || 20 ||
[Analyze grammar]

keciccireṇa kālena bhaviṣyanmuktayaśśaṭhāḥ |
keciddviṣanti durbhāvāḥ kevalībhāvamātmanaḥ || 21 ||
[Analyze grammar]

kecijjātā jagatyasmin kecidanyatra saṃsthitāḥ |
kecinneha na cānyatra pare eva pade sthitāḥ || 22 ||
[Analyze grammar]

kecinmahendramalayasahyamandarameravaḥ |
kecitkṣāradadhikṣīraghṛtekṣujalarāśayaḥ || 23 ||
[Analyze grammar]

kecidviśālāḥ kakubhaḥ kecinnadyo mahārayāḥ |
kecitstriyaḥ kāntadṛśaḥ kecicchaṇḍhanapuṃsakāḥ || 24 ||
[Analyze grammar]

kecitprabuddhamatayaḥ kecijjaḍatarāśayāḥ |
kecijjñānopadeṣṭāraḥ kecidāttasamādhayaḥ || 25 ||
[Analyze grammar]

jīvāḥ svavāsanāveśavivaśāśayatāṃ gatāḥ |
etāsvetāsvavasthāsu saṃsthitā baddhabhāvanāḥ || 26 ||
[Analyze grammar]

viharanti jagatkośe nipatantyutpatanti ca |
kandukā iva hastena mṛtyunāvirataṃ hatāḥ || 27 ||
[Analyze grammar]

āśāpāśaśatābaddhā vāsanābhāradhāriṇaḥ |
kāyātkāyamupāyānti vṛkṣādvṛkṣamivāṇḍajāḥ || 28 ||
[Analyze grammar]

anantānantasaṅkalpakalpanotpātamāyayā |
indrajālaṃ vitanvānā jaganmayamidaṃ mahat || 29 ||
[Analyze grammar]

tāvadbhramanti saṃsāre vārīvāvartarāśayaḥ |
yāvanmūḍhā na paśyanti svamātmānamaninditam || 30 ||
[Analyze grammar]

dṛṣṭvātmānamasattyaktvā satyāmāsādya saṃvidam |
kālena padamāgatya jāyante neha te punaḥ || 31 ||
[Analyze grammar]

bhuktvā janmasahasrāṇi jñānena tapasātha vā |
parameṣṭhipadaṃ prāpya kecid yānti paraṃ padam || 32 ||
[Analyze grammar]

kecicchakratvamapyuccaiḥ prāpya tucchatayā dhiyaḥ |
punastiryaktvamāyānti tiryaktvānnaratāmapi || 33 ||
[Analyze grammar]

kecinmahādhiyaḥ santa utpadya brahmaṇaḥ padāt |
tadaiva janmanaikena tatraiva praviśantyalam || 34 ||
[Analyze grammar]

brahmāṇḍeṣvitareṣvanye tenaite jīvarāśayaḥ |
prayānti padmodbhavatāmanye ca haratāmapi || 35 ||
[Analyze grammar]

anye prayānti tiryaktvamanye ca suratāmapi |
anye'pi nāgatāṃ rāma yathaiveha tathaiva hi || 36 ||
[Analyze grammar]

yathedaṃ hi jagatsphāraṃ tathānyāni jaganti hi |
vidyante samatītāni bhaviṣyanti ca bhūriśaḥ || 37 ||
[Analyze grammar]

anyenānyena citreṇa krameṇānyena hetunā |
vicitrāḥ sṛṣṭayasteṣāmāpatanti patanti ca || 38 ||
[Analyze grammar]

kāścidgandharvatāṃ yānti kāścidgacchanti yakṣatām |
kāścitprayānti suratāṃ kāścidāyānti daityatām || 39 ||
[Analyze grammar]

yenaiva vyavahāreṇa brahmāṇḍe'smiñjanāḥ sthitāḥ |
tenaivānyeṣu tiṣṭhanti sanniveśāvilakṣaṇāḥ || 40 ||
[Analyze grammar]

svasvabhāvavaśāveśādanyo'nyaparighaṭṭanaiḥ |
sṛṣṭayaḥ parivartante taraṅgiṇyā ivormayaḥ || 41 ||
[Analyze grammar]

āvirbhāvatirobhāvairunmajjananimajjanaiḥ |
sṛṣṭayaḥ parivartante taraṅgiṇyā ivormayaḥ || 42 ||
[Analyze grammar]

niryāntyavirataṃ tasmātparasmājjīvarāśayaḥ |
anirdeśyātsvasaṃvedyāttatraivāśu sphuranti ca || 43 ||
[Analyze grammar]

dīpādivālokadṛśaḥ sūryādiva marīcayaḥ |
kaṇāstaptāyasa iva sphuliṅgā iva pāvakāt || 44 ||
[Analyze grammar]

kālādivartavaścitrā āmodāḥ kusumādiva |
śīkarā iva pātāmbupūrādabdherivormayaḥ || 45 ||
[Analyze grammar]

utpatyotpatya kālena tyaktvā dehaparamparāḥ |
svaka eva pade yānti vilayaṃ jīvarāśayaḥ || 46 ||
[Analyze grammar]

aviralamiyamātatā sthitoccairbhavati vinaśyati vardhate mudhaiva |
tribhuvanaracanāvimohamāyā paramapade laharīva vārirāśau || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 25

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: