Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

upaśamasvarūpavarṇanaṃ nāma sargaḥ |
aṣṭādaśaḥ sargaḥ |
rāmaḥ |
yathedaṃ saṃsthitaṃ viśvaṃ viśvātīte cidātmani |
tanme kathaya he brahmanpunarbodhābhivṛddhaye || 1 ||
[Analyze grammar]

vasiṣṭhaḥ |
yathormayo'nabhivyaktā bhāvinaḥ payasi sthitāḥ |
na sthitāścāpyalakṣyatvāccittattve sṛṣṭayastathā || 2 ||
[Analyze grammar]

yathā sarvagataḥ saukṣmyādākāśo nopalabhyate |
tathā niraṃśaścidbhāgaḥ sarvago'pi na lakṣyate || 3 ||
[Analyze grammar]

asthitaiva sthitaivāntaḥ pratimāstrī maṇau yathā |
na satyabhūtā nāsatyā tatheyaṃ sṛṣṭirātmani || 4 ||
[Analyze grammar]

khādhārairambudaiḥ khasthairna spṛṣṭaṃ gaganaṃ yathā |
citsthaiḥ sargaiścidādhārairna spṛṣtā citparā tathā || 5 ||
[Analyze grammar]

jaladhiṣveva no mahyāṃ yathāgniḥ pratibimbati |
tathā puryaṣṭakeṣveva cinna deheṣu lakṣyate || 6 ||
[Analyze grammar]

sarvasaṅkalparahitā sarvasañjñāvivarjitā |
saiṣā cidavināśātmatattvoktyādikṛtābhidhā || 7 ||
[Analyze grammar]

ākāśaśatabhāgācchā jñeṣu niṣkalarūpiṇī |
sakalāmalasaṃsārasvarūpaikātmadarśinī || 8 ||
[Analyze grammar]

taraṅgādimayī sphārā nānātā salilārṇave |
cinmātravyatirekeṇa tathā naiva prakāśate || 9 ||
[Analyze grammar]

ciccinoti citaṃ cetyaṃ tenedaṃ sthitamātmani |
jñe'jñe tvanyatvamāyātamanyadastīti kalpanāt || 10 ||
[Analyze grammar]

ajñeṣvasatsvabhāvograsaṃsāragaṇarūpiṇī |
jñeṣu prakāśarūpaiva sakalaikātmikā satī || 11 ||
[Analyze grammar]

anubhūtivaśānnityamarkādīnāṃ prakāśinī |
svādanī sarvabhāvānāṃ bhāvanī bhavabhāvinām || 12 ||
[Analyze grammar]

nāstameti na codeti nottiṣṭhati na tiṣṭhati |
na ca yāti na cāyāti na ceha na ca neha cit || 13 ||
[Analyze grammar]

saiṣā cidamalākārā svayamātmani saṃsthitā |
rāghavetthaṃ prapañcena jagannāmnā vijṛmbhate || 14 ||
[Analyze grammar]

tejaḥpuñjairyathā tejaḥ payaḥpūrairyathā payaḥ |
parisphurati saspandaistathā citsargasambhramaiḥ || 15 ||
[Analyze grammar]

tatsvabhāvena cinnāmnā sarvagenoditātmanā |
prakāśenāprakāśena niraṃśenāṃśadhāriṇā || 16 ||
[Analyze grammar]

svayaṃ svavalanāyogādanantaṃ padamujjhatā |
ayaṃ so'smīti bhāvena gacchatājñapadaṃ śanaiḥ || 17 ||
[Analyze grammar]

nānātāyāṃ prarūḍhāyāmasyāṃ saṃsṛtipūrvakam |
bhāvābhāvagrahotsargapade sthitimupāgate || 18 ||
[Analyze grammar]

puryaṣṭakaṃ spandaśataiḥ karoti na karoti ca |
utsedhameti bhūkośakoṭarastho'ṅkurotkaraḥ || 19 ||
[Analyze grammar]

vyoma sauṣiryamādatte sarvamūrtyavirodhi yat |
spandaikadharmavānvāto rasarūpi yathā jalam || 20 ||
[Analyze grammar]

dṛḍhorvī prakaṭaṃ tejaḥ sthitimanti jaganti ca |
pratibandhābhyanujñāsu kālaḥ kalanayā sthitaḥ || 21 ||
[Analyze grammar]

puṣpaṃ latāntamāyāti śanaiḥ sañcitakesaram |
mṛtkoṭararasollāsastṛṇatāmeti bhūtale || 22 ||
[Analyze grammar]

mūlasthāḥ phalamāyānti pelavā rasaleśakāḥ |
sanniveśaṃ vrajantyetā rekhāḥ pallavapāliṣu || 23 ||
[Analyze grammar]

racanāmanugṛhṇanti śakrabāṇāsane'ṇavaḥ |
yogo bhavatyavirataṃ saṃsthānena navo navaḥ || 24 ||
[Analyze grammar]

vasantamupatiṣṭhante puṣpapallavarāśayaḥ |
nidāghavidhimāyānti dāvadāhavibhūtayaḥ || 25 ||
[Analyze grammar]

prāvṛṭsamayamīhante nīlā jaladarājayaḥ |
śaradaṃ cānudhāvanti samagrāḥ phalarāśayaḥ || 26 ||
[Analyze grammar]

himantau himahāsinyo bhavanti kakubho daśa |
nayantyupalatāmambu śiśire śītalānilāḥ || 27 ||
[Analyze grammar]

na jahāti svamaryādāṃ kālo yugamayīmimām |
taraṅgiṇītaraṅgaughalīlayā yānti sṛṣṭayaḥ || 28 ||
[Analyze grammar]

niyatiḥ sthitimāyāti sthairyacāturyakāriṇī |
tiṣṭhatyāpralayaṃ dhīrā dharā dharaṇadharmiṇī || 29 ||
[Analyze grammar]

caturdaśavidhānīha bhūtāni bhuvanāntare |
nānācāravihārāṇi nānāviracanāni ca || 30 ||
[Analyze grammar]

punaḥ punarvilīyante jāyante ca punaḥ punaḥ |
dhārāparamparāpātavati vārīva budbudāḥ || 31 ||
[Analyze grammar]

āyāti yāti paritiṣṭhati rāraṭīti svārthānupārjayati dhāvati janmarāśau |
unmattavadvihitabhāvanamāhitehā mugdhā kṛtāntavivaśā janatā varākī || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 18

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: