Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

dāmādyupākhyānaṃ samāptaṃ nāma sargaḥ |
saptadaśaḥ sargaḥ |
vasiṣṭhaḥ |
jayanti te sadā śūrāḥ sādhavo yairvinirjitam |
avidyāmadirollāsi svamano viṣayonmukham || 1 ||
[Analyze grammar]

saṃsārasyāsya duḥkhasya sarvopadravadāyinaḥ |
upāya eka evāsti manasaḥ svasya nigrahaḥ || 2 ||
[Analyze grammar]

śrūyatāṃ dharmasarvasvaṃ śrutvā caivāvadhāryatām |
bhogecchāmātrako bandhastattyāgo mokṣa ucyate || 3 ||
[Analyze grammar]

kimanyaiśśāstrasandarbhaiḥ śrūyatāmidameva tat |
yad yatsvādvaṅga tatsarvaṃ dṛśyatāṃ viṣavahnivat || 4 ||
[Analyze grammar]

viṣayā viṣamābhogāḥ pravicāryāḥ punaḥ punaḥ |
te hyaniṣṭāḥ parityājyāḥ sevyamānāḥ sukhāvahāḥ || 5 ||
[Analyze grammar]

doṣānprasūte sasphārānvāsanāvāsitā matiḥ |
kīrṇakaṇṭakabījā bhūḥ kaṇṭakaprasaraṃ yathā || 6 ||
[Analyze grammar]

alagnavāsanāgarbhā matiḥ prasaravarjitā |
adṛṣṭarāgadveṣā sā śamameti śanaiḥ param || 7 ||
[Analyze grammar]

śubhavāsanāgarbhā dhīḥ prasūte suguṇān sadā |
phaladānaṅkurān kāle śreṣṭhabījavatīva bhūḥ || 8 ||
[Analyze grammar]

śubhabhāvānusandhānātprasanne manasi sthite |
śanaiśśanaiḥ praśānte ca mithyājñānaghanāmbude || 9 ||
[Analyze grammar]

vṛddhiṃ gate ca saujanye śuklapakṣa ivoḍupe |
viveke prasṛte puṇye jagatīvārkatejasi || 10 ||
[Analyze grammar]

dhṛtāvantarvivṛddhāyāṃ muktāyāmiva kīcake |
sthitāvantaḥ kṛtāsthāyāṃ rucāviva niśākare || 11 ||
[Analyze grammar]

phalite śītalacchāye satsaṅgasaphaladrume |
sravatyānandasurasaṃ samādhisaraladrume || 12 ||
[Analyze grammar]

mano bhavati nirdvandvaṃ niṣkāmamanupadravam |
praśāntacāpalānarthalobhamohabhayāmayam || 13 ||
[Analyze grammar]

kṣīṇaśāstrārthasandehaṃ vigatāśeṣakautukam |
nirastakalpanājālaṃ jīvanmuktamalepakam || 14 ||
[Analyze grammar]

nirīhaṃ nirupākrośaṃ nirapekṣaṃ nirādhi ca |
saṃśāntaśokanīhāramasaktaṃ granthivarjitam || 15 ||
[Analyze grammar]

svendriyograsutaṃ sūtaṃ satṛṣṇādārapañjaram |
nāśayitvā svamātmānaṃ sādhayatyarthamaiśvaram || 16 ||
[Analyze grammar]

ātmapīvaratāhetūnvikalpān svayamujjhati |
sadbhṛtyaḥ prabhukṛtyeṣu jahāti tṛṇavattanum || 17 ||
[Analyze grammar]

manaso'bhyudayo nāśo manonāśo mahodayaḥ |
jñamano nāśamabhyeti mano'jñasya vivardhate || 18 ||
[Analyze grammar]

manomātraṃ jagaccakraṃ manaḥ parvatamaṇḍalam |
mano vyoma mano deho mano mitraṃ mano ripuḥ || 19 ||
[Analyze grammar]

vikalpakaluṣā yā syāccittattvasyātmavismṛtiḥ |
mana ityucyate seyaṃ vāsanā bhavabhāginī || 20 ||
[Analyze grammar]

cetyānupātakalitaṃ cinmātretikṣatābhidham |
manāgvikalpakaluṣaṃ cittattvaṃ jīva ucyate || 21 ||
[Analyze grammar]

cetyaprapatitaṃ rūḍhasañjñamajñatvamāgataṃ |
tadevādhikavistāraṃ kalpyate tanmanastayā || 22 ||
[Analyze grammar]

nātmā saṃsārapuruṣo na śarīraṃ na śoṇitam |
jaḍaṃ sarvaṃ śarīrādi dehī khavadalepakaḥ || 23 ||
[Analyze grammar]

śarīre kaṇaśaḥ kṛtte nāstyanyad rudhirādikāt |
nirbhinne kadalīstambhe nāstyanyatpallavādṛte || 24 ||
[Analyze grammar]

mano jīvaṃ naraṃ viddhi tadevākāramāgatam |
ātmanātmānamādatte svavikalpāṃśakalpitam || 25 ||
[Analyze grammar]

svavikalpānnarastantūnprasārya racayatyalam |
jālamātmanibandhāya kośakāraḥ krimiryathā || 26 ||
[Analyze grammar]

imaṃ dehabhramaṃ tyaktvā deśakālāntare punaḥ |
śarīramanyadādatte pallavatvamivāṅkuraḥ || 27 ||
[Analyze grammar]

yādṛgvāsanametatsyānmanastādṛkprajāyate |
janaḥ svapiti yaccittastatsvapne niśi paśyati || 28 ||
[Analyze grammar]

amblamamblarasāsiktaṃ madhuraṃ madhurañjitam |
bījaṃ prativiṣākalkasiktaṃ ca kaṭu jāyate || 29 ||
[Analyze grammar]

śubhavāsanayā ceto mahatyā jāyate mahat |
bhavatīndramanorājyādindratāsvapnabhāṅ naraḥ || 30 ||
[Analyze grammar]

kṣudravāsanayā cetaḥ kṣudratāmeti pelavām |
piśācavibhramātsvasthaḥ piśācānniśi paśyati || 31 ||
[Analyze grammar]

manasi sphāranairmalye kāluṣyaṃ yāti na sthitim |
tathaiva sphārakāluṣye prasādo yāti na sthitim || 32 ||
[Analyze grammar]

manasi sphārakāluṣye tadrūpaṃ jāyate phalam |
tathaiva sphāranairmalye tadrūpaṃ jāyate phalam || 33 ||
[Analyze grammar]

tyajatyudārāṃ na gatiṃ kṣīṇo'pyatyantamuttamaḥ |
udyogavānavirataṃ pūraṇāśāmivoḍupaḥ || 34 ||
[Analyze grammar]

neha bandho na mokṣo'sti na badhyo na ca bandhanam |
mithyotthitaiva māyeyamindrajālalatā yathā || 35 ||
[Analyze grammar]

gandharvanagarākāro mṛgatṛṣṇākramotthitaḥ |
dvicandravibhramābhāsaḥ saṃsāro'yamasanmayaḥ || 36 ||
[Analyze grammar]

nānanto'haṃ varāko'hamiti durniścayoditaḥ |
ananto'smi paro'smīti niścayena vilīyate || 37 ||
[Analyze grammar]

sarvage svātmani svacche yaiṣā pramitibhāvanā |
etattadbandhanaṃ loke svavikalpopakalpitam || 38 ||
[Analyze grammar]

bandhamokṣadaśāhīnā dvitvaikatvavivarjitā |
sarvaiva brahmasatteyamityeṣā paramārthatā || 39 ||
[Analyze grammar]

mano nirmalatāṃ yātamasaktaṃ sarvadṛṣṭiṣu |
amanastāmivāpannaṃ brahma paśyati nānyathā || 40 ||
[Analyze grammar]

mano nirmalatāṃ yātaṃ śubhasantānavāribhiḥ |
brāhmīṃ dṛṣṭimupādatte raṅgaṃ śuklaḥ paṭo yathā || 41 ||
[Analyze grammar]

sarvameva mamātmeti satyabhāvanayānagha |
heyādeyadale kṣīṇe bandhamokṣau kimucyatām || 42 ||
[Analyze grammar]

śuddhasya manasaḥ kāyaśśāstravairāgyabuddhibhiḥ |
abhijātopalasyeva galatyabhyeti ca dyutiḥ || 43 ||
[Analyze grammar]

padārthenaikatāmetya manaso yaikatānatā |
asamyagjñānadṛṣṭiṃ tāṃ viddhi kṣaṇavināśinīm || 44 ||
[Analyze grammar]

sabāhyābhyantaraṃ tyaktvā sarvā dṛśyadṛśo yadā |
manastiṣṭhati saṃlīnaṃ samprāptaṃ tatpadaṃ tadā || 45 ||
[Analyze grammar]

dṛśyadṛṣṭiḥ sphuṭā yeyaṃ sā hyavaśyamasanmayī |
tanmayatvaṃ ca manasaḥ svarūpaṃ viddhi netarat || 46 ||
[Analyze grammar]

ādyantayorvināśitvānmadhye'pi tadasanmayam |
kujñānamanasastena duḥkhitā hastasaṃsthitā || 47 ||
[Analyze grammar]

ātmaivedaṃ jagaditi vinā bhāvena duḥkhadā |
dṛśyaśrīranyathā tveṣā bhogamokṣaikadāyinī || 48 ||
[Analyze grammar]

jalamanyattaraṅgo'nya iti nānātayājñatā |
jalameva taraṅgo'yamityekatvātkila jñatā || 49 ||
[Analyze grammar]

ajñatvādduḥkhamāyāti heyopādeyarūpi yat |
tadabhāvena tu jñatvādānantyamavaśiṣyate || 50 ||
[Analyze grammar]

saṅkalpakalpitatvācca manorūpamasanmayam |
asanmayavināśe tu kaḥ kleśo vada rāghava || 51 ||
[Analyze grammar]

avatsalo yathā bandhurarāgadveṣayā dhiyā |
dṛśyate paśya tadvattvaṃ dṛśyapañjaramātmanaḥ || 52 ||
[Analyze grammar]

avatsalād yathā bandhoḥ sukhaduḥkhairna lipyate |
paratvasamparijñātāttathā tattvacayātmanaḥ || 53 ||
[Analyze grammar]

tadanādi śivaṃ jñānaṃ yanmadhyaṃ draṣṭṛdṛśyayoḥ |
tasmin satye manaśśāntaṃ pāṃsurvāyukṣaye yathā || 54 ||
[Analyze grammar]

upaśānte manovāyau dehapāṃsuḥ praśāmyati |
punaḥ saṃsāranagare na nīhāraḥ pravartate || 55 ||
[Analyze grammar]

vāsanāprāvṛṣi kṣīṇasaṃsthitau śamamāgate |
jāḍye janitahṛtkampe paṅke śoṣamupāgate || 56 ||
[Analyze grammar]

śuṣkatṛṣṇālateṣvantarmahāhṛdayakānane |
akṣakṣīṇakadambeṣu mithyājñānaghane kṣate || 57 ||
[Analyze grammar]

kṣīyate mohamihikā prabhāta iva śarvarī |
kvāpi gacchati tajjāḍyaṃ viṣaṃ mantrahataṃ yathā || 58 ||
[Analyze grammar]

dehādrau na navacchidrasaritaḥ prasravantyalam |
nollasanti lasatpakṣāḥ saṅkalpograkalāpinaḥ || 59 ||
[Analyze grammar]

parāṃ nirmalatāmeti svacidākāśakoṭaram |
rājate'titarāmaccho jīvādityo mahodayaḥ || 60 ||
[Analyze grammar]

ghanamohabharonmuktā viviktatvaṃ paraṃ gatāḥ |
śamametyātiśobhante dhautā āśāmahādiśaḥ || 61 ||
[Analyze grammar]

bhṛśamābhāti vimalā muditākāśamañjarī |
śītalīkṛtadikcakrā śaradvyomnīva candrikā || 62 ||
[Analyze grammar]

sarvasampatprakāśena paramānandaśālinī |
bhṛśaṃ saphalatāmeti suviviktā vivekabhūḥ || 63 ||
[Analyze grammar]

saparvatavanābhogaṃ paramālokasundaram |
acchācchaṃ śītalacchāyaṃ jāyate bhuvanāntaram || 64 ||
[Analyze grammar]

vistāritāṃ suśamatāṃ sphāritāṃ sphuṭikācchatām |
upaiti hṛtsaraḥ svacchanīrugambhojakoṭaram || 65 ||
[Analyze grammar]

hṛtpadmakośānmalinaḥ svāhaṅkāramadhuvrataḥ |
apunardarśanāyaiva cañcalaḥ kvāpi gacchati || 66 ||
[Analyze grammar]

bhavatyapagatāpekṣaḥ sarvagaḥ sarvanāyakaḥ |
nirvāsanaśśāntamanāḥ svadehanagareśvaraḥ || 67 ||
[Analyze grammar]

vicāraṇāsamadhigatātmadīpake manasyalaṃ vyapagalite ca dhīradhīḥ |
vilokayan kṣayabhayanīrasā gatīrgatajvaro vilasati dehapattane || 68 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 17

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: